________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys 5 kanssagan Gyanmand
लाद्वितीयः
सर्गः।
श्रीजिनकृपाचन्द्र-
सूरिचरित्रम् ॥६७॥
सङ्घाऽऽग्रहादङ्ग-शराचन्द्र-सम्वत्सरे प्राकृषि स न्यवात्सीत् ॥१०४॥ (द्रुतविलंबितम् )-भगवतीमखिलाऽऽग्रहतोऽसकौ, प्रतिदिनं समवाचयदत्रकि। मधुरया परया स्फुटया गिरा, घनरवोपमया बहुलाऽथेया ।। १०५ ।। ( उपजातिः)-श्रद्धालव: श्राद्धगणा अशेषा, जाताः प्रबुद्धाः सकलं निशम्य । अगाधपाण्डित्यममुष्य नित्य, प्राशसिषुः सभ्यजनाः समस्ताः।। १०६॥ इतः समागात्सुरविक्रमादि-पुरेऽश्व-भूताङ्कमहीमिताऽब्दे । सन्तस्थिवान् प्रावृषि निष्कषायः, स्थानाङ्गवृत्ति समवाचयत्सः ॥ १०७ ॥ जेतारणे शैलें शर-ग्रहैक-वर्षेऽयमस्थाचतुरश्च मासान् । श्रीसंघबह्वाग्रहकारणेन, धर्माऽम्बुवृष्ट्यै जलदायमानः ॥ १०८ ।। (द्रुतविलंबितम् )-भगवतीमिह सूत्रमवाचयत् सुजनता-विहिताऽऽग्रहहेतुना । उपचकार जनानतिभावुकान्, सकल-शास्त्रमहोदधिपारगः।। १०९॥ (भुजङ्गप्रयातम् )-ततो गौडदेशे लघु-ज्येष्ठपश्च-प्रतीर्थी प्रकुर्वञ्जनान् बोधमानः । जगत्यां कुरीतिं कुबुद्धिं विलुम्पन , सुबुद्धिं ददानः सदा चाऽऽहतानाम् ॥ ११ ॥ (उपजातिः)-आहोर-जालोर-गुडा
पुरेषु, कोरण्टके पावटपत्तनादौ । गत्वा च यात्रां विधिवद्विधाय, शरीर-साफल्यममस्त सद्यः॥ १११ ॥ पापौष-गोत्राऽशदानिरेष लोके, भव्याऽऽत्म-चित्ताऽम्बुज-बोधभानुः । आनन्दनाम्ना मुनिना जयेन, साधं समागाच्छिवगञ्जपुर्याम् ॥ ११२ ॥ * बेण्डाऽऽदिसद्वाद्य-विशेषनादैः, सीमन्तिनीनां मधुरैश्च गीतैः । जयध्वनि ताररवेण कुर्वत्-सुश्रावकैः केतनधारिभिश्च ॥११३।।
इत्थं महाऽऽडम्बरतः समस्त-तत्पौरसंधैरचितोत्सबेन । प्रावेशि तत्राऽखिलसन्मुनीन्द्र-शिरोमणिः श्रीमुनिराज एषः ॥११४॥
(युग्मम) सद्बोधिदायं भव-भीतिवारं, पापौघहारं श्रुतिवृप्तिकारम् । धर्मोपदेशं ददिवान् किलैप, सुधाऽधरीकारमतुच्छबुद्धिः Pा ॥११५ ।। फलोधिपुर्याः फुलचन्दगोले-च्छेत्याख्यकस्याऽऽगमदत्र संघः । तेनैव साधं झगमच्च पद्भिः, सिद्धाचलं शिष्यदलैः
॥६७॥
For Private And Personal use only