Book Title: Jain Darshan me Trividh Atma ki Avdharana
Author(s): Priyalatashreeji
Publisher: Prem Sulochan Prakashan Peddtumbalam AP
View full book text
________________
२३८
का वरण कर सकता है । चित्त की विशुद्धि ध्यान है; वही ज्ञान है और वही ध्येय है, जिसके प्रभाव से अविद्या को समाप्त कर जिनस्वरूप में स्थिर हुआ जाता है ।" मन की शुद्धता ही मोक्षमार्ग में गमन करानेवाली है। उस निर्मल दीपक को प्राप्त नहीं करने पर अनेक व्यक्ति मोक्षमार्ग से च्युत हो जाते हैं । जिन मुनियों के मन के विषय विलीन हो गये हैं, जो शान्त और अनासक्त हैं, वे अपने मन को अपनी आत्मा में स्थित करके अव्यय पद अर्थात् मोक्ष पद
I
जैन दर्शन में त्रिविध आत्मा की अवधारणा
६७ (क) 'मनोरोधे भवेद्रुद्धं विश्वमेव शरीरिभः ।
६८
प्रायो ऽसंवृतचित्तानां शेषरोधोऽप्यपार्थकः ।। ६ ।।' (ख) 'कलंकविलयः साक्षान्मनः शुद्ध्यैव देहिनाम् ।
तस्मिन्नपि समीभूते स्वार्थसिद्धिरुदाहृता ।। ७ ।।' (ग) 'ध्यानशुद्धि मनः शुद्धिः करोत्येव न केवलम् ।
विच्छिनत्त्यपि निःशंकः कर्मजालानि देहिनाम् ।। १५ ।। ' (घ) ' मनः शुद्धयैव शुद्धिः स्यादेहिनां नात्र संशयः ।
वृथा तद्व्यतिरेकेण कायस्यैव कदर्थनम् ।। १४ ।।' (च) 'पृथक्करोति यो धीरः स्वपरावेकतां गतौ ।
स चापलं निगृह्णाति पूर्वमेवान्तरात्मनः ।। १३ ।' (छ) 'तद्ध यानं तद्धि विज्ञानं तद्धयेयं तत्त्वमेव वा ।
येनाविद्यामतिक्रम्य मनस्तत्त्वे स्थिरीभवेत् ।। २० ।।' (ज) 'विभ्रमद्विषयारण्ये चलच्चेतोबलीमुखः ।
येन रुद्धो ध्रुवं सिद्धं फलं तस्यैव वांछितम् । । २३ ।।' ( झ ) ' असन्तो ऽपि गुणाः सन्ति यस्यां सत्यां शरीरिणाम् ।
सन्तोऽपि यांविना यान्ति सा मनः शुद्धिः शस्यते ।। ३० ।। ' (ट) 'यदसाध्यं तपोनिष्ठैर्मुनिभिर्वीतमत्सरैः ।
तत्पदं प्राप्यते धीरैष्चित्तप्रसरबन्धकैः ।। २५ ।।' (ठ) 'अनन्तजन्मजानेक कर्मबन्ध स्थितिर्दृढा ।
भावशुद्धिं प्रपन्नस्य मुनेः प्रक्षीयते क्षणात् ।। २६ ।।' (ड) 'यस्य चित्तं स्थिरीभूतं प्रसन्नं ज्ञानवासितम् ।
सिद्धमेव मुणेस्तस्य साध्यं किं कायदण्डनैः ।। २७ ।।' (ढ) 'तपः श्रुतयमज्ञान - तनुक्लेषासंश्रयम् ।
अनियन्त्रितचित्तस्य स्यान्मुनेस्तुषखण्डनम् ।। २८ ।। ' 'एकैव हि मनः शुद्धिर्लोकाग्रपथदीपिका । स्खलितं बहुभिस्तत्र तामनासाद्य निर्मलाम् ।। २६ ।।'
For Private & Personal Use Only
Jain Education International
- ज्ञानार्णव सर्ग २२ ।
-वही |
-वही ।
-वही ।
-वही ।
-वही ।
-वही ।
-वही ।
-वही ।
-वही ।
-वही 1
-वही ।
वही ।
www.jainelibrary.org