Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 38
________________ Sa n Antara Kenda Acharya Sh kanssagan Gyarmand गतं विद्यावतामादिमम् । अत्युचर्जनताकृतैर्जयस्वैस्तुङ्गैरनेकैर्वजैः, श्रीसंघो गुरुराजमेनमनघं प्रावेशयत्स्वम्पुरम् ॥ १३९ ।। (वसन्ततिलका)-आनन्दयन् सकलसंघमयं महात्मा, धर्मोपदेशमददाबहुलार्थसारम् । संथुत्य सर्वजनता मुदिता भवन्ती, त्यागाऽऽदिनकनियम जगृहे तदानीम् ।। १४० ॥ (उपजातिः)-ततः क्रमादायत मोरबी स, श्रीसंघ एतं प्रचुरोत्सबेन । प्रावीविशत्वं पुरमादरेण, गुर्वागमेनाऽतिमुदं दधानः ॥१४१॥ (इन्द्रवंशा)-ओजस्विनीमेप ददौ सुदेशनां, सर्वस्य हृयाऽऽखिल-बहनच्छिदाम् । दुपार-संसार-समुद्रतारिणी, संश्रुत्य सम्यक्त्वमयुध सजनाः ।। १४२ ।।। (भुजङ्गप्रयातम)--रणं मालिकायाः समुल्लकच कच्छ, पुरेऽञ्जारके यातवानेप धीरा। ददर्शाशु भद्रेश्वरस्थ जिनेन्द्र, निजं जन्म धन्यं स मेने तपस्वी ।। १४३ ।। इतः कच्छमुन्द्रामयासीत्सशिष्यो, नदद्वेण्टु-शताऽऽदिकध्वान-गीतः। पुरीयप्रवेशे ततं सूत्सवं हि, प्रचक्रेऽस्य संघस्ततस्त्यः समस्तः ॥ १४४।। (उपजाति:)-मही-सोऽङ्क-वितिसम्मिताऽब्दे, वर्षर्तवासं जनताऽऽग्रहेण । सच्छिष्यपन्देः परिजुष्यमाण-श्रके महीयामड़तपारचा ।। १४५ ।। अत्रोत्तराऽऽद्यध्ययनश सूत्र, सभाऽऽसनाऽऽसीन-विलीनरागः । जीमूतनादाऽतिगभीरवाचा, संश्रावयामास जनानशेषान् ॥ १४६ ।। ततोऽगमत्कच्छभुज विहृत्य, बुपस्थितं तं नगरोपसीमम् । वेण्डाऽऽदिवायैः सह सर्वसंघः, प्रवेशयामास पुरं प्रहृष्टः ।। १४७ ॥ नेत्राऽङ्गानन्देन्दुमिते च वर्षे, पौराऽऽग्रहात्प्रावृपि तत्र तस्थौ । जोजुष्यमाणक्रमपङ्कजोऽसौ, शान्तस्वभावो यमिनां वरिष्ठः ॥ १४८ ॥ (मनोरमा)-भगवतीमिहाऽसको गुरुः, सुजनताऽऽग्रहादयाचयत् । घन-खाऽनुकारिवाचया, मधुरया सुधासमानया ॥ १४९ ॥ ( इन्द्रवंशा)-कच्छीयरम्यामथ माण्डवीपुरी, सम्प्राप शिष्यः सहितो महान् गुरुः । प्रावेशि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144