Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
San Mahavia Ardhana Kenda
www.kobatirtm.org
Acharys su kalis
Gyanmar
द्वितीय सर्गः।
श्रीजिनकृपाचन्द्र
सूरिचरित्रम् ॥६८॥
यसस्तस्य समागतस्य, पुरप्रवेशं महतोत्सबेन । वेण्डाऽऽदिनादैर्चधिरीकृताऽऽशः, सङ्घने बकापर्षीच्छुभभावयुक्तः ॥ १२९ ॥ सद्देशनाभिर्गुरुरत्र लोकान् , भव्याननेकान् प्रतियोध्य तस्मात् । सणोसराग्राममयाम्बभूव, प्रावेशि पौरैमहता महेन ॥१३०॥
(भुजङ्गप्रयातम् )-ततः पालियादं पुरं सञ्जगाम, विनेयैरनेकैः श्रिताचब्जयुग्मः । अकारि प्रवेशः पुरे सर्वपौर-रपूर्वगरिष्ठर्मरेतकस्य ॥ १३१ ॥ ददौ देशना वारिधारासमाना, भवाऽम्भोधिताराः कृताऽधौघहाराः। महाबोधसारा निवारा कुगत्याः , कषायाऽऽदिमारा दयासुप्रचाराः ॥ १३२ ।। (पञ्चचामरम् )-सुदामडापुरीमगादसौ परीषहाऽऽसहः, पुर-प्रधानसजन-प्रवर्तितैर्महोत्सवैः । समस्त-वाय-वादनैर्जयाऽऽरवैश्च सद्भटै-श्चकार धीरधीरयं पुरप्रवेशनं मुदा ॥१३३ ॥ अशेषशास्त्र-सागर-प्रमन्थनैकमन्दर, कुवादि-वृक्षकुञ्जरः प्रमुक्तिमार्गदर्शिनीम् । सुधामयीं सुदेशनामदादनल्पबुद्धिमान् , निपीय तत्कथाऽमृतं प्रबुद्धतां प्रपेदिरे ॥ १३४ ॥ ततो विहृत्य सायलाप्रधानसत्पुरीमगात्, सुपावनः क्षितेस्तलं महाविषविदग्रणीः । प्रमोदिपौर-सजनैर्विरच्य भूरिसूत्सवं, प्रवेशितः पुरीमसौ प्रभाकर-प्रभासुरः ।। १३५ ।। अदायि धर्मदेशनाऽमुना मुशालिना गुणे-टुंतप्रबोधकारिणी भवाब्धिपोतरूपिणी । पयोधर-प्रणादजिगिरा विशालपर्षदि, निशम्य सर्वसजना बभूवुरस्य रागिणः ।। १३६ ॥
(उपजातिः )-थानाऽभिधानं नगरं ततोऽगात् , संघः समेतं विपुलोत्सवेन । प्रवेशयामास पुरं स्वकीय, महान्तमेनं गुरुदेववर्यम् ।। १३७ ।। शशीव सौम्यो गुरुरप्यमुस्मिन् , व्याख्यानपीयूपमलम्प्रवृष्य । अदीधपदव्यजनानशेपान्, प्रावीविदचाऽऽर्हतधर्मसारम् ॥ १३८ । (शार्दूलविक्रीडितम )-वांकानेरमुपाययौ गुरुवरः प्रख्यातिमजूतले, बेण्डाद्याङ्गलबादनैरुप
॥ ६८॥
For Private And Personal use only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144