________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys 5 kanssagan Gyanmand
द्वितीयः सर्गः।
चरिचरित्रम्
श्रीजिन
दीक्षणाऽऽदिभिः पवित्रमंहसां हरम् ॥३६॥ (युग्मम् ) (उपजातिः)-अनन्त-कैवल्यसमुद्भवच, यस्मिश्च निर्वाणमुपेयिवांसः। कृपाचन्द्रा अनेक-कल्याणकमाविरासीव, समावसारो रचितश्च यत्र॥३७॥ संघ चतुओं समतिष्ठिपच, श्रीवीतरागो भगवान्हि यत्र । प्राय
च तत्तव्यतिशायितीर्थ-स्थलं प्रविद्वान् समुपाजगाम ।। ३८ ।। प्राचीन-नूत्नाखिल-पौर्वमेवं, सगौरं वृद्धमरुस्थलीयम् । कच्छीय-सौराष्ट्रिक-कौङ्कणं च, लाट्यं समस्तं वढियारदेश्यम् ॥ ३९ ॥ वैदर्भिकं मालवदेशजातं, सौवीर-सिन्धूद्भव
मैदपाटम् । छत्तीशयुक्तं गढमाप्य सर्वे, पाश्चालिक तीर्थमपश्यदेषः ॥ ४० ।। (बसन्ततिलका)-शत्रुञ्जयाऽऽदिबहुपावन॥६४॥
तीर्थभूमि, कल्याणकाऽऽदिबहुतीर्थभुवश्च रम्याः । संस्पृश्य भूरितपसा कृतनिर्मलं हि, देहं व्यशोधयदसौ जगदेकवन्धः ॥४१॥ विशुद्ध-सैद्धान्तिकतत्वबोध, सम्प्राप्य वाचा निरवद्यया हि । शश्वत्तदाख्याय गिरं स्वकीयां, पवित्रयामास महामनीषी ॥ ४२ ॥ ( उपजातिः )-महाबतानामथ पञ्चकानां, बाण-द्वि-सद्भावनया महत्या । अनित्यतायक-विभावनाभि-मनो व्यशोधि प्रभुणाऽमुना हि ।। ४३ ।। ( वसन्ततिलका )-सद्दान-शील-तपसा जप-संयमाऽऽद्यैः, पूर्त व्यधात् त्रिकरणाऽऽदिकयोगमीडयः । षड्दर्शनोदित पदार्थमचोधि सम्यग् , जग्राह चाऽस्य परमार्थमसौ पटीयान् ॥ ४४ ॥ स्वीयान्यदीय-समयाध्ययनं विधाय, तत्रोभयत्र परमां पटुतां प्रपद्य । प्रख्यातिमाप्य सकले धरणीतलेऽस्मिन् , सम्यक्त्वमित्थममलं समवीवृधत्सः ॥४५॥ सद्गौरवाऽतिविनय-प्रवितानदक्षो, ज्ञानं च सर्वविषयाऽवगमक्षम हि । लब्ध्वा तदीय-विषय-प्रतिपादनेन, प्राशुशुधच जयदुचलकीर्तिशाली ।। ४६ ॥ आलोचिता च विहिताऽखिल-पातकाऽऽदे, शुद्धव्रती निरतिचार--सुशीलपाली। चारित्र--रत्न--सतताऽधिकशोभमानः, प्रादीपि भूरि सवितेव जगत्यजस्रम् ॥४७॥ निष्काम--बाब-विविधं तप आन्तरं च,
MARRORECANSAX
ACAKACHAR
For Private And Personal use only