Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्रसूरिचरित्रम्
॥ ६३ ॥
www.kobatirth.org
व्रताऽऽदिम् । मत्वा कुमारं विनयाऽवनम्रं सम्प्राहिणोत्तज्जननीं च पृष्ट्वा || १२ || (त्रिभिर्विशेषकम् ) - प्रणम्य धर्मश्रियमार्थिकां तां स्वमातरं चाऽपि सुखेन तस्मात् । शुभे मुहूर्ते चलितः कुमारः संप्राप्तवान् विक्रमपत्तनं हि ॥ १३ ॥ सच्चैत्रिके शुक्लदले तृतीया - तियां समागत्य गुरून् मिमेल । आरब्धवाञ्यसि सौम्यघस्रे, बलिष्ठलग्नेऽध्ययनं शुभंयुः ॥ १४ ॥ मेघाविनामुत्तम एष शीघ्रं, सल्लौकिकं धार्मिक शब्दशास्त्रम् । सतर्कशास्त्रं सकलं महार्थं, वेदान्त - वैशेषिक- जैमिनीयम् ।। १५ ।। साङ्ख्यश्च पातञ्जल - तन्त्र-मन्त्र- चार्वाक - बौद्धाऽऽदिकसर्वशास्त्रम् । नैमित्तिकं शाकुनिकं बहूनि काव्यानि चम्पू वरनाटकानि ।। १६ ।। ज्योतिस्तथा वैद्यक - सर्वकोशा - ऽलङ्कार- सामुद्रिकशास्त्रमेवम्। सद्गद्यकाव्यानि बहूँश्च वृत्त-ग्रन्थान् समध्यैष्ट यथावदेषः ॥ १७ ॥ ( त्रिभिर्विशेषकम् ) इत्थं पटीयान् सकलेषु जातः, शास्त्रेषु गाम्भीर्यपयोधिरेषः । चातुर्यतायामयमद्वितीयो बभूव विद्वद्वनचारि-सिंहः ||१८|| ततः प्रविद्वांसमनुं महीयान् जैनाऽऽगमी याऽध्ययनाय योग्यम् । मत्वा गुरुस्तर्क-गुणाऽङ्कुचन्द्रमाने सुवर्षे शुचिशुक्लपक्षे ॥ १९ ॥ प्राविव्रजद्याम्यतिथौ सुलग्ने, स्वाम्नाय दीक्षाविधिना विधिज्ञः । पात्रे समेतेऽसमयेऽप्यवश्यं, सिद्धान्तसद्वाचनमस्य देयम् || २० || ( युग्मम् ) अमानि चेत्यप्यपवादमार्गः, सिद्धान्तशास्त्रे बहुभिः सुधीभिः । कुशिष्यकाः किल वाचनाया, दानं तदादानमपि न्यषेधि || २१ || अश्नन्ति नित्यं विकृतं हि भक्ष्यं कुर्वन्ति ये नो विनयं महत्सु शठाच दुष्टा अतिकोपिनो ये, ब्युद्धाहिता भिक्षु-मतान्तरीयाः ॥ २२ ॥ स्वाचारशैथिल्यमुपागता ये तेषां समेषां श्रुतवाचनायाः । दाता ग्रहीता च ततः स पापी, छेदश्रुतावेवमलेखि सर्वम् ॥ २३ ॥ अतो गुरुस्तं प्रथमं प्रदीक्ष्य, प्राध्यापिपत्सर्वजिना - गमांच | सिद्धान्तनिष्णातमबीभवच्च, त्रिनेत्रवर्षाणि गतं विनीतम् ॥ २४ ॥ इत्थं स्वकीयाऽन्यमतीयशास्त्र - पाथोधि- पारङ्गत एष
3
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
द्वितीयः सर्गः ।
॥ ६३ ॥

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144