________________
San M
a n Archana Kendra
Acara Sa
n
Gyan
श्रीजिनकृपाचन्द्रसरि
द्वितीयः सर्गः।
चरित्रम्
॥६६॥
सः ॥ ८० ॥ ततोऽप्यगात्सेमलियाऽभिधानं, ददर्श तीर्थेश्वरमद्भुतं सः । प्रणम्य संस्तुत्य जगत्प्रभु हि, प्रबोधयामास
जनांश्च भव्यान् ॥ ८१ ॥ (विभावरीवृत्तम् )-अवन्तिकापुरीमगादसौ प्रभु-र्ददर्श तीर्थनायक सुभक्तितः। नुनाव रम्य४ा गायनैजिनेश्वर, पुपाव कायमात्मनः सुधीवरः ।। ८२॥ (उपजातिः) ततोऽगमच्छ्रीमकसीप्रभृत्य-नेकांच तीर्थानतिभक्ति
युक्तः । आनम्य तीर्थेशमनेकजन्म-निकाचितैः कर्मदलेरमोचि ।। ८३॥ अगात्तराणामथ कायथाऽऽसयां, विशुद्ध-चारित्रधरोऽतिधीरः । पुरद्वये पौरजनैरशेषैः, प्रावेशि चारूत्सव-संवितानः ।। ८४ ।। (वंशस्थवृत्तम् )-मुधोपमा तत्र ददौ च देशना| मधर्म-सद्धर्मविचार-कारिणीम् । अघौध-वृक्षौष-कुठाररूपिणी--मपार-संसार-समुद्रतारिणीम् ।। ८५ ॥ श्रीमलेवावरतीर्थयात्रा-विधित्सया सङ्घमुपादिदेश । स कायथावासिजनैमिलित्वा, सहर्षमङ्गीकृत एतकस्य ॥ ८६ ॥ ततो वियद्वेदमितैः खभूत- सुश्रावकाऽऽयैः सह सञ्चचाल । कृत्वा धुलेवाऽभिधतीर्थयात्रां, पुरं समागादुदयेन युक्तम् ।। ८७ ॥
( शार्दूलविक्रीडितम् )-तत्राऽकारि महाजनैर्गुरुवरस्याऽमुष्य तेजस्विनो, बेण्डाऽऽदिश्रुतिसौख्यदायिनिनदैः सत्स्वर्णयथ्यादिभिः । शङ्खध्वान-जयारवैश्व मधुरैः सुश्राविकागायनै-रश्वैर्भूषणभूषितैर्नृपभटैः पौरप्रवेशोत्सवः ।। ८८॥
(इन्द्रवत्रा)-संघाऽऽग्रहात्पक्ष-शरार्चन्द्र-वर्षे चतुर्मास-निवासमेषः । शिष्यद्वयी-सेवितपादप-स्तत्राऽकरोनिजिंतवादिन्दः ॥ ८९ ॥ (उपजातिः)-सुधामयीं धार्मिकदेशनां हि, ददजनाना हृदयाऽम्बुजानि । प्रफुल्लयन्नर्क इस प्रकामं, सम्यक्त्ववन्तं सकलं व्यधत्त ॥ ९० ॥ त्रिगुप्तियुक्तः (गुप्तः) समितीव पश्च, दधन्मुनीशो वरखेडवाडे । चैत्यप्रतिष्ठा त्सवेन, चक्रे मनीषी गुणि-गण्यवर्यः ॥९१॥ इत्थं निजाऽऽचार-सुपालनैक-दाढ्य वितन्वञ्जनताः प्रबोधन् (धयन्)। स देसुरी
॥६६॥
For Private And Personal use only