________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
श्रीजिनकृपाचन्द्रसूरि
चरित्रम्
3619
| साद्गुण्य-सुरत्नवार्चि-न हीदृशः कोऽप्यपरोऽस्ति नूनम् ।। ५९ ।। (स्रग्धरा )-भूयांसः सखिर्या विविधपदधराः सन्ति है। द्वितीय:
भूमप्रतिष्ठाः, एकैकस्माद्गुणाऽऽव्या निजनिजगणके मामाना महान्तः । श्रीमगीरप्रभूक्ताऽखिलगुणसहितो नि:स्पृहः सर्ग:। साम्प्रतं हि, वा(आ)भाति वाहशोऽन्यो न हि जगति गुरो! सत्यमेतद्वदामः ॥६॥ (भुजङ्गप्रयातम्)-असौ यत्यवस्थ: समासीत्समानां, नवैव स्वकीयाऽन्यदीयश्रुतानाम् । समध्येतुकामः समाः सप्त तत्र, सदा भावचारित्रपर्यायकस्थः ॥ ६१ ॥
(उपजातिः) चाणोऽन्धि-नन्देन्दुमिते च वर्षे, क्रियोद्धृति नागपुरे चकार । कर्मक्षयार्थ शिवधामलिप्मु-र्नानाविधं दुष्करसत्तपश्च ।। ६२ ॥ अचीकरत्तत्र पुरे हि राय-पुरे प्रधाने सुचिदा वरिष्ठः। चैत्यद्वयस्याऽतिमनोहरस्य, सम्यक प्रतिष्ठामतुलोत्सवेन ॥ ६३ ॥ प्रान्ते च तस्मिश्चरणेन साधो-विहर्तुमासीदतिदुष्करं हि। गुरोः क्रमाऽब्जं श्रयमाण एष, नौज्झत् किलैकं वरधूमयानम् ॥ ६४॥ शशाङ्क-वेदाङ्कमहीमितान्दे, चैत्रे सिते पक्षसमाप्तितिथ्याम् । जाते गुरूणां परलोकवासे, सुदुःसहोऽभूद्गुरुसंवियोगः ॥६५॥ संवेग ऐधिष्ट ततोऽमुकस्य, जगत्स्वरूपं परिपश्यतो हि । विमुक्तमोहस्य जितेन्द्रियस्थ, पक्षे च शुक्ने शशिनः कलेव ।। ६६ ॥ पपात तस्मिन् समये महिष्ठ-कपूरचन्द्रस्य महोपकर्तुः। कपागस्योपरि भूयसी हि, शुभाऽऽशिर्ष चाऽस्य ददौ महात्मा ॥ ६७ ॥ अमुष्य पत्रेण तदेन्दिराऽऽदि-पुरीयसः सकलो गरिष्ठम् । आजूहबच्चाऽऽगमवाचनाय, विज्ञप्तिपत्रैरमुमाप्तकीर्तिम् ॥ ६८॥ (आर्या ) तदवसरे नागपुरे, प्रज्ञापनासूत्रवृर्ति वाचयन् । प्रवचनसारोद्धार-प्रकरणवृत्तिं च सभासीत्सः ॥६९॥ (उपजातिः)-प्रारब्धमेतद्वयमप्यसौ हि, सम्पूर्णमत्रत्यजनानशेषान् । संश्राव्य तस्मादचिरं विहृत्य, बागच्छदिन्दौरपुरी महीयान् ॥७०।। (युग्मम् ) समागतं तं महदग्रगण्यं बेण्डाऽ5- ॥६५॥
For Private And Personal use only