Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys 5 kanssagan Gyanmand
लाद्वितीयः
सर्गः।
श्रीजिनकृपाचन्द्र-
सूरिचरित्रम् ॥६७॥
सङ्घाऽऽग्रहादङ्ग-शराचन्द्र-सम्वत्सरे प्राकृषि स न्यवात्सीत् ॥१०४॥ (द्रुतविलंबितम् )-भगवतीमखिलाऽऽग्रहतोऽसकौ, प्रतिदिनं समवाचयदत्रकि। मधुरया परया स्फुटया गिरा, घनरवोपमया बहुलाऽथेया ।। १०५ ।। ( उपजातिः)-श्रद्धालव: श्राद्धगणा अशेषा, जाताः प्रबुद्धाः सकलं निशम्य । अगाधपाण्डित्यममुष्य नित्य, प्राशसिषुः सभ्यजनाः समस्ताः।। १०६॥ इतः समागात्सुरविक्रमादि-पुरेऽश्व-भूताङ्कमहीमिताऽब्दे । सन्तस्थिवान् प्रावृषि निष्कषायः, स्थानाङ्गवृत्ति समवाचयत्सः ॥ १०७ ॥ जेतारणे शैलें शर-ग्रहैक-वर्षेऽयमस्थाचतुरश्च मासान् । श्रीसंघबह्वाग्रहकारणेन, धर्माऽम्बुवृष्ट्यै जलदायमानः ॥ १०८ ।। (द्रुतविलंबितम् )-भगवतीमिह सूत्रमवाचयत् सुजनता-विहिताऽऽग्रहहेतुना । उपचकार जनानतिभावुकान्, सकल-शास्त्रमहोदधिपारगः।। १०९॥ (भुजङ्गप्रयातम् )-ततो गौडदेशे लघु-ज्येष्ठपश्च-प्रतीर्थी प्रकुर्वञ्जनान् बोधमानः । जगत्यां कुरीतिं कुबुद्धिं विलुम्पन , सुबुद्धिं ददानः सदा चाऽऽहतानाम् ॥ ११ ॥ (उपजातिः)-आहोर-जालोर-गुडा
पुरेषु, कोरण्टके पावटपत्तनादौ । गत्वा च यात्रां विधिवद्विधाय, शरीर-साफल्यममस्त सद्यः॥ १११ ॥ पापौष-गोत्राऽशदानिरेष लोके, भव्याऽऽत्म-चित्ताऽम्बुज-बोधभानुः । आनन्दनाम्ना मुनिना जयेन, साधं समागाच्छिवगञ्जपुर्याम् ॥ ११२ ॥ * बेण्डाऽऽदिसद्वाद्य-विशेषनादैः, सीमन्तिनीनां मधुरैश्च गीतैः । जयध्वनि ताररवेण कुर्वत्-सुश्रावकैः केतनधारिभिश्च ॥११३।।
इत्थं महाऽऽडम्बरतः समस्त-तत्पौरसंधैरचितोत्सबेन । प्रावेशि तत्राऽखिलसन्मुनीन्द्र-शिरोमणिः श्रीमुनिराज एषः ॥११४॥
(युग्मम) सद्बोधिदायं भव-भीतिवारं, पापौघहारं श्रुतिवृप्तिकारम् । धर्मोपदेशं ददिवान् किलैप, सुधाऽधरीकारमतुच्छबुद्धिः Pा ॥११५ ।। फलोधिपुर्याः फुलचन्दगोले-च्छेत्याख्यकस्याऽऽगमदत्र संघः । तेनैव साधं झगमच्च पद्भिः, सिद्धाचलं शिष्यदलैः
॥६७॥
For Private And Personal use only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144