Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 28
________________ San Mahaian Amhara Kenda Acharya Sh Kalassagan Gyan and जिष्णुः । अचीकमच्छ्रीगुरुभिः समेतः, क्रियासमुद्धारमगाधबुद्धिः ॥ २५॥ अथाऽसको दर्शनशुद्धतायै, श्रीमद्गुरोरगिसरोजयुग्मम् । शेश्रीयमाणः सुजनान् प्रबोधन्, चम्भ्रम्यमाणो विषयाननेकान् ॥ २६ ॥ महापुरग्रामटिकीयशश्व-दशाश्वतश्रीजिनराजबिम्बम् । पश्यनयं प्राच्य-समस्ततीर्थ-यात्रामकाविहुवृद्धभावः ॥२७ ।। युग्मम् ॥ ऐदन्तरिक्षस्थितपार्श्वनाथ-तीथं तथा श्रीकुलपाकतीर्थम् । समाययौ केशरियाख्यतीर्थ, ननाम तीर्थशमनल्पभक्त्या ॥ २८ ।। (इन्द्रवंशा)-श्रीमाण्डवादिं गढमाप गुजेरे, देशे ततः श्रीमकसीपुरस्थितम् । आजग्मिवान् सामलियासुपत्तन, सागारवन्ती विवडोदपत्तनम् ॥ २९ ॥ (शार्दूलविक्रीडितम् )-नाकोडामगमत्ततः पुनरसौ संप्राप्तवाँल्लोद्रवां, कापेडामपि सङ्गतो जिनवराऽपूर्वच्छर्वि दृष्टवान् । भूविख्यात-फलोधिसंस्थितमसौ श्रीपार्श्वनाथप्रशं, दृष्ट्वाऽगादरमेदनीपुरमितो यातो जवालीपुरम् ॥ ३०॥ (उपजातिः) ततः करेडापुरि शान्तिनाथं, महाद्भुतं प्रैक्षत भूरिभक्त्या । तत्रत्यलोकानमृतायमान-सदेशनाभिः सकलानतीत् ॥ ३१ ॥ आमाचतो देवलयुक्तवाडा, पुरीं सुरम्यां कृतवांश्च यात्राम् । उपादिशद्धार्मिकतचमत्र, प्रापत्प्रतिष्ठा महतीं च सखे ॥ ३२ ॥ (भुजङ्गप्रयातम् )-ततचित्रकूट समेत्य प्रभक्या, जिनेशं प्रणम्य प्रमोदं समाप । भृशं सत्कृतोऽशेषपौरैश्च तत्र, विजड़े ततोऽपारधामा महात्मा ॥ ३३ ॥ (जलोद्धतगतिः)-स राजनगरं प्रभासुर इत-वकार जिनदर्शनं प्रमुदितः । दावमृतदेशनां सुजनतः, दिनेश इव भासुरः समुदितः ॥३४॥ (पञ्चचामरं)-ततः कनिष्ठधन्वनि प्रसिद्धतीर्थकस्थलं, महाचुदाऽचलाभिषं प्रभासपङ्कनं मुदा । बले च मांगरोलकाभिधानतीर्थमुत्तम, सुरैवताऽचलं परं सुजामनाऽऽदिकं गरम् ॥३५॥ प्रशस्तमोशियाऽभिधं जगाम तीर्थनायक, ददर्श मोदमेदुरः प्रधीवरः शुभकरः । अनेक-तीर्थकद्गणि-प्रधान-वीरवेषिणां, सुजन्म ACCESS For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144