________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharya S
amsun Gyanmanda
SAHAKAKARAC%A-%A5
ला दिवाथैः सह भूरिलोकैः । तामिन्दिराऽऽरुयां नगरीमनल्पैः, प्रवेशयामास महोत्सवैः सः ॥ ७१ ।।
(शार्दूलविक्रीडितम् )-तत्राऽऽगत्य जनाऽऽग्रहाद्भगवती प्रज्ञापनाऽऽख्यं वृहद्-वृत्यावश्यकसूत्रमेष वरधीनन्दीपयन्ना| दिकम् । सानन्दं सुचिरं समस्तजनताचेतांसि सन्तोपय-ञ्छीसा समशुश्रवन्मधुरया वाचा सुधातुल्यया ॥ ७२ ॥ एतद्वक्त्र-सुधामयूख-विगलत्पीयूषवाचं जनाः, पायं पायमनारतं श्रुतिपुटैः संसारनिस्तारिकाम् । जन्मव्याधि-जरा-विपत्तिमरण-त्रासाऽपहां सद्धियां, वृप्ति कामपि लेभिरे निजजनुः संमेनिरे सार्थकम् ।। ७३ ॥ मेघाऽऽरावगभीरया स्फुटगिरा पीयूषमाधुर्यया, सद्धोधाऽमृतवर्षिणीं गुरुवरप्रत्याहिकी देशनाम् । श्रावं श्रावमशेषतचमखिलाः प्रावेदिषुश्चाऽऽहतं, श्रीमन्तं जगदद्वितीयविबुधं चैन गुरुं तुष्टुवुः ॥ ७४ ॥ ( उपजातिः )-विहृत्य तस्मादयमाजगाम, तद्राजयुक्तं नगरं जितात्मा । प्रवेशितस्तत्र महोत्सवेन, प्रौढप्रतापः सकलैब परैः ॥ ७५॥ धर्मोपदेशैश्चराशिहारः, पर्याशुभिर्ध्वान्तमिवाऽत्रलोके । प्राघुबुधचाऽऽहतशुद्धधर्म, सई समस्त विजहार तस्मात् ।। ७६ ॥ क्रमेण शत्रुञ्जयतीर्थमेत्य जिनाऽऽदिनाथं प्रभुमालुलोके । स्तुत्वा च नत्वा बहुशोऽतिभक्त्या, भव्यांश्च लोकान् बहुधोपदिश्य ॥ ७७॥ (भुजङ्गप्रयातम् )-ततो रैवताऽसिमायात एष, ननामात्र तीर्थाऽधिनाथं प्रभच्या । ततोऽसावुपेतो महातीर्थेश -श्वरं वीक्ष्य यातः क्रमागोयणीं सः ॥ ७८ ॥
(शार्दूलविक्रीडितम् ) तारङ्गाऽभिधतीथमेष गतवान् ख्यातं महीमण्डले, साधं शिष्यगणैरुदारचरितश्चारित्रपूतीकृतः। विद्याचञ्चुरसावपारमहिमाऽम्भोधिः पतङ्गप्रभो, नत्वा तीर्थपतिं चकार सुचिरं तस्य स्तुति भूरिशः ॥ ७९ ॥
(उपजातिः)-ततोऽगमच्छीविबडोदनाम-पुरं प्रसिद्धं गुणवद्गरिष्ठः । कृत्वा च यात्रां परमर्द्धिलोकैः, सुसत्कृतोऽदाद्वरदेशनां ११
For Private And Personal use only