Book Title: Jain Darshan me Trividh Atma ki Avdharana
Author(s): Priyalatashreeji
Publisher: Prem Sulochan Prakashan Peddtumbalam AP
View full book text
________________
परमात्मा का स्वरूप लक्षण, और प्रकार
३१५
केवलदर्शन को प्राप्त करती हैं। _ केवलज्ञान प्राप्त होते ही यह आत्मा भगवान या परमात्मा के नाम से जानी जाती है।६६ परमात्मा के विभिन्न नामों की चर्चा करते हुए वे लिखते हैं कि जिस समय अहंत परमात्मा केवली समुद्घात कर अपने आत्मप्रदेशों से लोक में व्याप्त होते हैं, उस समय वे सर्वगत, सार्व, सर्वज्ञ, सर्वतोमुख, विश्वव्यापी विभु, भर्ता, विश्वमूर्ति और महेश्वर इन नामों को सार्थक करते हैं। आचार्य
-ज्ञानार्णव सर्ग ४२ ।
DE
-वही ।
-वही।
-वही ।
-वही ।
६५ (क) 'सवितर्कं सवीचारं सपृथक्त्वं च कीत्तिम् ।
शुक्लमाद्यं द्वितीयं तु विपर्यस्तमतोऽपरम् ।। ६ ।।' (ख) 'सवितर्कमवीचारमेकत्वपदलाञ्छितम् ।
कीर्तितं मुनिभिः शुक्लं द्वितीयमतिनिर्मलम् ।। १० ।' 'तत्र त्रियोगिनामाद्यं द्वितीयं त्वेकयोगिनाम् । तृतीयं तनुयोगानां स्यात्तुरीयमयोगिनाम् ।। १२ ।।' 'पृथक्त्वेन वितर्कस्य वीचारो यत्र विद्यते । सवितर्कं सवीचारं सपृथक्त्वं तदिष्यते ।। १३ ।।' 'अवीचारो वितर्कस्य यत्रैकत्वेन संस्थितः । सवितर्कमवीचारं तदेकत्वं विदुर्बुधाः ।। १४ ।।' 'अपृथक्त्वमवीचारं सवितर्क च योगिनः ।।
एकत्वमेकयोगस्य जायतेऽत्यन्तनिर्मलम् ।। २६ ।।' (ज) 'अस्मिन् सुनिर्मलध्यानहुताशे प्रविजृम्भिते ।।
विलीयन्ते क्षणादेव घातिकर्माणि योगिनः ।। २८ ।।' 'दृग्बोधरोधकद्वन्द्वं मोहविघ्नस्य वा परम् ।
स क्षिणोति क्षणादेव शुक्ल घूमध्वजार्चिषा ।। २६ ।।' (ट) 'आत्मलाभमथासाद्य शुद्धिं चात्यन्तिकी पराम् ।
प्राप्नोति केवलज्ञानं तथा केवलदर्शनम् ।। ३० ।।' ६६ 'अलब्धपूर्वमासाद्य तदासौ ज्ञानदर्शने ।
वेत्ति पश्यति निःशेषं लोकालोकं यथास्थितम् ।। ३१ ।।' (क) 'षण्मासायुषि शेषे संवृता ये जिनाः प्रकर्षण ।
ते यान्ति समुद्घातं शेषा भाज्याः समुद्घाते ।। ४२ ।।' (ख) 'यदायुरधिकानि स्युःकर्माणि परमेष्ठिनः ।
समुद्घातविधिं साक्षात्प्रागेवारभते तदा ।। ४३ ।।' (ग) 'अनन्तवीर्य प्रथितप्रभावो दण्डं कपाटं प्रतरं विधाय ।
स लोकमेनं समयैश्चतुर्भिनिश्शेषमापुरयति क्रमेण ।। ४४ ।।' ९८ 'तदा स सर्वगः सार्वः सर्वज्ञः सर्वतोमुखः ।।
विश्वव्यापी विभुर्ता विश्वमूर्तिर्महेश्वरः ।। ४५ ।।'
-वही । -वही ।
-वही।
-ज्ञानार्णव सर्ग ४२ ।
-वही ।
-वही ।
-वही ।
-वही ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org