________________
San Mahavia Ardhana Kenda
www.kobatirtm.org
Acharys su kalis
Gyanmar
द्वितीय सर्गः।
श्रीजिनकृपाचन्द्र
सूरिचरित्रम् ॥६८॥
यसस्तस्य समागतस्य, पुरप्रवेशं महतोत्सबेन । वेण्डाऽऽदिनादैर्चधिरीकृताऽऽशः, सङ्घने बकापर्षीच्छुभभावयुक्तः ॥ १२९ ॥ सद्देशनाभिर्गुरुरत्र लोकान् , भव्याननेकान् प्रतियोध्य तस्मात् । सणोसराग्राममयाम्बभूव, प्रावेशि पौरैमहता महेन ॥१३०॥
(भुजङ्गप्रयातम् )-ततः पालियादं पुरं सञ्जगाम, विनेयैरनेकैः श्रिताचब्जयुग्मः । अकारि प्रवेशः पुरे सर्वपौर-रपूर्वगरिष्ठर्मरेतकस्य ॥ १३१ ॥ ददौ देशना वारिधारासमाना, भवाऽम्भोधिताराः कृताऽधौघहाराः। महाबोधसारा निवारा कुगत्याः , कषायाऽऽदिमारा दयासुप्रचाराः ॥ १३२ ।। (पञ्चचामरम् )-सुदामडापुरीमगादसौ परीषहाऽऽसहः, पुर-प्रधानसजन-प्रवर्तितैर्महोत्सवैः । समस्त-वाय-वादनैर्जयाऽऽरवैश्च सद्भटै-श्चकार धीरधीरयं पुरप्रवेशनं मुदा ॥१३३ ॥ अशेषशास्त्र-सागर-प्रमन्थनैकमन्दर, कुवादि-वृक्षकुञ्जरः प्रमुक्तिमार्गदर्शिनीम् । सुधामयीं सुदेशनामदादनल्पबुद्धिमान् , निपीय तत्कथाऽमृतं प्रबुद्धतां प्रपेदिरे ॥ १३४ ॥ ततो विहृत्य सायलाप्रधानसत्पुरीमगात्, सुपावनः क्षितेस्तलं महाविषविदग्रणीः । प्रमोदिपौर-सजनैर्विरच्य भूरिसूत्सवं, प्रवेशितः पुरीमसौ प्रभाकर-प्रभासुरः ।। १३५ ।। अदायि धर्मदेशनाऽमुना मुशालिना गुणे-टुंतप्रबोधकारिणी भवाब्धिपोतरूपिणी । पयोधर-प्रणादजिगिरा विशालपर्षदि, निशम्य सर्वसजना बभूवुरस्य रागिणः ।। १३६ ॥
(उपजातिः )-थानाऽभिधानं नगरं ततोऽगात् , संघः समेतं विपुलोत्सवेन । प्रवेशयामास पुरं स्वकीय, महान्तमेनं गुरुदेववर्यम् ।। १३७ ।। शशीव सौम्यो गुरुरप्यमुस्मिन् , व्याख्यानपीयूपमलम्प्रवृष्य । अदीधपदव्यजनानशेपान्, प्रावीविदचाऽऽर्हतधर्मसारम् ॥ १३८ । (शार्दूलविक्रीडितम )-वांकानेरमुपाययौ गुरुवरः प्रख्यातिमजूतले, बेण्डाद्याङ्गलबादनैरुप
॥ ६८॥
For Private And Personal use only