________________
San Mahaian Amhara Kenda
Acharya Sh Kalassagan Gyan and
जिष्णुः । अचीकमच्छ्रीगुरुभिः समेतः, क्रियासमुद्धारमगाधबुद्धिः ॥ २५॥ अथाऽसको दर्शनशुद्धतायै, श्रीमद्गुरोरगिसरोजयुग्मम् । शेश्रीयमाणः सुजनान् प्रबोधन्, चम्भ्रम्यमाणो विषयाननेकान् ॥ २६ ॥ महापुरग्रामटिकीयशश्व-दशाश्वतश्रीजिनराजबिम्बम् । पश्यनयं प्राच्य-समस्ततीर्थ-यात्रामकाविहुवृद्धभावः ॥२७ ।। युग्मम् ॥ ऐदन्तरिक्षस्थितपार्श्वनाथ-तीथं तथा श्रीकुलपाकतीर्थम् । समाययौ केशरियाख्यतीर्थ, ननाम तीर्थशमनल्पभक्त्या ॥ २८ ।। (इन्द्रवंशा)-श्रीमाण्डवादिं गढमाप गुजेरे, देशे ततः श्रीमकसीपुरस्थितम् । आजग्मिवान् सामलियासुपत्तन, सागारवन्ती विवडोदपत्तनम् ॥ २९ ॥
(शार्दूलविक्रीडितम् )-नाकोडामगमत्ततः पुनरसौ संप्राप्तवाँल्लोद्रवां, कापेडामपि सङ्गतो जिनवराऽपूर्वच्छर्वि दृष्टवान् । भूविख्यात-फलोधिसंस्थितमसौ श्रीपार्श्वनाथप्रशं, दृष्ट्वाऽगादरमेदनीपुरमितो यातो जवालीपुरम् ॥ ३०॥
(उपजातिः) ततः करेडापुरि शान्तिनाथं, महाद्भुतं प्रैक्षत भूरिभक्त्या । तत्रत्यलोकानमृतायमान-सदेशनाभिः सकलानतीत् ॥ ३१ ॥ आमाचतो देवलयुक्तवाडा, पुरीं सुरम्यां कृतवांश्च यात्राम् । उपादिशद्धार्मिकतचमत्र, प्रापत्प्रतिष्ठा महतीं च सखे ॥ ३२ ॥ (भुजङ्गप्रयातम् )-ततचित्रकूट समेत्य प्रभक्या, जिनेशं प्रणम्य प्रमोदं समाप । भृशं सत्कृतोऽशेषपौरैश्च तत्र, विजड़े ततोऽपारधामा महात्मा ॥ ३३ ॥ (जलोद्धतगतिः)-स राजनगरं प्रभासुर इत-वकार जिनदर्शनं प्रमुदितः । दावमृतदेशनां सुजनतः, दिनेश इव भासुरः समुदितः ॥३४॥ (पञ्चचामरं)-ततः कनिष्ठधन्वनि प्रसिद्धतीर्थकस्थलं, महाचुदाऽचलाभिषं प्रभासपङ्कनं मुदा । बले च मांगरोलकाभिधानतीर्थमुत्तम, सुरैवताऽचलं परं सुजामनाऽऽदिकं गरम् ॥३५॥ प्रशस्तमोशियाऽभिधं जगाम तीर्थनायक, ददर्श मोदमेदुरः प्रधीवरः शुभकरः । अनेक-तीर्थकद्गणि-प्रधान-वीरवेषिणां, सुजन्म
ACCESS
For Private And Personal Use Only