Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company
Catalog link: https://jainqq.org/explore/016122/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ हेमपसचिपत्रम्। न श्लोक नाम संख्या श्लोक नाम- संरव्या लोक अनस्य २४ अर्हदादि २४ भेति ध्यानस्याध्यानेति ५ ताईतामेकैक २४समेतिर देहादिवर्णनमर्हतां ५७ समाधेः१ समाधीति ५ पभस्यऋषभादि २९ जिनवागुणानामेकै कुशलस्यापशादि ८६ त्याशस्य २श्रेयानादि २९ ३५संस्कारवत्वेति तिप्रथमाकारः॥ सन्तस्यरअनन्तजिदादि२९ जिनदोषाभावानामेकै स्वर्गस्य१२ स्वर्गादि १ विधेः सविध्यादि २९ कं १८ अन्नरेति दिवतानांरश्तत्सदादि । सुव्रतस्य मुनिसुव्रतादिल मोक्षस्या-महानंदादि ४ विमानस्यरविमानादि २ पं. २ अरिष्टनेम्यादि ३० मुमुक्षोः ममत्वादि ७५ सुधायाःपीयूषादि ३ "नस्य ६ वीरादि ३० निधनानामेकैकश्मस्पति भवनाधीशानामेकैक), नामेकैकाइ मोक्षापायानामेकैकं ११ असरेति मृत । ३१ मोक्षोपायेति पिशाचादीनामेकैकंरस्युमिनिए पित सेनाकेवलीति ३३ मौनस्परअभाषणादि ज्यातिष्कानामेकैको वि नामेकैकप्रभवेति गुरोः २ राति ७५ज्योतिष्केति र म मेकैकं१०मा आचार्यस्यअनु)-विमानिकादीनामेकै। जति ३७ योगरूदादि रवैमानिकेति । शशकथनं ३५ उपाध्यायस्य उपाध्यायादि सूर्यस्य०१आदित्यादि ९ क्रूर सेतृणामेकैक२४) अनूतानस्याअनूक्षनेति ७८ किरणस्यनिषादि १३ शिष्यस्य ३ शिष्यादि७९/प्रकाशस्य६ भादि १४ मारे गतृणामेकैकंर शैक्षस्य शैक्षादि ७९ मरीचिकायाः२मरीचिकादि१५ कप सतीर्य्यस्यरसतीर्थ्यादि७९ मण्डलस्य मण्डलादि १५ कहन कानामेकैक) विवेकस्परविवेकादि ७९ अनूरो सरस्वतादि १६ बचन ति सब्रह्मचारिणः१सकेति ५० रिवन्तस्यहरेवन्तादि १७ साधोत्रतानामेकैकी पारंपर्यस्यपारपर्यादि ८० सूर्य्यपरिपार्श्वका ) दोषयपरीति तपस्याया:४व्रतादानादि ८१/नो१अष्टादशति । उर्जन नामेकैकं । ४७ यमानामेकैकं अहिंसेति चन्द्रस्यश्चन्टमसादि १८ व्यस नियमानामैकक नियमेति २/कलायाःषोडशोशादि २० सना कथनं ४९ आसनस्यर करणादि २ लांछनस्यचिन्हादि २० चौरक२४ के प्राणायामस्यप्राणायामादिज्योत्स्नायाःचन्द्रिकादि २० - पश्यतादि प्रत्याहारस्याप्रत्याहारेति ८३ बिंबस्यर बिबादि २१ चौवटर पाना ३/धारणायाःधारणेति ८४ नक्षत्रस्य नक्षत्रादि २१ Page #2 -------------------------------------------------------------------------- ________________ हेमचंद्रसून नाम संख्या श्लोक नाम संरख्या श्लोक नामसंख्या .. अश्विन्याः५अश्विन्यादि२२ मड-लस्यप्आरादि ३० काठाया: अष्टादशेति ५० भरण्या:भरण्यादि २२ बुधस्य बुधादि ३१ /लवस्य १ काति ५० कृत्तिकायाःकृत्तिकादि २३ रहस्पते।वहसत्पादि३१ कलायाः१ कलेति ५ रोहिण्या ब्राह्मीत्यादि २३ शुक्रस्य शुक्रादि ३३ लेशस्य १ लेशति ५. मृगशीर्षस्य५मृगशीर्षादि २३/शनेः १० शनैश्चरादि ३४ क्षणस्यपक्षणेति ५१ मृगशिरःशिरःस्थपंच).. राहो:६वर्भान्वादि ३५ नाडिकायो नाडिकादि ५१ तारकाणापइल्वलेति केतो. आहिकादि ३५ मुहूर्तस्यामुहूर्तेति ५१ आयाः३आदि २४ ध्रुवस्यरफवादि ३६ अहोरात्रस्य पत्रिंशत्येतेपर पुनर्वसो:३पुनर्वस्वादि २४ अगस्तेः९अगस्त्यादि ३६ दिनस्य७ अहरादिपुष्यस्य पुष्यादि २४ अगस्त्यस्त्रियः३लो) प्रभातस्यत्प्रभार ! अश्लेषायाःरसायदि २५ पामुद्रा दि मध्याहस्यमय मघायाः२ मघादि २५ मरीचिप्रमुखस्यरसप्त३/विकालस्य दिना पूर्वफलान्याःरफालान्यादिमायादि नादि उतरफलान्याः३उत्तरादि २६/शशिभास्करयोः२१), सायंसंध्यायाःरसार ) ५४ हस्तस्य २हस्तादि २६/प्पदन्तादि ध्यादि चित्रायाःत्वाष्ट्रीत्यादि २६ उपरागस्य राहग्रहादि सविसंध्यस्यविसंघ १५४ खात्याः२ अनिल्यादि २६ अरिष्स्य उपलिंगादि ३९ कुतपस्यश्श्राइकाला ५५ विशारवायाः३विशारवादि६/अग्न्युत्यातस्यरवह्या रात्रः२० निशादि ५५ अनुराधायाःअनुराधादित्यानादि दर्शयामिन्याः२ती दि५७ ज्येष्ठायाःज्येष्ठादि २७ कालस्य५कालादि ४०ज्योन्याःरज्योत १७ मूलस्य २मूलादि २७ कालचक्रयोरेकैकर)..निशागणस्य ५० पूर्वोत्तराषाढयोः१पूर्वति २७ वसर्पिणीति रात्र्यादि श्रवणस्य श्रवणादि २७ अरस्यकथनं ४२पक्षिण्याः १पक्षिा ५८ धनिष्ठायाः३श्रविष्ठादि २८ प्रथमारस्याएकोतसुषमेति४३ रजनीद्वयस्यगाम शतभिषजःरवारुण्यादिर/र्तिी पारस्य सुषमेति ४३/प्रदोषस्यरप्रदोष ५८ पूर्वतिरभाद्रयोरेकैकंरअजेतिर ततीयारस्य सुषम। प्रहरस्यर यामा।| ५९ पूर्वत्रियोः१ लय्येति २९ दुःषमेति अईरावस्यनेश/दि ५९ रेवत्याःरेवत्यादि २९ चतुरिस्याटुःषमसुषमैति४४ शेषरावस्यरउन्म दि ५९ नक्षत्राणादाक्षायण्यादि २९ पंचमारस्यादुषमेति ४५ तमसःप्तमिस ५९ लग्नस्य१ राशीति ३०पारस्यासकानदुषमेति ४५समरात्रस्परविद ६० Page #3 -------------------------------------------------------------------------- ________________ हेमचंद्र १३ नामसंख्या श्लोक | नाम संख्या श्लोक | नाम संरख्या श्लोक पक्षस्य१पञ्चेति ६ हिमन्तस्यश्हेमन्तादि ७० प्राच्याः२पूर्वादि १ कृष्णपसस्यबहलादि ६१ शिशिरस्यरशेषादि ७० दक्षिणस्या दक्षिणादि ८१ तिथेतिथ्यादि ६१ वसन्तस्य५वसन्तादि ७० प्रतीच्या प्रतीज्यादिपा प्रतिपदःप्रतिपदादि ६२ यीभस्य ६ उष्णादि ७१ उदीच्याः२उत्तरादि ८१ पक्षांतयोः४पंचदश्यादि६२ वर्षौवर्षादि ७१ विदिश:३विदिशादि ८१ मर्वमूलस्यातदिति ६२/शरदः शरदादि ७२ दिग्भववस्तुनः दिपति ८२ पर्वसंधेः१ सेति ६३ अयनस्याअयनेति ७२ दक्षिणदिग्भवस्य) २१ पूर्णिमायाः२पूर्णिमादि ३ अयनयोरेकैकअयनेति२२अपागादि । एकायाः१ सेति ६३ वर्षस्य १०वत्सरादि ७२ उदीचीनस्यरउद्गादि ५२ अनुमत्याः१ कलेति ६४ पित्रहोरावस्याभवेदिति ५३ प्राचीनस्यरत्रागादि २ मार्गीपंचदश्याः२) ..दिवाहोरावस्याअब्देति०३ प्रतीचीनस्यस्प्रत्यगादि ८२ मार्गशीर्षादि । ब्रह्माहोरात्रस्यादैवेति७४ दिग्देवानामेकैक-इंट्रेति ८३ अमावस्यायाःअमांदि ६४ नुकल्पयोः१कल्पाविति ४ दिग्गजानामेकैक) । नष्टेन्दोः२ कुब्हादि ६५ मन्वंतरस्यामन्तरेति ७४ सेरावतेति र हरेन्दो दृष्टेति ६५/युगान्तस्य कल्पादि ०५ इन्द्रस्य ४२ इन्द्रादि ८५ चतुर्दश्याभूतेष्टादि ५/तत्कालस्यरतकालादि७६/इंद्रशत्रूणामेकैकं अस्यतिर मासस्यसमादि ६६ सादृष्टिकस्या तज्नेति ७६ इंद्रप्रियायाः शच्यादि ५० मार्गशीर्षस्यमार्गशीर्षादिश्च उत्तरकालस्याभापतीति७६/न्द्रसूनो जयन्तादि ८९ पौषस्य३ पौषादि . ६६ उत्तरफलस्याउदर्केति ७६/इंद्रसुतायाः३जयन्त्यादि ९० माघस्यमाघादि ६७/व्योम्नः२० व्योमादि ७७ उच्चैःश्रवसः१ उच्चैःश्रवेति९० फालानस्यफाल्गुनादि ६७ मिघस्या नभाडादि ७८ इंद्रसारथे १मातलिरिति ९० चैत्रस्यरचैत्रादि मिघमालायाः२ का) ७ःस्थस्यादेवनन्दीति ९० वैशाखस्यश्वैशारवादि दबिन्यादि गजस्यप्ऐरावणादि ९१ ज्येष्ठस्यरज्येष्ठादि दुर्दिनस्यादमिति ७९/प्रसाध्वजयोः वै) ०१ आषाढस्यराषाढादित रहहःआसारेति ७९ |जयन्तेति श्रावणस्यश्श्रावणादि नशीकरस्य १ वातेति ७९ अमरावत्याः १परीति ९२ भाद्रपदस्य नभस्यादि ६ वर्षणस्यश्श्यादि ८०इन्द्रसरसः१सरति ९२ . आश्चिनस्यआश्विनादि ६९ वर्षाविघ्नस्यभक्ग्राहादि द्रसभायाः१पर्वदिति ९२ । कार्तिकस्यकार्तिकादि ६९ करकस्यरधनोपलादि इन्द्रवनस्यानन्दनेति ९२. ऋतो.पहाविति ६९दिशः ५ काधादि ५ ८०देवतरुणामेकैकंपति ९३ Page #4 -------------------------------------------------------------------------- ________________ हमचन्द्र प. छ नाम संरल्या श्लोक | नामसेरल्या श्लोक नाम संरच्या श्लोक देवायुधस्य धनुरिति ९३ जाजूटस्याकपति ११४ विष्णुहस्तमणे:१)... जुधनुषः१तदिति ९३ वडोगस्यवडोगादि ११४ मणिरिति ११३७ दीर्घधनपः१दीर्घति ९४ शिवधनुषः३पिनाकादि ११५/ भुजमध्यमणे-भुजेति३७ बन्नस्यायनादि ९४ मातृणामेकैकं ब्राह्मीति।१५वसुदेवस्पश्वसुदेवादि१३७ बचार्चिषः अलिरिति ९५/गणना३प्रमथादि ११५ बलभद्रस्य२१ रामादि१३८ स्त्रध्वनेःस्फूर्जयुरिति ९५ ऐश्वर्याणामेकैक).....राममुसलस्यामुसलेति१३९ आमिनेययो:१०सर्वैद्यादि प्लपिमेति ५ "५ रामहलस्याहलेति १३९ विश्वकर्मा विश्वकर्मादि गौर्याः३२गौर्यादि ११७ लक्ष्म्याः१४लस्म्यादि१४० असरसाए स्वर्वध्यादि ९७ / गौरीसिंव्हासनस्य) कामस्य२० मदनादि १४१ गंधर्वाणा हाहादि ९७/१ तस्याइति : कामशत्रोरेकैकरअरीति१४२ यमस्य २० यमादि ९८ गौरीसरव्योरेकैकंकामध्वजयोरेकै) यमस्त्रिया:धूमोर्णेति९९/२ विजयेति ९ १९ करकेतनेति १७३ यमपुय्या १पुरीति ९९ चामुंडायाः पचामुंडादि१२० कामप्रियायाःरतिरिति१४३ प्रतीहारस्याप्रतीहारेति १०० गणेशस्य हेरंबादि १२१ कामयोनीनामेकै) एसयोरेकै करदा सेति १०० कार्तिकेयस्यशस्कंदादि१२२ कं मनइति ९ ११४३ लेरसकस्याचित्रगुप्तेति १००/भृङ्गिणः५ ग्यादि १२४ कामसुहदः सुहृदिति १४३ राससस्य १ राक्षसादि१०१/ कभाण्डकस्य२) अनिरुहस्य ४) वरुणस्यवरुणादि १०२ कमाण्ड कादिर १२७ अनिरुद्धादि ११७४ कुबेरस्य२२ श्रीदादि १०३ नंदीशस्यनंदीशादि१२४ गरुडस्य१७गरुडादि१४४ सुष्यकस्पादिमानेति १०४ / ब्रह्मणः४०टुहिणादि १२५/बुद्धस्य३२ बुद्धादि १४५ चैत्ररथस्पाचैत्ररथेति १०४/ विष्णो:७५विधवादि १२ बुभेदाना कैक) अलकायाः३प्रभादि १०४ विष्णुरध्यानामेकैको बति ५५ ११४९ नलकवरस्य अस्येति१०५/२३मधिति "शाक्यसिंहस्य) वित्तस्या वित्तादि १०५/विष्णुवाहनस्यारेनतेयेतिश शाक्यसिंहादि १५० निधेः४ निधानादि १०६ विष्णशंखस्याशंखेति१३६/ असुरस्य७ असुरोदि १५२ निधीनामेकैक९) १०७ श्रीवत्सस्याअंकेति १३६ / विद्यादेवीनामेकै) महापद्मनि र खड़स्या असिरिति १३६ ६ वियेति १५२ पसस्यश्यमादि १०८ कोमोदक्या:१गदेति १३६ सरस्वत्याः९ वागादि १५५ किन्नरस्यसकिन्नरादि १०८ शाईस्यपचापेति १३६ वचसः४वचनादि १५५ महादेवस्य शभ्वादि १०९ सुदर्शनस्याचति १३६ वाक्यस्या सेति १५६ Page #5 -------------------------------------------------------------------------- ________________ हेमचंद्र. सू.प.पू श्लोक | नाम संख्या (श्लोक | नाम से रख्या श्लोक सत्यस्य सत्यादि १७ १६९ अनृतस्य३ अलीका दि १७९ नाम संख्या १ पदस्य | साद्यन्नेति १५६ अधिकरणस्य १ सिद्धांतस्य ६ राजा ता दि १५६ अधिकरणेति द्वादशाङ्गस्य १६ ष्टि) वादेनि अंगाना में के कं ११ आचारेति ५७ वार्त्तिकस्य १ उक्तेति १७० क्लिष्टस्य३क्लिष्टादि १७९ | टीकाया: १ टीकेति १७० सोत्वस्य र सांत्वादि १०० 'पंजिकायाः २ पंजिका दि१७० ग्राम्यस्य श्याम्यादि १०० (१५९ द्वादशांग्याः १ द्वादशेति १५९ वृत्तेः ३ निबन्धनादि१७१ मिष्टस्य २ मिष्टादि १५० संग्रहस्य २ संग्रहादि १७१ लुप्तवर्णपदस्य २ लुतेति १८७ ( (१६१ / १८ १ 1. दृष्टिवादभेदानामेकै) कं५ प्रतिकर्मेति ६० परिशिष्ट पद्धयोरे अवाच्यस्य भवाच्यादि ८० पूर्वदृष्टिवादभेदाना)कैकं२ परिशिष्टेति १०१ सत्कारस्य २अं) मकैकं १४ उत्पादे ति कारिकायाः १ कारिकेति ११२ बूलतादि वेदस्य स्वाध्यायादि १६३ सर्वविद्यायाः २ कलंदिकादि ७२ शी प्रोदितस्य निरस्तादि१८१ ऋग्यजुस्सामानां १) नामसंग्रहस्य २ निर्धद्वादि १७२ द्विस्त्रिरुक्तस्य १) त्रयीति १६३ इतिहासस्य इतिहासादि०३ / आमेदितेति १८१ अथर्वणः १ अथर्वेति१६३ प्रहेलिका पाः २त्र निरर्थकस्य २अादि ८१ वेदांतस्य वेदान्ता दि१६४ बल्हिकादि ९९ १७३ परोक्षे दोष कीर्त्तन प्रणवस्य ॐ कारादि १६४ जनश्रुतेः २ जनश्रुत्यादि १०३ स्य १ पृष्ठमांसादनेति १८२ वेदांगाना मे कैकं६ शिक्षेति६७ पुरातन्याः १ वाति १७३ मिथ्याभियोगस्यर) धर्मशास्त्रस्यः धर्मशा वार्त्तायाः ४ वार्त्तादि १७४ मिथ्याभियोगादि ११८२ स्त्रादि ११६५) नाम्नः ९आव्हयादि१०४ संगतस्य र संगतादि १८२ तर्कविद्यायाः २आ ) संबोधनस्यरसंबोधनादि७५ परुषस्य ४ परुषादि १८३ विशिक्यादि १६५ आदानस्य ३आव्हानादि १०५ घोषणायाः २ घोषणादि १८३ मीमांसायाः २ मी मासादि ६५ संहतेः १ संगतिरिति १०५ रक्ततेः ९ वर्णनादि १८३ पुराणलक्षणानामे उपन्यासस्य ४४ दाहारादि ७६ मिथ्या स्तुतेः १ सेति १८४ कैकं ५ सर्गेति १६६ विवादस्य र व्यवहारादि १०६ लोका वा दस्य ४ ) विद्यानामेकैकं १४१ डङ्गीति१६ शपथस्य ३ शपथा दि १७६ नप्रवादादि सूत्रस्य १ सूत्रेति १६८ उत्तरस्य उत्तरादि १७७ भाष्यस्य १ भाष्येति १६८ प्रश्नस्य५ प्रश्नादि १७७ प्रकरणस्य प्रस्तावादि६ देवप्रश्नस्य देवप्रश्चादि १७७ निरुक्तस्य र निरुक्तादि १६८ प्रियशयस्यश्च द्वादि १७८ गालेः २ विरुद्ध शंसनादि १८६ आन्हिकस्य १ आवांतरे नि१६९सूनृतस्य प्रिय सत्यादि१० ८ आशिषः २ आशिषादि १८६ ९९ १८४ निंदायाः ११ अवर्णादि १८६५ शापस्य ४ आक्रोशा दि १६६ रतिशापस्य साक्षारति१६ Page #6 -------------------------------------------------------------------------- ________________ हैमचंद्र सू.प.६ नाम संरख्या श्लोक नामसंरच्या श्लोक | नाम संख्या श्लोक यशसः५श्लोकादि १८७/अभिनय स्यव्यंजकादि१९६लयस्य साम्यति २०६ अशुभवचसः२उपत्यादि १८७व्यनकभेदा नामकैक सेतिम तादीनामकैकं३ तेति २०६ शुभवचसः२शुभादि १८७/रुपकोटानामेकैमिदंगस्यरमरगादि २०७ हर्षकोडावचस:श्र्च र्यादि के १० स्यादिति ९ (१९मङ्गभेदानामेकै परिभाषणस्यायति भाषायाःभाषेति १९९ कं ३ अंक्येति २०७ आलापस्यपृच्छादि १८८ वृत्तिभेदानामेकैकं५) ढकाया:श्यश-परहादि२०७ अनुलापस्यअनुलापदिष्ट भारतीति ९९ दंभेः ४ भेादि २०७ अनर्थकस्यरअनर्थकादि का इस्यवाद्यादि २०० वीणादिवाट्नस्य) विलापस्य रविलापादि।८९ वीणादिनायस्यतितमितिश्न शारिकादि २०८ काकुवानाउल्लापादि१९ सालादे तालेति २०० भावानामेकैकंभानेति २०९ अन्योन्योक्तेः ३) विशादिकस्यावशाटिकेतिअनुरागस्य ४रत्यादि २०९ न्योन्योक्तिरित्यादि ११६९ मरजादेः१आनइति २०१ हासस्प६ हासादि २१० विरुद्धोते रविप्रलापादि१९० वीणायाः ५वीणादि २०१ स्मितस्यरसितादि २१० मिन्हवस्यरअपलापादित परिवादिन्या अथेति २०२ इसितस्या हसितेति २११ सुवचनस्यरसुघलापादि१९० शिवचीणाया:शिवेति २०२ विहसितस्याकिचिदिति २११ संदेशयाचःसंदेशवागादि९० सरस्वतीवीणायाः१) अट्टहासस्याअट्टहासति ११ आज्ञायाः८आज्ञादि १९१/ सरस्वतीति २०२ अतिहासस्यामनिहासतिसा प्रतिशासनस्याअथेलि १९१ नारदवीणाया१नारदेति २०३/अपहासस्यपहासेति२१२ अंगीकारस्यारसंविदादि९२ गणवीणायाःगणेति २०३ मोत्यासत्यपसोत्प्रासेति २१२ गीतवायनत्यानारनास्यादि रहत्याः १विश्ोति २०३ हमनस्या हसनेति २१२ सङ्गीतस्यरसङ्गीतादि१९३ कलावत्या १तुंबुरोरित्वति २०३ शोकस्य:शोकादि २१३ नार्मकाया शास्त्रेति३ चाण्डालवीणा याः) कोधस्पर क्रोधादि २१३ गीतस्य गीतादि १९४/२कण्डोलवीणा दि १२०६ उत्साहस्यउत्साहादि२१३ . नर्तनस्य नर्तनादि १९४/ वीणाकायस्याकायेति२०४ वीर्यस्य अथेति २१४ स्त्रीमंडलनृत्यस्पामेडेति९५ वीणानिबन्धनस्य,भयस्यमयादि २१५ गोष्ठीनस्पस्यापानेति१९५ उपनाहेति १२०४ अहिभयस्यातदिति २१५ रणनृत्यादेरणेति १९५ वीणादंडस्पीदंडेति २०५ अपस्याअरेति २१५ नाट्यस्थानस्यास्थानेति९६ ककुभस्यककुभादि २०५/स्वपरचक्रजभीतेः१ उपक्रमस्यापूर्वरादि १९६/वीगामूलस्परकलिकादिर० एमिति २१६ अंगाविसेपस्यरभंगहारादि तालस्याकालेति २०६भयनस्यामपङ्करादि२९६ Page #7 -------------------------------------------------------------------------- ________________ हेमचंद्रसूप-१ मान संख्या श्लोक नाम संख्या श्लोक नाम संरज्या श्लोक जगमायाः२जगमादि२१७ आकारगुप्तेः२अव भवादि २४० अतस्य५विस्मयादि१७ हि स्थादि १२२८ स्थापिभावस्य व्यक्तेति ४१ शान्तेः ५ शमादि समस्याः३शङ्कादि २२९ नास्याधिकलस्पा... समस्यरस्तंभादि २१ चापल्पस्यश्चापल्यादिर२९ पात्राणीति स्वेदस्य३ स्वेदादि २१९ आलस्यस्य३आलस्यादि९ भूमिकाया:स्तदितिर९१ रोमांचस्यपपुलकादिसहर्षस्य हर्षादि २२० नरस्यशैलूषादि २४२ स्वरम-स्यरस्वरभेदादि१९/ गर्वस्पर गर्वादि २३० चारणस्यरचारणादि२४३ वेपथो स्वरकपादि २२० अहमहमिकाया: सेति२३१ स्त्रीवेशधारिनदस्य).. वैवर्ण्यस्यश्वैवाटि२२१ आहोपुरुषिकायाः) भकुंसादि २७३ रोट्नस्यअश्ररित्यादि २१/१ यात्विति १२३२ वेश्याचार्यस्य) प्रलयस्यालगति २२१ अहंपूर्विकाया: अहमिति३२ वेश्या चाादि २४४ सन्तोषस्य३धृत्यादि २२२ चण्डताया:उग्रवादि२३२/ सूत्रधारस्येस्त्रधारादि ४४ स्मरणस्य३आध्यानादि २२२/प्रबोधस्यप्रबोधादि२३३ नान्दीपाठकस्थानदीतिमा बढ़े:१६ मत्यादि २२२ ग्लाने ३ ग्लान्यादि २३३ पार्थस्थस्यापार्श्वस्यादि। मेधाया: १सेति २२३ कार्य ग्यस्यश्दैन्यादि विषकस्यवासंतिकादि पण्टाबुद्दे २ पण्डादि २२४ श्रमस्य प्रमादि २३३ षिस्य ३षिद्धादि २४५ मोबुद्धेः१ मोक्षेति २२७ उन्माद स्यउन्मादादि३४ नाट्याक्तैपितुः पितेति२४६ शिल्पबुद्धेः विज्ञानेति २२४ मोहस्यमोहादि २३४ भगिनीपत्तेःआवृत्ताटि२४६ धीगुणानामे कैदी चिन्तायाःजितादि २३४ विदुषः२भावादि २४६ शुश्रूषेति १२२५ अमर्षस्याअमर्षेति २३४/ युवराजस्यरकुमारादि४६ लज्जायाःबी डादि २२५ जिगीषाया गणेति २३५ वालाया:वालादि २४७ अपत्र पाया: सेति २२५ बासस्या त्रासेति २३५ आर्य्यस्यमादि २४७ जायस्वरना यादि २२६ आवेशस्यश्अपस्मारादि३५ नृपस्यरभट्टारकादि२४७ विषादस्य विषादादि २२६ स्थानमानस्पनिर्वेदादि २३५ रूपमपालस्वाराष्ट्रीयेति४७ मदस्य ४मदादि २२६/आवेगस्यआवेगादि २३६ दुहित हितेति २४७ ज्याधे ३व्याध्यादि २२६ वितर्कस्यचितकादि २३६/रुताभिषेकायादेवीतिहट निद्रायाः ९निद्रादि २२७ असूयायाः अस्येतिर३७/अन्यन परिचयः१). सुप्तस्य २ सुप्तादि २२७ /मृत्योः१५मत्यादि २३७ भोगिनीति ए क उत्कण्ठाया: औ)...मरकस्यश्मरकादि २३८ गणिकायाःगणिकेति२४८ सक्यादि विभावादीनामेकैक विनीचादिहतरेकैकरनीति२४८ Page #8 -------------------------------------------------------------------------- ________________ हेमचंद्र-सूप नाम संरख्या श्लोक |नाम संख्या श्लोक | नाम संख्या श्लोक अबध्योक्तेः१अब्रह्मपति ४९ वावदूकस्यरसमुरवादि १०/ती एणकर्मरुतः) .. ज्येष्ठभगिन्या:ज्यायसीति४९ वक्तुः३वरादि १० आयाथूलिकेति । भर्तुः १ भत्तेति २४९ वाचालस्यरजल्पाकादि ११ स्वंगस्यरसिंहसंहननादि १९ मातुः१ मातेति २४९ बगीचाचारवाचारादि। स्वतंत्रस्य स्वतंत्रादि १९ सौगतादीनांरभदन्तेति२०९ यदस्यश्यदादि १२ यहच्छयाः३यहच्छा दि १९ पूज्यस्य पूज्यादि २५० दुर्वाचःर दुर्वाचादि १२ पराधीनस्यनाथवानादिर भट्टारकस्यपादादि२५० होनवादिनःअधरादि १२ लक्ष्मीवतःलस्मीवानादि २१ ॥इतिदितीय-काण्डः अवाक्श्रुतेः२एडमुकादि १२ धनिनः५झ्यादि २१ मनुष्यस्यामादि परवणस्य २रवणादि १२/ऋद्धेः६ विभूत्यादि २१ बालस्य१२वालादि २ कुवाट्स्य २कुवादादि १२ दरिद्रस्यदरिद्रादि २२ शिशुवस्य३शिशुतादि ३ अस्फुटवाचःश्लोहलादि १३अधिपस्या अधिपादि २२ तरुणस्य३वयस्थादि ३ मूकस्य २मूकादि १३ भृत्यस्य १७नियोज्यादि२३ तारुण्यस्यर वारुण्यादि३ अस्वरस्यरअसोम्यस्वरादि वैतनिकस्यभृतिकादि २५ रहस्यपद्धादि ३ ज्ञातुः३वेदितादि १३ कर्मकारस्यर्शनभृत्यादि २६ जरायाः २विस्त्रसादि ४ अभिवादकस्य३३) मूलस्य १२भृत्यादि २७ वाईकस्य २ वाईकादि ४ |न्दादि १२/गणिकावेतनस्यभोगादि२७ ज्यायसःज्यायानादि ४ आशंसोः२आशंस्वादि १४ खलप्वः२वलप्यादि २७ विदुषः २५ विहानादि ५ अतिकुत्सितस्यरकडूदादि१४/ भारवाहस्यरभारवाहादि २७ प्रवीणस्य१४प्रवीणादि ६ निराकरिमा निराकरिस्म्बादिः४ वार्तावहस्यखाविहादि र विदग्धस्यरछेकादि ७ विकस्वरस्यविकाश्यादि१४ भारस्य३भारादि २८ प्रौढस्य३ौढादि ७दुर्मुखस्य३ दुर्मुरबादि १५ शिक्यस्यरकाचादि २८ सूक्ष्मदर्शिनः कुशा) प्रियंवदस्यशक्तादि १५ विहंगिकायाःभारयट्यादिर ग्रीयमत्यादि रानशीलस्यश्दानशीलादि १५ भूरस्य ४ शूरादि २९ दीर्घदर्शिनः१ दूरेति स मूवस्य१५वालिशादि १५ कातरस्य७ कातरादि२९ हृदयालोः३हृदयाल्यादि ९/चिरक्रियस्यरदीर्घसूत्रादि १७ व्यग्रस्य३ विहस्तादि ३० संस्कृतद्रव्यस्यसंस्क) .. मन्दस्य । मन्टेति १७ भयद्तस्यरकादिशीकादि ३० तादि कोद्यतस्याक्रियवानिति १७शमाकुलस्य३अतिगंजलादि३० शास्त्रविदःअंतर्वाण्यादि कर्मसमस्यरकर्मसमादि महात्मनः महेच्छादि ३१ वाक्यते ३वागीशादि १० कर्मशरस्परकर्मभूरांदि १० रुपणस्य ८ कृपणादि ३१ प्रवाचः१वाचेति १०कर्मशीलस्यरकर्मशीलादि १६ दगालोः४दयाल्वादि. ३२ Page #9 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू.प., नाम संख्या श्लोका नाम संरच्या श्लोक | नामसंरख्या श्लोक दयायाः दयादि ३३ अपहृतधनस्यालोति४७ भक्षकस्यसमक्षकादि ५८ हिस्त्रस्य ३हिंस्त्रादि ३३ दैवपरस्यश्यविष्यादि४७ भक्तस्याभक्तादि ५९ हिंसाया:३६व्यापादनादि ३४ आलस्यस्यालस्यादि४७ मिस्सटायाःभिल्लादि६० कर्तनस्य कर्तनादि ३६ दक्षस्य दक्षादि ४८ मण्डस्य सर्वेति ६ आततायिनः२घा) आसक्तस्पतसरादि४८/मस्तुनः पदधिजेति ६० तोद्यतादि । ३६ दातुःसत्रादि ४९ भक्तरसस्यनिःस्रावादि६ शीर्षच्छेदा हस्यरशी) बहुप्रदस्यस्थूललक्षादि यवाग्वाः५श्राणादि ६१ पच्छेदिकादि १३० दानस्यारदानादि ५० सूपस्य३सूपादि ६१ मृतस्या२प्रमीतादि ३७ अर्थव्ययज्ञस्य अर्थव्य व्यजनस्यव्यंजनेति ६१ औ देहिकस्यातदेहेनि३८ यतादि । "शरस्यरहशादि ६२ मृतस्वानस्यरसतस्नानादि३९ याचकस्प६याचकादि ५१/पूपस्य ३पिष्टकादि ६२ पितृतर्पणस्यनिवागादि ३९ यात्रायाः८अर्थनादि ५२/पालिकाया:पूलिकादिर चितायाः३चित्पादि ३९ उत्पतिस्मोःतत्पतिहम्बादि ५२ /इयत्पकस्य३अभ्यूषादि६३ जोन्यादि २९ मंडनस्परअलंकरिष्म्यादि५३ तेमनस्यनिष्ठानादि ६३ उदारस्यश्दक्षिणादि ४० भविष्णोःभविष्णवादि ५३ दधिसक्तूनांकरभेति ६३ शठस्प३ शठादि ४० वर्तिष्णोरवर्तिवादि ५३ घृतपूरस्य घृतपूरादि६४ क्रूरस्थ ४ कूरादि ४० विसलरस्प४विसत्वरादि५४ पिष्टवतःश्चमस्यादि ६४ धूर्तस्य धूर्तादि ४० लज्जाशीलस्यरल) वरकस्य२वटकादि ६४ मायापाः५ मायादि ४१ जाशीलादि धानायाभूति ६५ कपरस्यारकपटादि ४२ सहिष्णोः६सहिष्ण्वादि ५४ सक्तनांधानाचूर्णेति ६५ कहनायाः कुक्कुट्यादि ४२/ क्षमयाः३तितिक्षादि ५५/चिपुरस्यपृथकादि ६५ बेचनस्य ४ वचनादि ४३ ईर्ष्यालोईष्याल्यादि ५५ लाजायाःरलाजादि ६५ साधोः४साध्वादि ४३ ईर्ष्यायाःअशत्यादि ५५ गोधूमचूर्णस्यगो) दोषग्राहिणः२दोपैकगादिप कोधिनः४कोध्यादि ५५ धूमचूर्णादि ६६ दुर्जनस्य कर्णजपादि ४४ अत्यंतकोपनस्याचंडेनि ५६ चिकसस्यश्यवक्षोदादि ६६ व्यसनार्तस्परव्य) बभुक्षितस्यध्वुभुतिनादिगुडस्यगुडादि ६६ सना दि १२ बभुसायाःवभुक्षादि५७ शर्कराया:शर्करादि ६६ चौरस्य ११ चौरादि ४५ पिपासोः३पिपास्यादि ५७ वंडस्यमधुधल्यादि ६७ पश्यतोहरस्य यति सह तष्णाया:एतष्णादि ५७/रवण्डविरुत्योरेकै). चौर्यस्यश्चौदि ४७ शोषणस्यशोषणादि ५८ क २ तदिति र Page #10 -------------------------------------------------------------------------- ________________ हेमचंद्रसू.प.० नाम संख्या श्लोक | नाम सरन्या श्लोक | नाम संरख्या श्लोक रसालायाःरसालादि शूल्यस्परशूल्यादि ०७प्तस्य ४ हप्तादि १० रसस्य३ पूरादि ६८/निष्काथस्यनिष्काथादितः३त्यादि ९० दुग्धस्यपदुग्धादि ६८/प्रणीतस्यप्रणीतादि०७ फेलाया ४भुक्रुसमुच्छितादिद पयस्यस्य१पयस्येति ६९ विकणस्यस्निग्धादि सुसिभरेः स्वोदरपूरकादि। पेयूषस्य१पेयूषेति ६९ पिच्छिलस्यपिस्सिलादिन मोदीकस्य आयनादि २२ क्षीरविकृत्योरेकैक) भावितस्य भावितादि र सन्निभसकस्य ३ २उभेइति शोधितस्यसमृशटि ७८ उदरपिशाचादि । ९२ पायसस्य३पायसादि७० काजिकस्यप कोनिकादिश्रु पिशिताशिनःशास्तगादि९३ दभःरक्षीरजादि ७० तैलस्य ४ तैलादि ८१ उन्मदिष्णोः पती .. अघनदार द्रशादि ७० वेषवारस्यश्वेषवरादि ८१न्मदिपिवति । घृतस्यपृतादि ७१ तिन्नितिकस्य ४) लयस्यर गरित्यादि। हैयंगवीनस्या होति ११ तित्तिडिकादि । ६१ लाभस्य१६लोभादि २७ दपिसारस्य ५शरजा दिन हरिद्रायाः५हरिद्रादि ८२ अभिध्यायाः अभिध्यति९५ घोलस्यदंडाहनादि ७२ राजिकायाः६सवादि ८२ अविनीतस्य उत्तादि ९५ उशितः अविति ७३ धान्यकस्य५कुस्तु दुर्वादि३ विनीतस्य रविनीतादि ९५ तक्रस्य१तक्रेति ७३ मरीचस्य अमरीचादि ८३ आज्ञाकारिणः२) ... मथितस्यामथितसि७३ अन्याः५शुख्यादि ८५ विधेयादि १९६ सर्णिघिसंस्कृतयो) नागरस्यर नागरादि ८४ वचनेस्थितस्याआ). रैकैकोसाZिष्केति १७४ पिप्पल्या वैदेह्यादि ८५ श्रवेति लवणाय्यकयोरेकैक.... पिप्पलीमूलस्य २) वश्यस्यरवश्यादि ९६ २लवेति तन्मूलादि १५/पृष्टस्य ४ पृष्टादि ९६ नक्रसिद्धस्य औ) त्रिकटोः३त्रिकवादि ८६ अष्टस्य ३अघशादि९७ दश्वितादि जीरकस्य अजाज्यादि६६/शुभयोःशुभवादि. लावणस्यालावणेति०५हिंगुनः सहस्त्रवेध्यादि २६/अहंरुतस्यअहय्वादि९७ उपासिद्धस्यपैठरादि७५/ भोजनस्य२०न्यादादि ८७ कामकस्यकामुकादि९८ सुसंस्कृतस्याश्रयस्तेति ७५चर्वणस्याचणेति ८७ व्यसनिनः३पंचभट्रादि९८ पक्कस्य पक्कादि ७६ लेहनस्परजिव्हास्वादादिः८ हर्षमाणस्यम्हमाणादि निर्जलपकस्याप्रति ७६ प्रातराशस्तरकल्पवादि विचेतसः विचेताआदि९९ भृष्टा मिषस्यभृया.... सहभोजनस्यरसाध्यादि६९ मत्तस्य समत्तादि १०० मिषादि यासस्यश्यासादि ८९ उत्कण्ठितस्य उल्कादि १०० Page #11 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू. प. ११ नाम संरल्या श्लोक नाम संख्या श्लोक | नाम संरज्या श्लोक अभिशस्तस्य अभिशाग्रहीतुःगृहयाल्यादि०९ कुणे:२ कुकरादि ११७ स्तादि १० पातुकस्यपनयाल्नादि० वामनस्यपनिरवादि११८ गुणप्रतीतस्परआ) रोचनस्यरोचिल्दादि०९ बधिरस्यअकर्णादि ११८ हतलक्षणादि (९ ११०१ दक्षिणाहस्य३दा धर्मण अदुश्चदि१८ निर्लक्षणस्यनिर्माणादिक्षिणाटि ११० रखोडस्य३खोडादि ११९ अस्थिरस्यरसेकुसिकादि१०१ दंडिनस्य३दंडितादि ११० विकलोगस्यविकलोगादि१९ सुष्णीशीलस्यरतु) अय॑स्यअादि ११० ऊईजानुकस्य ३) णीशी लादि १०२ पूजितस्य पूजितादि ईत्यादि १११९ विवशस्य विषशादि १०२/पूजाया:४ पूजादि १११ /चिरलजानुकस्य३) बदस्य बादि १०२ उपहारस्य२उपहारादि११ प्रवादि १२० बंधनस्यरसद्दानादि १०३ विव्हलस्यविल्कवादि ११२) युतजानोः३संचादि १२० प्रतिहस्यममनोहतादि १०३ स्थूलस्य स्थूलादि ११२/ बलिभस्यरबलिनादि।२० अधिक्षिप्तस्प२५) सुभगस्यश्चसुष्यादि ११२ दन्तुरस्यरउदयदादि।२१ तिक्षिप्तादि १०४ देष्यस्यरदेष्यादि ११२ प्रलंबांडस्परमलेबांडादि।२१ निष्कासितस्यअवरुष्टशदि.४ वलिन: ५अंसलादि ११२ अन्धस्यरअन्धादि १२१ अभिभूतस्य आत्तगंधादि१०४/दुर्बलस्य दुर्बलादि ११३ उन्मुरवस्यउत्पश्यादि१२१ धिकृतस्य३अपध्वस्तादि१०४ उदिलस्यपिचंडिलादि११३ अधोमुखस्य २) निहतस्यनिरुतादि १०५ अनासिकस्यविनादि१४/अधोमुखादि । १२१ तिरस्क्रियाया.त्यकारादिप०५/नतनासिकस्य३न) मुंडितस्य २ मुण्डादि १२२ वंचितस्याविषलब्यादि१०६ तनासिकादि ११५ केशिनः३केश्यादि १२२ निद्रालोः स्वभकादि १०६/वरणसस्यरसरणादि११५/बलिरस्यबलिरादि १२२ पूर्णितस्यरचूर्णितादि १०६ साट्रनासिकस्य५) रखनाभेः३सनाभ्यादि१२२ सुतस्यानिट्राणादि १०७ नाद्रादि ११५ आमयाधिनः९) जागरूकस्यजागरुकादि० खरणसस्पखरणादि ११६ आमयाव्यादि (१२३ जागरणस्य जागर्यादि १०७ उपनासिकस्यउनसादि११६/टुरोगिणःश्ददुरोग्यादि१२३ विश्वदीचः विश्वगिति १०८/पंगो: २ पंग्यादि ११६/पामनस्यः पामनादि १२४ देवदीच देवाडिति १०८ खल्वाटस्यश्खलत्यादि६ अतिसारकिणः२)... सभीचः१ सहेति १०८काणस्य ३ काणादि ११७/सातिसारादिर तिरश्चः१तिर्यडि-ति १०८अल्पतनोवृश्चिरित्यादि ११७/ वातरोगिणः वातक्यादि२४ संशयालोरसंशयाल्वादि१०९ कजस्य रकुजादि ११७/कफिनः३श्वेपलादि१२७ Page #12 -------------------------------------------------------------------------- ________________ हेमचंद्र-स.प.१२ नाम संख्या श्लोक नाम सेरव्या श्लोक | नाम संख्या श्लोक किन्ननेत्रस्य५कि. गुल्मस्य गुल्मादि १३३ स्वगृहस्थपरदेषि) ... भनेत्रादि १२५/गुदयहस्यउदावतीदि।३३ न:१ स्वति ? अर्शसस्यरअशेयुगादि।२५ नाडीव्रणस्यरगत्यादि१३४ आपन्नस्यरआ) मूर्छितस्यश्मूर्छिनादि १२५ अंहवर्द्धनस्यहरयादि१३४/पदिस्थितादि ९ १४१ सिधालस्यसिधालादि१५ बरछस्यअश्मर्यादि।३७/आपदः३आपदादि १४२ पित्तस्य२पित्तादि ११६/प्रमेहस्यश्वमेहादि १३४ स्निग्धस्यरखिग्धादि १४२ कफस्य५ कफादि १२६ कोटबन्धस्यअनाहादि१५ कुटुम्बव्यारतस्य) रोगस्यारोगादि १२६ ग्रहण्याःग्रहण्यादि १५/२ उपाध्यादि ११४२ क्षयस्य सयादि १२७ व्याधिभेदानामेकैक) दीर्घायुष रजैवानकादि१४३ सुतस्य३सुदादि १२७/३व्याधीति १५ त्रासदायिनः२त्रा) कासस्यरकासादि १२८ वैद्यस्य दोषतादि १३६५ सदाय्यादि १४३ क्विर्चिकायाः४पामादि१२८ भेषनस्यभेषजादि १३६/ शरणार्थिन:२) खाकण्डादि १२ चिकित्सायाः ४ विभिपन्नादि ११४३ क्षतवणस्यरसतवणादिर कित्सादि १३७ परीक्षकस्यरकारणिकादि६३ किणस्यारुढेति १२९ लंघनस्यरलेपनादि१३७ वरदस्यरसमकादि१४४ श्लीपदस्यश्लीपदादि।२९ विषभिषजःरजा सिंघजीविनःश्वातीनादि ४४ पादस्तुरेपाट्फोटादि।२९ गुलिकादि सभ्यस्य ६ सभ्यादि १४५ साटकस्यास्फोटकादि १३० स्वास्थ्यस्पस्वास्थ्यादि सभाया:१२सभादि १७५ पृष्ठग्रंथेरपृष्टयथ्यादि १३० नीरुजः५पलादि १३८ ज्योतिषिकस्य११)... चित्रस्य ३चित्रादि १३० सन्धिजीवकस्य) सांवत्सरादि ७६ इन्द्रलुप्तस्यरकेशमादि१३० / पार्श्वकादि १३९ सैद्धान्तिकस्य२) सिधानः ४ सिध्मादि १३१ कूकुदस्या सदिति १३९ सैद्धान्तिकादि १७६ मंडलस्यरकोष्ठादि १३१ चपलस्यश्चपलादि १४० लिखकस्यलेखकादि१४७ गलगंडस्यरंगलगेडादिः३१ स्थिरस्नेहवतः२)लिपेःअक्षरन्यासादि।४८ गलांकुरस्यररोहिण्यादि१३१ नीलीरागादि १७० मषिधानस्यरमषि) हिकायाःहिकादि १३२९ हरिद्रारागस्यपततइति धानादि १४८ पीनसस्यश्प्रविश्यायादि१३२ मेदुरस्यरसादस्निग्धादि१४० मस्या:३मलिम्बादि १४८ शोथस्य३शोथादि।३२ गहशूरस्यगेहेनदिपकुलश्रेष्ठस्यकुलिकादि।४९ अर्शसः३दुर्नामादि१३२/अल्पचनिनःअ) यूतकारकस्यरसभिकादि१४९ छईस्यहछ दि १३३ स्तिमादि असदेविनः कितवादि १४९ Page #13 -------------------------------------------------------------------------- ________________ हेमचंद्र-स-प-१३ नाम संख्या श्लोक नाम संख्या श्लोक / नामसंरव्या श्लोक घूतस्य ५दुरोट्रादि१५० नश्वीनस्यश्नष्टबीनादि५६ प्रजायाः३लोकादि १६५ पाशकस्यप्राशकादि१५० उपविष्टस्यरासीनादि१५६ ख्यातपितकस्य३).... अक्षपणस्यानसणेति१५०/अईस्थितस्य३अदि१५६ आयुष्यायणादि १६५ शारिफलस्यरअश) पांथस्पअध्वनीनादि१५७ कुलीनस्य ६कुल्यादि १६६ पदादि ११५० पाथगणस्यातदिति १५७ गानस्यगोत्रादि १६७ गुटिकायाः३शारादि १५५ पाथेयस्यपाथेयादि१५७ स्त्रियः१२ल्यादि १६७ गुटिकाचलनस्या) अतिजवस्यजंघालादि०५८ स्त्रीविशेषाणामेकै) परिणायेति ११५१ जांधिकस्यरजेथा) विशेषेति ११६६ पाणिग्रूतस्यरसमास्यादि।५२ करिकादि ११५८ स्त्रीविशेषाणानामेकैक.. व्यालग्राहिणः२) जविनःजव्यादि १५८६स्वेतिद व्यालयाह्यादि ११५२ वेगस्य प वेगादि १५८ मानादीनामेकैको ताततुल्यस्यम) मंथरस्यस्मंदगाम्यादि।५९/३अस्येति । नोजवसादि । १५२/ कामंगामिनः२का) लीलादीनामेकैक।.... शास्तुः २ शास्तादि १५२ मंगाम्यादि १५९ १० लीलेति । पुण्यवतः३सुरुत्यादि।५३ अत्यन्तगामिनः प्रागल्भ्यादीनामे) मित्रवत्सलस्य२) अस्सन्तिकादि १५९ कैकंप्रगलभ्येति । १०३ मित्रवादि ११५३/सेवकस्यसहायाँदि६० भावादीनामेकैकंभावति१७३ क्षेमरस्य ४क्षेम सेवायाः सेवादि १६० भामिन्याः१सेति १७४ रादि १५३ पदातेः८पदात्यादि १६१/ वाणिन्या:रछेकामत्तादि७४ आस्तिकस्यश्रद्धाल्यांदि१५ अग्रेसरस्यपुरस्सरादिादरकुमााः३कन्यादि।७४ नास्तिकस्यानास्ति, अतिथेःआवेशिकादि३ गोर्याः३ गौर्यादि १७४ १४ आतिथ्यस्यरआ, मध्यमाया:७ मध्यमादि७५ विरागार्हस्यश्वैरंगिकादि१५४/ वेशिकादि १६३ स्वयंवराया:श्वर्यादि १७५ वीतभस्यश्वीतभादि५५ सूर्यास्ताप्ताति) वधूट्या:३सुवासिन्यादिप०६ असंमतस्यसाणाद्यादि१५५/ १सूर्योढेति भार्याया:१६सधर्मियादि११६ अन्चेष्टः २अन्वेष्टशदिश्५५/ पाद्यजलस्यापादेति १६४/ पुरंध्यार पुरंध्यादि १७७ समस्यं सहादि १५५ अय॑स्यपअर्घमिति १६४/ भ्रातस्त्रियःप्रजावतीति भूतार्तस्यरभूता दि१५५ अभ्युत्थानस्यगौरवादि६८ यातुःभ्रातृवर्गेति १७८ शिथिलस्यरशिथिलादि१५५ असंतुदयस्य३व्यथकादिक्षतुषायाः३स्नुपादि १७८ संवाहकस्यसंवाहकादियामीणस्ययामेयकादि वीरभार्यापा:रवीरपत्न्यादि१७९ केति Page #14 -------------------------------------------------------------------------- ________________ श्लोक | नाम संख्या श्लोक | नाम संख्या श्लोक १९७ १९८ नाम संख्या कुलस्त्रियः २ कुलरूयादि ७९| वैश्य जातिस्त्रियः २ अर्यदि१६८ नृलक्षणायाः १ पोटेति १९६ प्रियायाः १० प्रेयस्यादि १७९ द्विरूढाया:२ दिधिष्वादि १८९ | वेश्याया: 9 गणिकादि १९६. पत्युः १० भर्त्तादि १७९ द्विरुरूढाप्रियस्य १ अस्येति । ८९ | वारमुख्यायाः १) भर्तृसुहृदः १जन्येति १८१ द्विरूढभार्यस्य १ सेति १८९ वारवधुरिति । विवाहस्य विवाहादि १८१ परिवेतुः १ ज्येष्ठेति १९० कुट्टन्याः ३ आचुंद्यादि १९७ जामातुः १जामातेति १८२ / परिवेत्तेः १ तस्येति १९० चेट्याः ५पोटादि १९८ जारस्य २ उपपत्यादि १८३ परिवेत्तुस्त्रियः १ जायेति १९० नग्न स्त्रियः २ नग्नादि १९८ गणिका पत्ते: १ भुजंगेति १८३ नृषस्य त्याः २ वृषस्येत्यादि १९१ वृद्धायाः २ वृद्धादि १९८ दम्पत्योः ४ जम्पत्यादि १८३ का मुकायाः १ इच्छेति १९१ | रजस्वलाया: रज) यौतकस्य ३ यौनकादि १०४ अध्यूढायाः ३ कृत) स्वलादि महिष्याः १ रुवेति १०४ | सापत्नकादि ११९१ पुष्प ही नापा: १५) अन्यनृप स्त्रिपः प्रभोगिनंतिष्ठ पतिव्रतायाः पतित्रतादि९२ यही नेति सैरंध्याः १ सैरंध्रीति १८५ श्चल्या. ९असत्यादि १९२ सरजस्ककन असिक्याः १२ सिक्रीति१८५ / अभिसारिकायाः १या) एकेति १९३ दृत्याः २ दूत्यादि १८५ मीति पंडितापा: ३ प्राज्ञ्यादि १८६ | सख्याः ४ वयस्यादि १९३ प्राज्ञायाः २प्राज्ञादि १८६ अशिव्याः १ अशिश्वीति९३ महाद्या: २ आभीर्यादि १८६ जीव सत्तेः २ पतिवत्न्यादि ९४ आचार्य स्त्रियः आचार्यदि१८७ विधवाया- २ विश्वस्तादि १९५ मातुल्याः रमातुलान्यादि १९७ निष्पत्तिसुतायाः२) उपाध्यायस्त्रियः २३) निर्वीरादि पाध्यायान्यादि जीवत्पुत्रिकायाः २) जीवत्तोकादि ९१९४ जानादि 959 १८७ मृतपुत्रिकायाः २नश्य } २०० रजसः ४ स्त्रीधर्म्यादि २०० ऋतोः १ तत्कालेति २०० मैथुन स्य १४ सुर नादि २०२ मिथुनस्य३ स्त्रीपुंसादि २०२ गुर्विण्याः ६अंतर्वन्यादि २०३ दोहदान्वितायाः २) १९४ श्रद्धालु रिति प्रसूतिकायाः ४ वि) 5 गर्भस्य भूगर्भादि २०४ १९५ | गर्भाशयस्य गर्भाश्यादि २०४ कललम्य २कललादि २०४ दोहरस्य ४ दोहदादिं २०५ C हेमचंद्र - सू.प. १४ १८५ १९९ १९५ २०३ क्षत्रियादिस्त्रीणामे) कैकं ३ क्षत्रियीति आचार्यायाः १भाचार्येति १८८ प्रसूतिकादि शूद्रजातिस्त्रियः २ शूद्रेति १८ सम्म श्रस्त्रियः स क्षत्रजातिस्त्रियः श्मश्वादि क्षत्रियादि १८८ अर्द्धवृद्धायाः १ का सूतिमासस्य १ सू १९५ तिमा सेनि २०५ त्यायनीति उपाध्याय्याः २उपा) ध्याय्यादि भिक्षुकस्त्रियः श्रवणादि ९६, प्रसवस्य वैजननादि २०५ २०३ Page #15 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू.प. १५ नाम संरख्या श्लोकानोमा लोक नाम संरच्या लोक पुत्रस्य९नंदनादि २०५ ज्येष्ठधातुः४ज्येष्ठादि २१५ भ्रातभगिन्योः भातेति०५ तोकस्यतोकादि २०६ कनिष्ठस्यजघन्यनादि१६/ज्ञातेः बान्धवादि २२५ भ्रातृन्यस्यरात्रीयादि २०७ पितृव्यादीनामेकैक) स्वकीयस्यनिजादि २२५ भागिनेयस्य:स्वस्त्रीयादि२०७३ पिरव्येति ९२१६ सपिरस्परसपिंडादि २२६ नातुः २नधादि २०८ देवरस्पश्देवरादि २१७ कीवस्य तृतीयात्र) दुहितमूनोदौहित्रेति२०८ भगिन्याः३जाम्यादि २१७ सत्यादि १२१६ प्रपौत्रस्यप्रतिनवादि २०८ ननंदायाः३मनांदादि २१८ देहस्य२५ इन्द्रि प्रपौत्रसुतस्यातदिति २०७ पत्नीज्येष्ठभगिन्याः२ यायतनादि ( पैतष्यसै यस्परपैत) ज्येष्ठश्वश्वादि १८ मृतकस्य अजीवादि२२८ बसेपादि २०९ पत्नीकनिष्ठभगिन्याः) कबंधस्परसंडादि २२९ मातृवस्त्री यस्य) शालिकादि ११९ वयसः३वयसादि २२९ मातवस्त्रीमादि १२०९ केले:११ केल्यादि २१९ देहलक्षणस्यरसा). सैमात्रेयस्यश्वैमातजा९ि२१० पितु:६वचादि २२० मुद्रादि १२१९ हिमातृजस्यद्वैमातुरादि२१० पितामहस्यापिता). अवयवस्य ४ एक) . सत्तीपुत्रस्यरसामातुरादि२१० महेति १२२१ देशादि २३० सुभगाकन्यासून्दो) प्रपितामहस्यातदिति २२१ शिरसः११ उत्तमोगादि २३० रैकेकरसोभागिनेयेति (२११ मातामहादीनामे) केशस्य केशादि २३१ पुनर्भूपरस्त्रीपुत्रयो) ३मातुरिति १२२१ केशरचनामा: के) रेकैकंर पौन वेति (२११ मातुः६ मात्रादि २२१/शपाशादि २३२ दासीपुत्रस्यरदासेरादि २१२/ वहप्रस्वाःरमिलादि २२२ अलकस्य४अलकादि:३३ नदीसुतस्यानाटेरेति २१२ धात्र्याः२धाव्यादि २२२ भ्रमरकस्यभ्रमरका दिन३३ कुलदासुतस्य४) वीरमातुःश्वीरमात्रादि २२२ संयतकेशानीपथ) धुलादि १२ श्वश्वाः श्वश्रुरिति २२३ मिमल्लेति १२३४ भिक्षुकसतीसुतस्यासेति१३ श्वशुरस्याश्वशुरेति २२३ कवर्याः केशति २३४ कुलंटासतीसुतयोः) पितुर्वेश्यानांपपि) वेण्याः श्वेण्यादि २७४ १हादिति १२०३ तरइति १२२३/ सीमतस्याकेशेविति२३५ क्षेत्रजस्यरक्षेत्रनादि१३ मातकुलस्यामातुरिति २२३/ पाण्डुरकरस्य) औरसस्यरऔरसादि २१४ पित्रोः३पितरावित्यादि २२४/ पलितमिति २३५ जारजस्यरजारजादि २१४ शुरयोःश्वभूश्वाचूडायाः५चूडादि २३५ कुण्ठस्याअथेति २१४ अरादि २७/ काकपक्षस्य३का) भ्रातः भ्रातादि २१५ पत्रदुहिनोः पुत्राविति२२४ कपक्षादि १२६ Page #16 -------------------------------------------------------------------------- ________________ हेमचंद्र म.प.१६ नाम संख्या श्लोक नाम सेरन्या श्लोक | नाम संख्या श्लोक मुखस्य तुंडादि २३६ गल्लस्य १गल्लेति २४६ प्रकोष्ठस्यप्रकोष्ठादि २५४ भालस्य५भालादि २३७ कपोलस्यपगल्लादिति२४६ कुपरान्तस्याप्रगण्डति २५५ कर्णस्य श्रुत्यादि २३७ गण्डस्य१परेति २४६ हस्तस्यक्षवशारवादि २५५ कर्णशष्कुल्यारवे) नोः ततति २४७ मणिबन्धस्यमणिवं)... एनादि १२३८ श्मश्रोःश्मवादि २४७ धादि कर्णलतिकायाः२) राढिकायो:रदाढिकादिर४७ करभस्याकरभेति २५६ पाल्यादि १२३८ दन्नभेदस्यपदाढादि २४७ अंगुलेः३अंगुल्यादि:५६ कर्णान्तरस्यरशीवादि २३७ दन्तस्यादिनादि २४७ अंगुष्ठस्पर अंगुलादि २५६ नेत्रस्यचक्षषादि २३९ मध्यस्थदंतयोः१) तर्जन्याःरतर्जन्यादि २५६ कनीनिकाया-वदिति रानदन्ताविति २४८ मध्यमायाः३ज्येष्ठादि२५७ वामनेत्रस्यावामेति२४० उपरिदंतयो:१उपरीनि२४८/अनामिकाया सावित्र्यादि२५७ दक्षिणनेत्रस्यभा) जिव्हाया रसज्ञादि २४९ कनिष्ठायाःसनीनिकादि२५७ मवीयमिति (२४० तालुनः२ताल्चादि २७९ हस्तपृष्ठस्यअवहस्तादि२५७ असौम्येण असौम्येति२४०/ पटिकाया-सुधाश्रवादिस नवस्यकामांकुशादि५८ दर्शनस्यदक्षणादि २४० ग्रीवायाः कंधरादि २५० वितस्त्यारीनामेकै। कटाक्षस्यपूअर्ड) कंबुग्रीवायाः१ सेति २५० कंप्रदेशिन्येति १२५९ वीक्षणादि १२४१ ग्रीवापश्यानागस्य) चपेटस्यहचपेटादि २६० उन्मेषस्यउन्मीलनादि४२ ३अवटादि १२५० युतहस्तस्यासिंहतालेतिर६० निमेषस्य निमेषादि २४२ ग्रीवामध्यभागस्या मुखेः मुष्टादि २६१ अपाइस्याअगोरिति २४३ रुतैति. १२५१ अईमुष्टेः अईति २६१ भ्रवःभूरिति २४३ रुकपाश्रयोः१रुकेति २५१ प्रस्तःप्रस्तादि २६१ सकोपभ्रूविकारस्य) ग्रीवापूर्वनाड्योः ग्रीवेनि२५१ अन्जले १ताविति २६९ ४भ्रकठ्यादि १२४३ ग्रीवापश्चान्नाइयो मन्यादि२५१/चलुकस्यगंडूषादि २६२ भ्रूमध्यस्यस्कू_दि २४४ गलस्यगलादि २५२ हस्तस्यपहस्तेति २६३ नेत्ररोन्नःपक्ष्मादि २४४ गलमणेः काकलकेति२५२ रत्नेः वदेति २६३ नासिकाया रंगंधज्ञादि२४४ स्कन्धस्य अंसादि २५२ अरत्नेः अरनिरिनि २६३ ओष्ठस्पओठादि २७५ भुजस्य भुजादि २५२ व्यापामस्य३व्यामादि२६४ ओठप्रांतयोगवदिति २०५/कक्षायाः भुजकोटरादि२५३ पौरुषस्यासिनेति २६४ ओठाधसः असिकमिति२७५ पार्थस्यपाश्रुति २५३ जान्नादिमितस्य३) चिबुकस्यासिकेति२४६ भुजामध्यस्यपकफोण्यादि। दनादि १२६५ Page #17 -------------------------------------------------------------------------- ________________ हेमचन्द्र-सू.प.१७ नाम संख्या श्लोक नाम संख्या श्लोक | नामसरव्या श्लोक पृष्ठवंशस्परीढकादिर६५ अंडकोषस्यअंडादि२७५ रक्तस्या५रक्तादि २०५ पृष्ठस्य १पृष्ठति २६५ गुत्स्यपअपानादि २७६ मासस्यामासादि८६ कोजस्यपूर्वभागादि६६ मुष्कवंक्षणान्तर) मांसलतायाःपेश्येति २८७ वससाक्ष्क्रोडादि २६६ स्यरवित्पादि १२७७ हृदयमासस्य बुक्कादि८७ हृदयस्यश्स्तनांतरादिर ऊरुसन्धऊरु) शुष्कमांसस्यरवल्लूरादिश्८८ कुचयो: स्तनादि २६७ सन्धिरिति २७७ पूरस्परपूयादि २८८ कुचाग्रस्यश्चूचकादिर६७ उरोः २सक्थीत्यादि २७७ मेट्स: मेदसा दि २९८ कुक्षेतुन्दादि २६८ जानोः३जानादि २७८ मस्तकस्नेहस्यगोदादिर यसतःकालखंडादिह जानुपश्चानागस्य) अस्नः१२अस्थ्यादि कोम्नःरतिलकादि २६९ अस्येति १२७८ शिरोस्नः१करोटिरितिश्लल पुष्फुसस्यरतफेनजादि६९ जान्वग्रस्याकोलीति२० कपालस्यरकालादि२९१ श्रीहायाः२ पीहादि २६९ जंघायाः३जंघादि २०८ पृष्ठास्यः१पृष्ठेति २९१ अवस्यरअंबादि २६९ अग्रजधायाःप्रति).... शारवास्थःशास्वेतिर९१ रोमावल्यारोमावल्यादिवजंघादि पावस्थिःसंक्यादि नाभः२नाभ्यादि २७० पिडिकायापिडिकादि०९ शरीरास्म-३करकादिर वः३मूत्रपुरादि २७० गुल्फस्य५गुल्फाटि२७९ मजायाः५मज्जादि २६२ मध्यस्यसमध्यादि २७१/चरणस्य चरणादि २८० शुक्रस्यारशुकादि २९३ प्रोणेकरसाद २०१ पादमूलस्यसादमूलादि० लोम्नःसोमादि २९४ स्त्रीकटीपश्वाड्राग) पापाभिरिति २८० / त्वर: लगादि २९४ स्यरनितम्बादि २७१ पादाग्रस्यशादायादि५१/ स्नायोः३वस्त्रसादि २९५ स्त्रीकट्यग्रस्याजघनेति२ अड-ठाङ्गलिमध्य) नाड्यानाड्यादि २९५ विकस्य पत्रिकमिति७२ स्पासिति १२८१ महानायोःरकंडरादिरहा कुकुन्दरस्यातदिति २७२ सिप्रोपरिभागस्याकूचति मलस्य मलादि २९५ कटिप्रोथस्य३पुतादि०३ पादस्कंधस्य नेत्रमलस्य३टूषिकादि६६ भगस्यस्वराङ्गादि २३३ अंद्रिस्कन्धादि (२८१ जिव्हामलस्याजैव्हति२९६ शिश्नस्यपश्चिन्हादि २७४ तलस्यरतलहृत्पादिप२ देतमलस्यापिप्पिकेनि२९६ मगलिंगयोःगुह्यादि २१५/निलस्य तिलकादि २५२ कर्णमलस्याकाणेति२९६ मणे यामध्येति २७५ शतूनामेकै क७(१) नासिकामलस्या मण्यधरसीवनः।) इत्यैकोरसेति २३/ सिद्धाणेति १२६६ सीवनीति १२७परसस्परसादि २८४/ लालायाः मृणीकादिर Page #18 -------------------------------------------------------------------------- ________________ हेमचन्द्र-सू-प१८ नाम संख्या श्लोक | नाम संरव्या श्लोक नाम संख्या श्लोक मूत्रस्य मूत्रादि २९० रक्तचंदनस्यपत्रांगादि३०६/पुरोन्यस्तस्यापु)... लिंगमलस्यपुष्पिा जातिफलस्परजा) |रोन्यस्तमिति (३१६ कादि २९६ तिकोशादि ३०७/वैकक्षस्यातिगितिश विष्ठायाः१०विडादि २९८ कर्पूरस्यश्करादि ३०७/ प्रालंबस्य पालवेतिश६ वेषस्यश्वेषादि २९९ कस्तूर्याः मगनाभिी गुफनस्य संदर्भादि३१७ अंमसंस्क्रियायाः) जादि . १३० तिलकस्य तिलकादि३१० परिकति १२९९ कुङ्कमस्याका शिरस्वनःआपीडादिन उद्वर्तनस्य) श्मीरजन्मादि कर्णपुरस्य३उत्तंसादि३१८ इतनादि । २९९ लवंगस्य३लवंगादि३१० पत्रलेखाया:पत्रलेखादि३१७ विलेपनस्यरअंगरागादिश् ककोलकस्यश्कोलकादि१० पत्रपाश्यापास) चर्चायाः३चचिक्यादि३०० कालीयकस्यरका) त्रपाश्यादि १३१९ मनस्य३मंडनादि ३०० लीयकादि (३१० बालपाश्यायाः२) .. मार्जनायामादि३०० रालस्यत्यक्षधूपादिशा वालपाश्यादि १३१९ सगन्यचूर्णस्परवाकधूपकविमधूपयो) कर्णिकायाकर्णिकादिशा सयोगादि १३०१/रेकैकरधूपति" (१२/ कंडलस्यकुंडलादि३२० पटवासकस्यपिष्ट शिल्हकस्यवसधू कर्णान्दोः उत्मिा तादि १३०१/पादि ३१२ सिकादि १३२० गंधमाल्यादिसंस्कार) सरलद्रवस्यश्पायसादिश बालिकायाःवालिकेति३२० स्य सेति ९३०१/धूपस्य२धूपादि १३ कण्ठभूषायाः२) .. उपभोगस्यनिर्देशादि३०२/हस्तबिंबस्यरस्था । यैवेयकादि १३२१ स्वानस्पस्नानादि ३.२ सकादि १३५३ ललन्तिका पारल) .. यक्षकमस्याक:रेति३३ भूषणस्य भलंकारादिश म्बमानादि ९३२१ गावातलेपन्यारवयादिश्वशिरोमणे:२चूडामण्यादिः१४ प्रालम्बिकाया:१) , चतुःसमसानंदनेति ३३ हारांतर्मणेःनायकादि / बालम्बिकेति (३२१ अरुणः८अगुर्वादि३०४/मुकुटस्यपमुकुरादि ३१४/उरसूत्रिकाया:उरइति३२१ मल्लिगंधिनामङ्गल्येति३०४/मूहिमाल्यस्य३ मुक्ताहारस्यवहारादि३२२ कालागुरुणाका) पुष्पदामादि. ३१५ देवछंद स्यादेवछंदैनि३२२ लागुर्वादि ३० केशमाल्यस्यगर्भकेतिस इंडछंदस्याइंद्रलंदादि३२२ चंदनस्य श्रीसंडादि३०५ शरवालम्बिनः५) विजयछदस्यातदईति३२२ हरिनंदनस्याहरिवंदनादि भ्रष्टकेति ९३१६/अत्तरशतस्याहारेति३२३ Page #19 -------------------------------------------------------------------------- ________________ हेमचन्द्र सूप-१९ नाम सरन्या श्लोक नाम संख्या श्लोक नाम संख्या श्लोक रश्मिकलापस्यानि३३ वस्त्रभेदानामेको आपपटवस्त्रस्यातदिति३४२ अईमाणवस्य१) सोमेति र ३३२ चीयरस्यश्चीवरादि ३४२ हादशेति ९३२३९ सौमस्य३सौमादि ३३ जीर्णवस्त्रस्यापश्चरेति३४२ अगुच्छस्याहिरिति३२ ४ कार्यासस्यरकासादि३३३ सछिद्रावस्यरशाण्यादि३४३ पेचहारफलस्यापचेति३२० कोशेयस्यरकौशेयादि३३४ आश्वस्त्रस्याजलाईनि३५३ अहारस्याम) मृगरोमजस्योकवादि३३७/परीकस्यसपरितकादि३४३ ईहारेति १३२७ केबलस्य५केबलादि३३४ करिकवलस्यकुथादि३०४ हारभेदानामेकैकर नूतनवस्त्रस्य३) तिरस्कारिण्याः५७ पगुच्छेति ३३२५ अनाहतादि ३३१ अपक्ष्यादि १३४४ एकावल्याइएकावल्याटि३२५/ उत्तरीयस्य प्र) वितानस्य उल्लोचादि ३४५ नक्षत्रमालाया:अथेति३२६ च्छादनादि वस्त्रगृहस्यरस्थूलादि३४५ केयूरस्य३केयूरादि३२६ प्रवारस्यकट्यादि३३६ पटकुल्या केणिकादि३५५ वलयस्य करभूषणादि३२६ स्थूलशास्याः२) संस्तरस्यरसंस्तरादि३४६ अंगुलीयकस्य) वराश्यादि । ३६ शय्याया:५तल्यादि ३४६ ऊर्मिकादि १३२७ अधोशुकस्य) खडाया: ५मेचादि ३४७ सासरांगुलीयस्य) परिधानादि १३३६ उपवर्हस्यउच्छीर्षकादि३४७ सापरेति (३२८ नोव्याः२उच्चादि ३३७ पतवहस्यपालादि ३४७ मेखलाया: कटिस्) चंडातकस्यरचंडातकादि३३८ प॑णस्यमुकरादि ३४८ त्रादि (३ चोलस्य ५चोलादि३३८ वत्रासनस्यखेत्रासनादि३४८ शृङ्गलस्य सेति ३२८ चलन्याः१चलनीति ३३न पीठस्यइविष्टादि ३०८ रुद्रपण्टिकाया) शास्याःशात्यादि ३३९ भोजनाच्छादन) . किंकिण्यादि १३२८ हिमवातापहांशुक) योः१ कशिपरिति ( ३७९ नूपुरस्य नूपुरादि ३२९ स्य १ अथेति १३३९ शयनासनयोरे) वस्त्रस्याअंशुकादि३३० कच्छाटिकायाः३) ओशीरेति १३४९ अंचलस्याअंचलेति३३१/ कच्छादि १३९ लाक्षाया:प्लासादि३४९ वस्त्रदशया:३वादि३३१ कौपीनस्यरकसापटादि३४० आलतस्परपावादि३५० धौतकौशेयस्य३) कर्पदस्य नक्तकादि ३४० अंजनस्यरअंजनादि ३५० पत्तोर्णादि १३३१ उत्तरच्छदस्य .... दीपस्य दीपादि ३५० उस्मीषस्यसमीपादि३३१ निचोलादि ३७ व्यजनस्यव्यजनादि ३५१ धौतवस्त्रयुगस्यातदिति३३२ पूर्णानकस्परपूर्णपात्रादि३४१ मृगचर्मपजनस्य नदिति३५१ Page #20 -------------------------------------------------------------------------- ________________ हेमचन्द्र-स्-प-२० नाम संख्या श्लोक | नाम संख्या श्लोक | नाम संख्या श्लोक ३६० वस्त्र व्यननस्य आलावर्तेति ३५२ पूरुषसिंहस्य २ शैवादि३६० युधिष्ठिरस्य ६ अ केशमार्जनस्य ३ केकतादि३५२ महाशिरस्समुद्भव बालक्रीडनकस्य ) स्य३ महाशिर रस मुटुबादि श्वालक्रीडनकादि (३५२ अग्निसिंहनंदन ( ३६० गेंदुक स्पर केंदुकादि ३५३ स्य २ दत्तादि राज्ञः ११ राजादि ३५३ दासरथेः श्नारायणादि३६१ मंडलेश्वर स्य २मध्यमादि३५३ रुष्णस्यर कृष्णादि३६१ सम्राजः १ सम्नाडिति ३५४ क्लानामेकैकं ९अचलेति ३६२ चक्रवर्त्तिनः २च) ऋवर्त्यादि | ८ जातशच्चादि ३७१ भीमस्य भीमादि ३७१ अर्जुनस्य १७ अर्जुनादि ३७२ गांडीवस्य २ गोडी बादि ३०४ द्रौपद्या: ७ पांचाल्यादि ३७४ कर्णस्य६ कर्णादि ३७५ कर्णधनुषः १ कालपृष्ठेति ३७५ श्रेणिकस्यर श्रेणिकादि३०५ ३६३ राजर्षेः 9 कुमारपालादि३३६ ३५५ विम्विति २७७ भरतस्य २ आर्षभ्यादि ३५६ पृथुराज्ञः ३ आदिराजादि ३६४ सातवाहन स्य७ हालादि ३०६ सगरस्यर सगरादि ३५६ मोधातुः २मांधात्रादि २६४ राजवंश्यस्य २ ) मघोनः २ मघवादि ३५६ धुंधुमारस्य २धुंधुमारादि३६५ राजवी ज्या दि सनत्कुमारस्यरअ ( त्रिशडू जस्य २) | वंशज स्य २ वीजवंश्यादि ७७ श्वसेननृपनन्दनादि ३५६ हरिश्वन्दादि ९३६५ राज्यांगानामेकै) ३७८ जिनचक्रवर्त्तिना मे) (पुरुरवसः ४ पुरुरवादि३६५ के७ स्वामीति । कैकं ३ अथेति ३५६ भरतस्य ४ दोषांसादि३६६ पौरस्य १ पौराणामिति ३७८ कार्त्तवीर्यस्य र सुभूमादि ३५७ कार्त्तवीर्यस्य ४ हैहयादि२६६, स्वराष्ट्रचिंता याः १ तंत्र मिति ७६ पद्मोत्तरात्मजस्य ) राम स्य३ कौसल्यांनंदनादि ६० शत्रुचिंतनस्य १ आचाप ति३९ २पद्यादि ९३५७ सीतायाः ५वैदेह्यादि ३६७ परिवारस्य परिस्पंदा दि७३ हरिसुतस्य हरि) कुशलवयोरेकै } ३६८ राजशय्यादि पेणादि | राजशय्यायाः २ ३८० ३५८ विजयनंदनस्य २ जयादि३५८ कुशलव यो : १ एकेति ३६८ नृपासनस्य रभद्रासनेति३० ब्रह्मसूनोः २ १ ३५८ वासिनः ३ बाल्यादि ३६८ सिंहासने ति लक्ष्यणस्य सौमित्र्यादि३६ सिहासनस्य ।। ३८१ १) ह्मन्वादि प्राजापत्यस्य सग्रीवस्य २ आ) छत्रस्य २ छत्रादि ३८१ प्रजापत्यादि ( ३५९ / दिससून्वादि ३६९ चामरस्य चामरादि३८१ ब्रह्मसंभवस्य रहियादि३५९ हनुमतः हनुमदादि३६९ ताम्बूलकरङ्कस्प) रुद्रतनय स्परस्व यंभ्वादि ३५९ रावणस्य पौलस्त्यादि ३७० २ स्थग्पादि सोमभुवः श्सोमभ्वादि ३५९ मेघनादस्य ४ रावण्यादि ३७० भृङ्गारस्य २ भृङ्गारादि ३९२ ३८२ विष्णुद्विषामेकैकंरे). Page #21 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू-प-२१ नाम संरख्या श्लोक नाम मेरल्या श्लोक नाम मरण्या श्लोक पूर्णकुंभस्यरभद्रकुंभादि३८२ सेनापत्तेः३चतु 111० पायानामेकं सामेतिस०० पादपीठस्यपादपीठादि३२ रंगबलाध्यक्षादि सामस्यरसामादि ४०० अमात्यस्य५अमात्यादि३८३ यामाधिकृतस्य १३०० भेदस्यउपजापादि ४०० कर्मसचिवस्य ४ म्यायुकेति दण्डस्य इदेडादि ४०० नियोग्यादि वहयामाधिकृत/३०० उत्कोचस्य१२प्राभृतादिक्ष व्यवहारट्रष्टुः२) .....स्य गोपेति । रुद्रोपायानामेकै प्राडिवाकादि २ अन्तःपुराध्यक्ष 18/३मायेति । प्रधानस्यमहामावादि३-४ स्यरअंतर्वशिकादिन्य सनानामेकै).... पुरोहितस्य३ पुरो) ... भिंतःपुरस्यद्धांतादिकंमृगयेति १० हितादि अन्तर्महल्लिकस्या पराक्रमस्य पौरुषादि४०५ द्वारपालस्य प्र.५/४सोविदल्लादि १२९ तापस्य प्रभावादि७०४ स्थादि नपुंसकस्यपेढादि३९२/धर्मादिनापरीक्षा) र अनीकस्थस्य१२) शवोरदशवादि ३९२ याः १भियेति । रक्षिवर्गेति दिरोधस्य३ वैरादि ३९७ अषडक्षीनस्यातदिति ४०५ अधिकृतस्यरअध्यक्षारिमित्रस्यश्वयस्यादि३९४ मन्त्रस्यपरहस्येति ४०५ सूदाध्यक्षस्य सरव्यस्य सरल्यादि३९४/एकांतस्यपरहसादि४०५ पौरोगवादि ( आनंदनस्य आनंदनादि३९पारहस्पस्यराह्यादि ४०६ सूदस्यसूदादि ३८६ राजशत्रो:विषयेति३९६न्यायस्यहन्यायादि १०७ कनकाध्यक्षस्य२) राजमिन्त्रस्यसमिति३९६न्याय्यस्यन्याय्यादि४०७ भौरिकादि उदासीनस्प)... अधिकारस्यप्रकियाट्४ि०८ रूप्याध्यक्षस्य२) उदासीनादि मारिया:४मादादि०१८ रुप्याध्यक्षादि पार्मियाहस्यपाति३९६ अपराधस्य५अपराधादिङ०८ स्थानाध्यक्षस्य)३८८ अनुरोधस्यअनुवत्यादि करस्य३वल्यादि ४०९ स्थानाध्यमादि चारस्य हेरिकादि ३९७ हिराणदमस्य)... शुल्काध्यक्षस्य २)१- विश्वासिनः२आप्तादि द्विपाद्यादि शुलाध्यक्षादि गृहपत्तेःरसत्यादि ३९८ सेनायाः१६वाहिन्यादि४०९ शुल्कस्यामुल्केति २८ दूतस्यदूतादि ३५ शिविरस्याअस्येति. धर्माध्यक्षस्य ३५/३६ गुणाना मेकैक। व्यूहस्यश्रचनादि ७११ मध्यिक्षादि १३ सन्धी तिव्यूह पाणेशा.. हमाध्यसस्यहहाध्यक्षादिरशक्तीनामेकैक शक्तयति त्यासारादि । Page #22 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू-प-२२ नाम संख्या श्लोक | नाम संरख्या श्लोक | नामसंख्य श्लोक सैन्यपृषस्यरसैन्यपृषादि४११ युगोतरस्याप्रासंगेति४२१ समस्ययसन्नादिर्रा पत्तेः१एकेति ४१२ रथाधोदारुणः१).. सन्नाहस्यरसन्नाहादिः३० सेनादीनामेकैकंसेनेति०१२ नुकर्षति ११ कबुकस्य निचोलादि०३१ असौहिण्या १दशेति ४१३ धुरायाः ३धूादि ४२१ अधिकांगस्यर) १३१ सज्जनस्यरसज्जनादि०१३/ वरुथस्यरस्थरप्यादिध२२ सारसनादि पताकाया वैजयंत्यादि।४/रयोगस्याश्यांगेति४२२ शिरस्त्राणस्य ४१२ ध्वजोधसोरेकै) ..शिविकायाःरशिरिकादि शिरस्त्राणादि र कर अस्पति दोलायाःरदोलादि ७२२ उदरत्राणस्य १० सेनांगानामेकैको शिविकादिवाहर नागोदादि । ४ गजेति स्यौवैतनिकेति। जंघात्राणस्य २). सुहस्थस्यशातोगादि १५ यानस्य यानादि २३ जघात्राणदि १०३२ क्रीडारथस्यसेति ४१६/ सारथः१०नियेतादि४२५ वाहनाणस्य २१ देवरथस्यादेवार्थेतिसादरथिनारथारोह्यादिः२५ बाहुत्राणादि १७३३ शस्त्राभ्यासरथ १. रथिकस्यथिकादि ४२५ अङ्गरक्षिण्याः १११ स्यायोग्येति अश्वारोहस्य जालिकादि । पथरथस्याअध्वरथेनि१६ अपारोहादि शस्त्रानीविनः४१४१३ नरस्थस्यकरियादि११ हस्पारोहस्य५)... आयुधीयादि । गन्त्रिणासंन्यादि ४१७/ हस्यारोहादिर मल्लधारिणः २०१० कम्बलाद्यारतरथा... हस्तिपकस्य ४) १२ प्रासिकादि ?" योरेकैकं अथेनि आधोरणादि पारम्पधिकस्य३) । पांडुकंवलास्तस्यासेतिक्षा योद्धयोद्धारादि ४२७ / पारम्पधिकादि १०२० द्वीपिचारतस्यर)... सैनिकस्यरसेनारमादि४२व खड्धारिणः स्युरिति४३५ पादि सैन्यकानांरसैन्यादि ४२७/शक्तिकस्वाशक्तिकेति३५ रथचक्रस्यहरयांगादिसा सहस्त्रिण:रसाहस्रादिदर याष्टिकस्यायारिकेति४३५ नमेःधारादि ४१९ छनधारस्य २).. धनुईरस्यरतुण्यादि०३५ नाभः नाभ्यादि. ४२० छायाकरादि वाणधरस्यरकोहीरादि३५ कूबरस्यरसुगंधरा४ि२०/पनाकिनःपलाक्पादि७२८ सप्रयुक्तशरस्या सुगस्य युगति ४२० /परिचरस्यपरि)...रक्तहस्तादि ( सुगकीलस्य)...विस्थादि शीघ्रबंधिनः २). सुगकीलकादि मुक्तस्पआमुक्तादि शीप्रवेध्यादि । शकरस्यअनसादि४१७ Page #23 -------------------------------------------------------------------------- ________________ हेमचंद्र सू-प-२३ ४४७ ??? ४५५ ४३८ 9: ४५६ ४४९ | अभ्यमित्र्यस्य ३). अभ्यमित्र्यादि ? उरसिल स्व र वर} ४५६ ४४९ स्वानादि ४४९ ऊर्जस्विनः श्ञ नाम संख्या श्लोक | नाम संख्या अपराद्वेषी: 1) खड्डू कोशस्त्र ४ प्र (४३६ पराद्वेष्विति याकारादि चलित सेना था. १) दूरवेधिनः दुवे ध्यादि४३७ फलकस्य ६ अज्झ लाट्४ि४७ प्रचक्रमिति आयुधस्य ५आयुधादि३७ चर्ममुष्टे: १ अस्येति ४४ ८ प्रसरणस्य १त्र सारेति ४५५ पाणिमुक्त यंत्रमुक्त), सूर्याः६ सूर्य्यादि ४४८ अभिक्रमस्य १अ ) योरेकैकं२ मुक्त मिति! पत्रपालस्य) पत्रपालति भिक्रमेति अमुक्तस्य अमुक्तेति ३ दंडादि मुक्तामुक्तस्यस्यष्ट्यात करवालिकायाः २) धनुषः ९ धनुषादि ४३९ |ईल्यादि लस्तकस्य १लस्त केनि४३९ | भिंदिपालस्य २) चापाग्रस्य २ अदि४३९ मिंदिपालादि ९ धनुर्गुणस्य ९ मोर्व्यादि४४० कुन्तस्य २ कुलादि ४४९ र्जस्वीत्यादि गोधायाः २ गोधादि ४४० मुद्ररस्य३ दुधनादि ४४९ रणसाधोः १ सो युगीनेल ५७ कुठारस्य६ कुठारादि४५० जेतुः ३ जेनादि ४५७ परिधस्य २परिघादि ४५० जम्पस्य १जय्येति ४५७ वेध्यस्य ४ वेध्यादि ४४१ तोमरस्य २ सर्वलादि ४५१ जेयस्य १जेयेनि ४५७ वाणस्य २० वाणादि४४२ शल्यस्य शल्यादि ४५१ वैतालिकस्य लोहमयवाणस्य४) शूलस्य २ म्यूलादि ४५१ वैतालिकादि अश्वेडनादि (४४३ | शस्त्रजाती नामे के निरस्तस्य १ निरस्ते ति७७३ कं ४ शक्तीति विषाक्त वाणस्य २ दिग्धादि ४३ शस्त्राभ्यासस्य४), वाणमुक्तेः वाणमुपादि४५४६ खुरल्यादि वाणवेगस्य १दी सिरिति ४४४ शस्त्राभ्यासभूमेः । तदिति५२ वाणभेदानामे के के सुरप्रेति ४४ सर्वाभिसारस्य ३) शरपक्षस्य २पक्षादि ४६५ सर्वाभिसारादि पत्रणाया: ११त्रणेति४४५ लोहाभिसारस्य १) पुखस्य २ पुंखादि ४४५ लोहाभिसारे ति तूणीरस्य नूणादि ४७५ प्रस्थान स्यप्रस्थानादि५३ खड्रस्य ११ चंद्र हा सादि४४५ अभिषेणनस्प २) खडू मुष्टेः १ स रुरिति ७४६ अभिषेणनादि पदातिगतीनामेकैकं) स्थानानीति ४४१ *} * घाटिकस्य र घांटिकादि ५८ | वंदिनः सूतादि ४५८ मगधस्यश्मागधादि ४५९ युद्धानिवर्तिनः १) संस संकेति स्तुतिव्रतस्य श्ननादि४५९ ४५९ ५२ ४५४ श्लोक | नाम संख्या श्लोक सहद्दलस्य१स्यादिति ४५४ १४५१ ४५४ | बलस्य १३प्राणादि ४६० संग्रामस्य ४१ युद्धादि ४६० बाहुयुद्धस्य १अथेति ४६२ रणपरहस्य २५टहादि ४६३ रणसंकुलस्य श्तुमुलादि४६३ Page #24 -------------------------------------------------------------------------- ________________ हेमचंद्र-स-प२४ नाम संरल्या श्लोक | नाम संरव्या श्लोक | नाम संख्या श्लोक अग्रयानस्यनासीरादि६४/रहस्थस्य५ज्यो..श्रोत्रियस्यश्श्रोत्रियादि। पीटनस्परभवमीदि ०६४ साथम्यादि यजमानस्य५यष्टादि ९१ धपातस्यध्धातादि४६४ वानप्रस्थस्यखैरवासोमयाजिनः २१.. सौप्तिकस्यतदिति ४६५/नसादि सोमयाज्यादि । युद्धरौद्रभूमीवीरासनेति संन्यासिनाभिस्वादि३ यायजूकस्य २) मल्लभूमेः१नियुति ६५ स्थंडिलस्यास्थंडिलादिस इज्याशीलादि । मोहस्यमोहादि ४६५ दान्तस्यरतपः) ...यज्वनः यज्वादि ४८२ वीरपानकस्यारत्तेति ईई केशसहादि सोमपस्यरसोमपादि४५२ पलायनस्यल्पलायनादि६६ शान्तस्यश्शातादि४७५ स्थपतेः १स्थपतीतिर जयस्य रविनयादि ६७ कर्मशुद्धस्प२) सर्वस्वंदक्षिणय? ... पराजयस्यपराजयेतिलई अवदानादि । एः सर्वेति ४६३ उपद्रवस्य डमरादि०६७ ब्राह्मणस्या५३ १. यदि यजुर्विदादिए वैरनितिनस्य३१.... ब्राह्मणादि । होतुः२ऋग्विदादि ४८३ वैरनिर्यातमादि ६५ वटोः रवहादि ४७० सामविदः२उगातादि५५३ हठस्यश्वलात्कारादिभिक्षायाःभिक्षेति४७७/यज्ञस्य१३यतादि ४८४ स्वहितस्यरसवलितादि६/अग्नीधस्य )....ब्रह्मयज्ञस्यअध्या... पराजितस्याभूतादि४६ अग्नीधनादि । यनादि तिरोहितस्य पालाशदण्डस्य३)....वियज्ञस्यदेवयज्ञादि७८५ लायिनादि पालासादि पित्यज्ञस्य पि) ..... जिताहवस्यरजि).. वैणवस्यशम्भादि ४७९ तयनादि । ताहवादि वल्पदंडस्य श्वैल्वादि४७९ गयज्ञस्परनयनादि ८६ पतितस्यनस्कन्नादि४७० पैलवदण्डस्य२) ...भूतयज्ञस्यभूत ७४ कारागारस्पश्चारादि४७० पैलवादि । यज्ञादि १५ वंद्याः४वंद्यादि ४७० आश्वस्यदण्डस्य..महायज्ञानांपंचेति ४६६ वर्णानामेकैका ..... आश्वस्यादि १०० पसांतयज्ञयोरेकै .... चातुर्वण्यति औदुम्बरस्य२१ १० करपौर्णमासेति १९०७ आप्रमाणामेकैक) औदम्बादि सौमिस्या:सौमिकीति४८७ ब्रह्मचारीति ११ जागारजटादि ४८० रीसाया-दीक्षादि ४०७ ब्रह्मचारिणः२वा व्रत्यासनस्यरस्थादिवचनावरणस्यातिरिति४८८ ग्यादि कमंडलोडिकादि ४८१ वेद्याः१वेदीति ४५० ४८५ Page #25 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू.प.२५ नाम संख्या श्लोक । नाम सेरख्या श्लोक नामसंरव्या श्लोक स्थंडिलस्यरस्थपिलादि हव्यस्याहव्यमिति४९६ आचमनस्यउपसर्गदि५०१ यूपस्या यूपेति ४८ कन्यस्यापितृभ्यइति४९ध सेचनस्य३धारादि ५०१ चपालस्यचषालेति ४८९ सदधिघृतस्य२) .. योगासनस्याब्रह्मासनेतिर यूपकर्णस्यीयूपकणेति८९ पृषदाज्यादि ११६वर्चसस्यअथेति५०२ यूपाग्रभागस्य१.... मधुपर्कस्यरमधु..वेदपाठांजलेरत्र)... यूपाग्रभागेति पदि मान्जल्यादि (१२ निर्मन्यदारुणः१)...होमकुंडस्याहपित्रीति ब्रह्मविदो:पाठनि ५०३ अरणी निच रोः हव्यपाकादि४९७ साकल्पवचनस्य)..... अग्नी नामेकैकं३)... यज्ञशेषस्य) साकल्येनि १५०३ स्युरिति १ अमृतादि ११ विधेः३कल्पादि ५०३ संस्कताग्नवणीतेतिसत भुक्तशेषस्य ब्रह्मतीर्थस्यामूलेति ५०४ सामिधेन्याः२सा) ... विघसादि प्रजापतितीर्थस्य... मिधेन्यादि । अवश्थस्य श्य). कायमिति इंधनस्यसमिधादि ४९१ ज्ञान्तादि पितृतीयस्यापित्र्यमिनि५०४ भस्मनः५भस्मादि ४९१ पूर्तस्यपूर्तादि ४९८ देवतीर्थस्यदैवतमिति ५०४ सुवादिकस्यापात्रेति४९२ मरवक्रियायाः ब्रह्मत्वस्यब्रह्मत्वादि ५१५ खुवस्य २ सुवादि ४९२ इष्टमिति दिवत्वादेः३देवभूपादि५०५ उपभृतः१अध्वरेति ४९२ पूर्तेष्टयोरेकैकं .. सविधिवेदग्रहण .. जुन्हा जुहू रिति ४९२ इष्टापूर्तति १९९९ स्य अष्टेति १० ध्रुवायाः१ध्रुवैति ४९३ विष्टरस्यावारिति ४९९ जपस्परस्वाध्यायादि५०६ उपाहतस्यायेति ४९४ आहिताग्ने ...उपवासस्यरउपवस्वादि५०६ यतेवधस्य३ परंप,...ग्निहोत्यादि सोनपनादेः१मच्छेति ५०७ राकादि . १७९० अग्निहोत्रस्य।... मृत्यवे न्नत्याग).... हिंसार्थकर्मणः)... अग्निरसणादि स्याप्रायसीति ? अभिचारेति रा१दीनि ५०व्रतस्यनियमादि ५०७ यज्ञार्हस्यायज्ञाहमिति४९४ होमाने होमाग्न्यादिप आचारस्य७चरित्रादि ५०७ हविषः२ हविषादि ४९५ होमधूमस्पर) ... अघमर्षणस्यासर्वति आमिक्षायाः३॥ ..होमधूमादि र अभिवादनस्य३) ... मिक्षादि १९९५ होमभस्मनःही पादग्रहणादि । ५०८ पयोमेडस्य तदिनि४९५ ममस्मादि १५०१ यजस्त्रस्यउपवीतादि५९ Page #26 -------------------------------------------------------------------------- ________________ हेमचंद्र सू-प २६ नाम संख्या श्लोक | नाम संख्या ५०० व्रात्येति प्राचीनावीतस्य १) प्राचीनावीति कंठलं विनस्य १ निवीतेति ५०९ पापकर्मणः रशि) नात्मीकेः ७ प्राचेतसादि५१० श्विदानादि ५१९ नैय्यायिकस्प३) व्यासस्य श् वेदव्यासादि ५१० द्विजाधमस्या }५१९ नैयायिका व्यास मातुः सत्यवत्यादि ५११ ब्रह्मबंधुरिति पर्शुरामस्य जा} ५१२ मदग्न्यादि श्लोक | नाम संख्या संस्कारहीनस्य १) ५१८ नष्टाग्रेः १ नष्टाग्निरिति ५१९ जाति मात्र जीविनः १) ५१०९ श्लोक शूद्रद्रव्येन होमक तुः १ वीरविला व केति । ५२५ आर्हतः ५वादवाद्यादि ५२५ सौगतस्य २ शून्यवाद्यादि ५२५ १५२६ सांख्यस्य र सांख्यादि ५२६ वैशेषिकस्य वैशेषिकादि २६ नारदस्य ४ नारदादि ५१३ जातीति वसिष्ठस्य २३ सिष्ठादि ५१३ लिंगवृत्तेः २ धर्मध्वज्यादि५२१ र्हस्पत्यादि 이 ५१३ उच्छिष्टभोजनस्य) अरुन्धत्याः२अ) वेट्हीनस्य खेद ही ना दि५२० क्षत्रियस्य ५क्षत्रादि ५२७ क्षमालादि . - वार्त्ताशिनः १ वार्त्ताशीति ५२० वैश्यस्य ६ अर्यादि ५२८ विश्वामित्रस्य ४ ( ९ त्रिशंकुयान्यादि ५१४ दुर्वाससः कुशारण्यादि५१४ असद्ध्येतुः२अ गौतमस्य २ शतानंदादि५१७ जपादि '९५२१ ५२० वृत्तीनामेकैकं ३ ) } वाणिज्येति १ उच्छिष्टेति (५१ याज्ञवल्क्यस्य३) अन्यशाखस्य २) ५१५ याज्ञवल्क्यादि S शाखा रण्डादि पाणिनेः ३ पाणिन्यादि ५१५ शस्त्राजीवस्य २ ) पतंजलेः २ गोनही यादि ५१५ शस्त्राजीबा दि कात्यायनस्य ४ का त्यायनादि ५२१ | नास्तिकस्य श्वा है ५२७ ५२२ ५२८ जीविकायाः आजी वादि‍ धान्यकणा दान? स्य १ उच्छेति ९ कणिशाद्यर्जनस्य) १कणिशेति ५হP ५२९ शिलयोः १ ऋतमिति ३० गुरुघ्नस्य २ गुरुहादि ५२२ कृषेः २ अनृतादि ५३० ५१६ पूजा श्रद्धाहीनस्यामले ति५२३ आचितस्य २ मृवादि५३० अयाचितस्य २५ ५३० ५२२ व्याडेः ३ न्याड्यादि ५१६ पञ्चयज्ञभ्रष्टस्य ) स्फोटापनस्य २) १ मलिम्लुचेति । अयाचितादि ? स्फोटायनादि ५१७ निषिद्धैकरुचेः १) ५२३ पालकाणस्य २) | सेवावृत्तेः र सेना रत्पादि ५३० वाणिज्यस्य ३. सत्यानृतादि ५२३ वणिजः ८ वाणिजादि ५३१ १५१ पालकाप्यादि वात्सायनस्प बात्सायनादि निषिद्धेति हे ५१७ अभ्युदिताभिनिर्मु । तयोरेकैकं ? सुप्ते ति ( ५२३ ५१७ हो माकर्त्तुः १वीरोज्झति ५२४ क्रयिण०३क्रायिकादि ५३२ नष्टव्रतस्य१क्षतव्रतेति ५१८| वीरोपजीवकस्य १ अनीति २४ मूल्यस्य ४ मूल्पादि ५३२ Page #27 -------------------------------------------------------------------------- ________________ हेमचंद्र-रह-५-२० नाम संरख्या लोक नाम संख्या मलोक नाम संख्या श्लोक मूलद्रव्यस्य३मूनो कान्तरादण्डस्या पलस्यापलेति ५५८ लट्रन्यादि १५३१पोलिन्देति सुवर्णस्य निस्तादि ५४८ लामस्यरलाभादि ५३३ नौकाशिरस-मेगादि५४२ सुवर्णपलस्य १क) ...रिदानस्यप्परिदानादि५३३, काष्ठकहालस्य) ... रुविस्तेति १० निक्षेपस्य निक्षेपादि५३४ अभ्रीति पलशतस्यातुलेति५४९ प्रांतदान स्परप्रतिदानादि३४/ सेकपात्रस्यरसेकपाचादिक्ष२ भारस्प५भारादि ५४९ केयस्य २केतव्येति५३५/अरित्रस्यकेनिपातादि५४३ आचितस्पातेदशेतिर कय्यस्याकय्याने ५३५ पुनस्य५उपादि ५४३/प्रस्थस्यास्तभिरिति ५५० नेक्रेयस्यपणितज्यादि५३५/ तरपण्यस्यास्यादिति आढकस्यापस्थरिति ५५० सल्लापनस्य३.रयाजीवस्यरत)......ट्रिोणस्याचतुभिरिति५५० सत्यापनादि । याजीवादि २७ रवाव्ः१खारीति ५५० विक्रयस्यविषणादि५३६/ कशीदस्यकुशीदादि ४४ हस्तस्याचतुर्विशति५५१ सरत्ययस्यगण्पादि५३६ रहेः बयादि ५४५ रण्डस्यादण्डेति ५५१ संव्यायाः सख्येति ५३६ मणस्य३ऋणादि५७५ कोशस्परगव्यूतादि५५१ एकदशादीनामे कै)। याजालब्धस्याया) कोशल्यस्यगोहतादि५१ के १८ यथेति १५३१ जयेति योजनस्याचतुष्काशेति ५२ असंव्यस्य पाहत्याप्तस्य५४५ परिखत्याप्तस्य१पा....... जीववतःपाशुपाल्यादिवर असंख्यमिति ( रिस्त्येति १७गवीश्वरस्यगोयानादि ५२ अनंतकस्यापुदलेति५३९ याहकस्यअधमर्यादि ४६ आभीरस्यगोपालादि ५३ पोतवाणिजःसयात्रि. दापकस्यरउत्तमर्णादि ५४६ गोष्वधिकृतस्य१)... कादि १५३९लयकस्परप्रतिभ्वादि५४६ गोविन्दति १५३ यानपात्रस्यपानपात्रादि३९/साक्षिणःसाध्यादि ५४६ अजजीवकस्य) पोतवाहनस्यशोतवाहादि ४० बंधकस्यरआध्यादि५४६ जाबालादि कर्णधारस्यरकर्णधारादि५४० तुलादिमानस्यातुलेति५५७ कर्षकस्य कुटुम्बीसादि५४ नौकाया:पूनावादि ५४० कुडवादिमानस्य)...हलेःरजित्यादि १५८ का छाम्बवाहिन्या:)....१वयमिति १० हलस्य शीरादि ५५४ २ द्रोण्यादि दस्तादिमानस्या). ईपापलत्योरेके), क्षेपण्या: नौकादंडेति५५१/ पाय्य मिति र ईषति १५ गुणरसस्य२) गजायाः स्यादिति ५४० निरीषहलस्या . गुणतक्षादि ) अक्षस्य तेलिति ५४तानिरीपइति । Page #28 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू-प. २८ नाम संरच्या श्लोकलाम मरज्या श्लोक | नाम संख्या श्लोक फालस्यहफालादि५५५ / मालाकारस्त्रियः१२५, शाणस्य३शाणादि ५७३ दात्रस्यदानादि ५५५/ पुष्यालावीति र सेदशस्यरसदशादि ५७३ दात्रमुष्टेः तदिति ५५६ सुराजीविनः९) ५ अमेःभ्रमादि २३ सत्यस्य १मत्यमिति ५५६ कल्पपालादि मणिकारस्य वैकटिकादि०४ कुद्दालस्यगोदारणादि५५६ मद्यस्यरक्ष्मयादि ५६५ ताम्रकुट्टकस्यशैल्विकादि०६ रखनित्रस्यरस्खनित्रादिप५६ माध्यासवस्य२) ... कांवक्किस्यरशोरिषकादि ०६ तोत्रस्यपत्रतोदादि ५५७ माध्वासवादि । सोविकस्यरतुन्नमयादि०४ योऋस्ययोत्रादि ५५७/ पुष्परुतमद्य । कर्ता-पाण्यादि५७५ लोटभेदनस्परकोटिशादि५७/ स्यामेरेयादि सूच्याः२सूच्यादि ५०५ मेधेः३मेध्यादि ५५८ मद्यपेकस्यञ्जगलादि ५६८ सूचीमत्रस्य२१. शूद्रस्पशूद्रादि ५५८/मग्रवीजस्यकिरवादि५६ सूचीसूत्रादि । मूबिसिक्तस्य) ... मद्याधानस्य ४ १...तारतर्कादि ५७५ १सत्रियेति समयसन्धानादि । तूलस्फोटनध। अंबष्ठस्य विडिति ५५९ मामंडस्पस्मयमंडादि६९/नुषःपिंजनादि । निषादस्पसारशवादि५६०/मद्यपानपात्रस्यगल्बर्कादि००/ सीवनस्यसेवनादि ५०६ माहिष्पस्याक्षत्रेति ५६० मद्यपानस्थानस्याभुडेति७० स्यूतवस्त्रस्यरस्यूतादि५७६ उग्रस उग्रेति ५६० मुहुर्मद्यपानस्प२) . तनुवायस्यरतंतुवायादि०७ करणस्पावैश्येनि ५६१ मथुवारादि स्त्रवेष्टनस्यस्त्रसरादि७७ आयोगवस्यपभूदेति ५६१ सहपानस्यरसपीत्यादि५७१/वाणेःरवाण्यादि ५७७ चक्षुः सत्रियेति ५६/पानगोलिकायाः) ... वाणदंडस्यरवाणदंडादि७७ चंडालत्याचंडालेति ५६१/२आपानादि सूत्रस्यरसूत्रादि ५७७ मागधस्य वैश्येति ५६१/पानरुचकभश्य) ...रजकस्यनिर्णेजकादि०८ वैदेहिकस्यादेहिकेति५६२/ स्यउपदंशादि चर्मकार स्य२)..... सूतस्य १सूतेति ५६२ स्वर्णकारस्य ४) पाटुकारुदादि १ रथकारकस्पा ..../नाहिन्धमादि उपानह पानहादि७५ माहिष्येणेनि ५१ मूषायाःरतेन /अनुपदीनाया अनुपदीतिर शिल्पिना कार्यादि ५६३/ सावर्तिन्यादि वस्त्रायाः३नध्यादि ५७९ शिल्पिगणस्याश्रेणिरिति३, भरवाया भस्वादि ५७२ आरपाः२आरादि ५७९ शिल्पस्मशिल्पादि ५६०/ वेधनिकायाःआर...कुलालस्याकुलालादि८० मालाकारस्पश्मालाकारादि६४/ स्फोटन्यादि शास्त्रमा स्यशाणाजीवादि० Page #29 -------------------------------------------------------------------------- ________________ हेमचन्द्र-सू.प.२९ नाम संख्या श्लोक नामसंव्या श्लोक | नामसंरख्या श्लोक तेलिनः३धूसरादि ५८१ पाणिवादकस्य)....अवदस्यरअवपातादिय५ पिण्याकस्यपिण्याकादि०१/पाणिघादि करयंत्रस्यसन्मायादि९६ वर्डकेटरथकदादि ५१ मायाकारस्यमा) ... पामरस्यविवर्णादि५९६ ग्रामतक्षस्यस्यामापत्तादिवति हारिकादि चंडालस्या चडालादि५७ कौट तक्षस्यरकोटनस्मादि मायाया-२मायादि ५९ म्लेच्छजातीनामे.. वास्या रक्षभिदादिप८२ इन्द्रनालस्य ४. कैकं९पुलिन्दादि। ककचस्यरक्रकचादि५८२) इन्द्रजालादि ( तिमहँकोजन्तीय उहनस्य १ सेति ५८३ कौतूहलस्प४१... भूमेः ४३भ्वादि १ तृसभेदिनः२२सादनादि८३ कौतूहलादि ( स्वर्भूम्पोण्यावापृथिव्यादि। दृस्य टङ्कादि ५८३ व्याधस्यव्याधादि ५९१ सर्वसस्याढ्यभूव उर्वरादि५ लोहकारस्प३त्यो कारादि८४ मृगयायाः५पा) ... अपरभूमेःन्द्रिणादि ५ अयोधनस्यरकूटा दि५८४ पर्दोत्सादि स्थलस्यरस्थलादि६ पत्रपरशो:वश्चनादि५८४ जालिकस्यरजालिकादि मरोःरमादि ६ दुषीकामा इक्षीकादि५८४ मृगजालस्यरवागुरादि९२ मृत्तिकाया:मदादि ६ कांदरिकस्यरतक्षकारादिन्य रज्जो:७ शुबादि ५९२ क्षारमृत्तिकायाः) । कान्दो:२ कंगदि ५८५ कैवर्तस्य३धीवरादि९२ सारेति रंगाजीवस्यरंगाजीवादि८५/वदिशस्यश्वडिशादिप९३/प्रशस्तमृदःमृत्सादि ६ जूलिकाया:रतूलिकादि५८५ मत्स्यजालस्य ल वणवाने १रुमेति ७ चित्रस्यचित्रादि ५७६ अनायादि समुद्रलवणस्य) उप्यतःसलगेडादि५५६ मत्स्यबन्धन्याः२)... सामुद्रादि । लप्यादिकर्मण पुस्तमिति ६ कुण्यादि ११२ सैंधवस्पसैंधवादि ७ नापितस्य नापितादि ५८६/ शाकुनिकस्य).....रोमकस्य रोमकादि ८ मुडनस्य५ मडनादि ५८७ जीवान्तकादि विटलवणस्य विरादि ८ भरवछेदिन्याःरनाराच्याटिटर मोमिकस्य वै)... सौवर्चलस्यपसो) देवलस्यरदेवाजीयादि५८८ तसिकादि १५९७ वर्चलादि ९ भाभि कस्य २) पर पशुवधस्थानस्य) रुष्णलवणस्य परुष्णेति ९ माई डि कादि । अथेति य वसारस्यायवशारादिद बाणालादस्य २) ...मगबंधनसाम कणस्यसाचनकादि १० वीणावादादि याः१स्यादिति (स्वर्जिकाक्षारस्य३) । देणविकस्यरवेणुभादिपपाशस्यरसाशादि५९५ स्वर्जिकाक्षारादि १११ Page #30 -------------------------------------------------------------------------- ________________ हेमचन्द्र०सूप.३० नाम संख्या श्लोक नाम संरव्या श्लोक नाम संख्या श्लोक स्वर्ने:५स्वादि ११ कामरूपस्यमा) ... पारकस्य१पाटकेति २८ कर्मभूमीनामेकैक) ज्योतिषादि र ससानपआघारादि २६ इभ रतेति ( मालवदेशस्य ... ग्रामसीनःश्यामसीमेनिरहे फलभूमेः१शेषाणीति १२/मालवादि यामांतराटव्या:मालेनि २९ भरतादिवर्षस्यख दिा३ चैद्यदेशस्यत्रैपुरादि २२/पर्यंतभुवः१पर्यतेति २९ देशस्यपविषयादि १३ बंगदेशस्यरवंगादि २३ कर्मभुवःश्कर्मान्तति २९ अर्यावर्तस्य३) ... अंगदेशस्यरअंगादि २३ गोस्थानस्यश्मोस्यानादि३० अविर्तादि । १७ साल्वदेशस्यरसाल्वादि२३/ पूर्वगोस्थानस्य अंतर्वेदे अयादि १४/मरुदेशस्यश्मरवआदि एतदिति र ब्रह्मावर्तस्याब्रह्मावर्तनि १५ त्रिगर्तस्यरजालेघरादिक्ष गोःपूर्वभोजनस्था) कुरुक्षेत्रस्यब्रह्मवेद्यादि १६ देशविशेषस्यरता) नस्यातदिति १० धर्मक्षत्रस्यरधर्मक्षेत्रादि६, यिकादि क्षेत्रस्य३क्षेत्रादि ३१ मध्यदेशस्यसध्यदेशादि कश्मीरस्यकश्मीरादिर आले ४सेवादि ३१ पूर्वदक्षिणदेशस्यादेशेति वाहीकदेशस्य२) । शकक्षेत्रस्य) पश्चिमोत्तरदेश) ..वाहीकादि शाकशाकरादि । श स्पपश्चिमेतिर वाल्हीकदेशस्य२). ब्रीह्यादिक्षेत्राणा मेच्छदेशस्याप्रसंतेति१८ वाल्हीकादि मकैकं त्रैहेयमिति । पाइभूम्यादीनामे। तुरुष्कदेशस्य२) .. अणुक्षेत्रस्यअणव्यादि३२ कैकपाडिति तसष्कादि भंगाक्षेत्रस्यभंग्यादि निर्जलस्यस्जांगलादि १९ कारुषस्यरकारुषादि २५ अतसीक्षेत्रस्य).. अम्बुमतः१अनूपेति १९ लंपाकदेशस्य२) औमीनादि १२३ जलपायस्याकच्छपेति १९ लंपाकादि १६ यक्क्षेत्रस्यश्यच्यादि३३ कुमुदावासस्य) ... सौवीरदेशस्य, .. तिलक्षेत्रस्यतिल्यादि३३ कुमहानिति १० सौवीरादि १६माषीणस्यमाषीणदि३३ भूरिवेतसस्य२) अहिच्छत्रदेश। हल्यक्षेत्रस्यरसोत्यादि३४ बेतस्वानादि स्पप्रत्ययथादि विहल्यस्याविहल्यादि३४ नडप्रायस्यानडायादि मगधस्यरकी कटादि २६ दिहल्यस्यहिहल्यादि३४ शादहरितस्याशालेतिर ओडूदेशस्यरोड़ादि २७ वीजालतस्यश्वीजारुतादि नदीमातकस्यादेशेति २१ कुतलदेशस्यरकुंतलदिर द्रौणिकाढकिकयो).. रष्टिजीवनस्यदेवमानकेति ग्रामस्यध्यामादि २१रेकैकंरद्रौणिकेति । ५ Page #31 -------------------------------------------------------------------------- ________________ हेमचन्द्र-सू-प-३१ नाम संख्या श्लोक | नाम संरग श्लोक | नामसंख्या श्लोक खलाधानस्यरेवलाधा)२५ मथुरायाः३मथुरादि ४४ राजवर्तान:७घंटापयादि५३ नादि ह स्तिनापुरस्य ....चणिग्मार्गस्यरविषण्यदिशः चूर्णस्य चूर्णादि ३६ गजाव्हयादि स्थानस्य३स्थानादि ५४ धूले ४ रजसा दि. ३६ तामलितस्थ६ ... शृंगारकस्यश्लेषति ५४ लौरस्य लोष्ठादि ३६ तामलितादि चत्वरस्याबहमार्गेति ५४ बल्मीकस्यविल्मीकाटि२६ कडिनपुरस्यविदर्भादि४५श्मसानस्य श्मसानादि५५ पुर्याः१० नगर्यादि३७ द्वारिकायारद्वारावत्यादि६/गहभूमेःगेहभ्वादि ५५ उपपुरस्य २शा) नलपुरः१निषधेति ४६ रहस्यशगेहादि ५५ रचा पुरादि १ प्राकारस्यरसाकारादि४६/गहबद्धभूमेः२) .. तेरस्यारवेटेति प्राकारपीठभुवःश्चयादि४६) कट्टिमेति । राजधान्याःरस्कार प्राकाराग्रस्य चतुःशालस्य२) ... बारादि प्राकारायादि चतुःशालादि १.. लस्स२ कोट्टाटि ३९/अदृस्यरसौमादि १७ नृपमंदिरस्यासोधादिप पाया:१गयेति ३९/पूटोरस्परपूरादि ४७ उपकार्या:उपका) कान्यकुलस्प६)../प्रनोल्याःस्थ्यादि ४८ रिकादि कान्यकुब्जादि १३पूरिकूटकस्यर) प्रवेशनस्यसि) १० घराणस्याः काश्यादि ४० परिकूटादि १८ हद्वारादि । अयोध्यायाः३सा) ... निस्सरणस्यरसुखादि देवभूपगृहस्य) पर केतादि २ वाटस्य दाटादि ४८ प्रासादेति ? मिथिलाया:२विदेहादि मार्गस्यासव्यादि ४९ धनियहस्याहर्ममिति५९ चेदिनगर्याःत्रिपुरीति ४१/सत्सथस्यसत्पथादि५० लाश्वेश्मनः मादि६० वत्तपत्तनस्य३) ..अपथस्यअपन्यादि ५० मुनिगृहस्य । कोशाव्यादि । "कुपथस्य५व्यध्वादि ५वर्णशालादि । उज्जयिन्याः४) .. प्रान्नरस्यापोतरेति ५१ जिनगृहस्यश्चैत्यादि ६० जयिन्यादि । कांतारस्याकोतारेति ५१/गर्भागारस्यगर्भागारादिक्ष पाटलिपुत्रस्य२) ..सुरंगाया सुरंगादि १ कोषगृहस्पना । पाटलिपुत्रादि १ चतुष्पयस्पश्चता डागारादि । चपाया:४चंपोदि ४२ व्यथादि ११चन्द्रशालायाः२,६१ शोणितपरस्य५) विपथस्यविपथादि ५२/ चंद्रशालादि है देवीकोटादि १७३पियस्यद्विपथादि५२ कप्यशालाया कुष्यशालादि६२ Page #32 -------------------------------------------------------------------------- ________________ हेमचन्द्र-सू-प ३२ नाम संरख्या श्लोकानाम संख्या श्लोक | नाम संख्या श्लोक तृगौकसःकायमानादि मुनिस्थानस्याआश्रमनि उईदारो: १ नासेति ७६ होमगृहस्परहोत्रीयादि६२ अन्तिकाश्रयस्थर) वलभ्यागोपानस्यादि २५ प्राग्वंशस्यामाग्वंशेति १२ उपघ्नादि दिहल्याः ५गृहा। . शांतिगृहस्य२) पानीयशालायाःसपादि६७/वग्रहण्यादि । आथर्वणादि । मदिरागृहस्यगंजादि ६० वहिरिप्रकोष्ठस्य) , सभागृहस्यआ) शिवरगृहस्यपकणादि६/३प्रचाणादि । स्थानगृहादि गोपगृहस्य श्योपादि६८ विटंकस्यरकपोत ! तैलिशालायाः२) पिण्यशालाया:६) ... पाल्यादि तैलिशालादि पण्यशालादि पटलस्य पटलादि ७६ सूतिकागृहस्य २१ वेश्यागृहस्पतये। हर वलीकस्यरतोबादि७७ अरिष्यादि श्याश्रयादि ( इंद्रकोशस्यरइंद्रकोशादि पाकस्थानस्य ४) मेडपस्यमंडपादि ६ वलभ्याधारदा। ... सूदशालादि भित्तेः २कुव्यादि ६९ रोपलभीति ( हस्लिशालायाः२) ... भित्तिभेदस्यातदिति ६९ कीलकस्यश्नागदतादि७७ हस्तिशालादि वेद्याःवेद्यादि ७० प्राङ्गनावरणस्य . वाजिशालायाः२) ... अंगनस्यअजिरादि ७०/४मत्तालम्बादि । वाजिशालादि सहगरस्य४वलजादि ७० वातायनस्य ३) .... गोशालायाःरसं) ... परिषस्यरपरिधादि७० वातायनादि । दानिन्यादि । अर्गलायाःअर्गलादि कुमूलस्य अ.. चित्रशालायाः२) कुचिकाया:४कुंचिकादिन्नकोष्टकादि । चित्रशालादि तालकस्यरद्वपश्यत्रादिक१ कोणस्य६अख्यादि७९ कुम्भशालायाः२) ... प्रतिताल्याःरताल्यादि५२ सोपानस्यारोहणादि७९ अभशालादि तिर्यग्वारस्य २) अधिरोहिण्याः२) । तंतुशालायाःरतं ..तिर्यम्हारादि १ निःश्रेषयादि । तुशालादि कपाटस्य अश्रादि ७२/स्तंभस्यरस्थूणादि ६० नापितशालायाः) पक्षहारस्यपक्षहारादि७३/पत्रिकायाः३शालभंज्याटि८० नापितशालादि अंतरिस्यापच्छन्नति३ ले प्यमयपुत्तल्याः. शिल्पिग्रहस्यभावेशनादि वहिरिस्यश्वहिरादि७३ पलेप्यमयीति र शस्त्रशालायाः२) तोरणस्यातोरणेति ७४ जिनगृहरचनावि ? शस्त्रशालादि सस्तभायधोदारोःश्तेभेतिष शेषाणामेकैकानहानि । Page #33 -------------------------------------------------------------------------- ________________ हेमचन्द्र स्तूप-३३ नाम सरख्या श्लोक नाम सरव्या लोकनाभ सरच्या श्लोक संपुटस्वरसमुहादि८१ पानभाजनस्यदा ..मंदरस्यर इंद्रकीलादि६ मंजूषायाःरपेटादि १ कौशिकादि त्रिकूटस्य४सुवेलादि९६ संमार्जन्या शोधिन्याटि चर्मस्नेहपात्रस्य) रेवतकस्यसज्जनादि अवकरस्परसेकरादि६२/१कुतूरिति परिपात्रस्यरसुदादि २७ उलूरवलस्यउदूखलादि कुतुपस्याकुतुपेति ९१ लोकालोकस्य३ .. प्रस्फोटनस्य) ... वल्लस्य र हत्यादि ९१ लोकालोकादि । स्फोटनादि करकपात्रिकायाः).सुमेरो: ७ मेनोदि ९७ केडनस्यरअवघातादि३/१चर्ममयीति गिरिशृंगस्यशृंगादिए करस्य रकटादि ६३ भोडस्यअवपनादि९२ प्रपातस्यशपातादि६८ मुसलस्यरमुसलादि ३ पात्रस्यपाचादि ९२ गिरि नितंवस्प३ .. कोलस्यरकडोलकाटि-३ स्थालस्पातदिति ९२ मेखलादि . ? चालन्याःश्चालन्यादि४ पिधानस्यपिधानादिनाःरदयादि ९९ सूर्यस्यरसादि ८४ शैलस्याशैलादि ९३ अरवातविलस्यगृहादि९९ उल्या अंतिकादि ८४/उदयाचलस्य२) गिरिसन्धेःट्रोणीति १०० स्थाल्पाःस्थाल्याटिप्प/उदयादि पर्य्यन्तपर्वतानां)... घटस्य७घरादि ८५ अस्ताचलस्य पाट्राइति हसत्या पहसन्यादि६ चरमायादि तकस्यादतकेति १० प्राष्ट्रस्य भ्राष्ट्रादि हिमाचलस्य) ..परतो भूमेः१) ऋचीषस्यमाचीपादि६ उद्गयादि अधित्यकेति १११ दाः३कल्यादि ८७ मैनाकस्य हि ... पर्वताधोभूमेः स्यादितिी १ दारुहरतकस्यरत दि७रण्यनाभादि सानो प्रस्थादि १०१ कर्का:प्रवर्द्धन्यादि ८७ कैलाशस्य ४१.पाषाणस्य अश्मादि०१ करकस्याअथेति ८७ रजताग्रादि गण्डशैलस्यग). ऊपरस्य कटाहादि ६८ कौंचस्याचादि९५ यडशैलादि । मणिकस्यरमणिकादि मलयस्यमलयादि ९५ आकरस्यरआकरादि१०५ मथिन्याः३गर्गदि ८ माल्यवतःरमार गिरिकस्यर धात्वादि १०१ मथदेडस्यश्वैशावादि६९ ल्यवानादि खतिन्याःशुल्कपाबादि। विष्कंभस्यविकभादिविध्यस्य रविंध्यादि ९५ लोहस्यालोहादि १०३ शरावस्य३शा, शत्रुञ्जयगिरेः२) सिंघाणस्यसिंहालादि१०४ शत्रुज्जयागरः लाजिरादि शत्रुञ्जयादि सादिधातूनासर्वमिति । Page #34 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू-प-३४ नाम संरख्या श्लोक | नाम संख्या श्लोक | नाम संख्या श्लोक अयोविकारस्य)....तस्थविशेषस्य३१... पद्मरागस्यापारागादि विकारेति रिकादि नीलमणे:नीलमण्यादि तात्रस्यरतानादि १०५ दारुहरिद्रातत्थ १००० हीरकस्य५सूचीमुखादि३१ सीसस्या सीसादि१०६ स्यश्रसगेधादि (" वंगस्यागादि १०८ पुष्पांजनस्य). ३विराटजादि । सस्य स्मारूप्यादि १०९ पुष्पांजनादि विद्वमस्य विट्रमादि३१ सुवर्णस्य३३सुवर्णादि० माक्षिकस्यमाक्षिकाटि२० सूर्यकान्तस्य ४११११ पटितापरितहमको वितमासिकस्या सूर्यकान्तादि २२ प्पयोः३हिरण्यादि (ताप्यादि ११२१ चन्द्रकान्तस्य५१३३ हेमरुप्यान्यधातोः तुः११ सौराष्ट्रीत्यादि।२१ चन्द्रकान्नादि (१२ १कुप्यमिति . "कासीसस्यश्कासीसादिश सूर्यचन्द्रकांत) अलेकारसुवर्णस्य३) पुष्यकासीसस्य योः१सीरेति ३७ अलंकारसुवर्णादि पुष्पकासीसादि ११५३ मौक्तिकस्य ५)... घनगोलकस्यारजतेनि१३ गंधकस्यगंधकादि१२३ शुक्तिजादि १५० पित्तलस्परपित्तलादि।१३ हरिनालस्य१३ जलस्य३४नीरादि १३५ पित्तलभेदस्य हरितालादि । अगाधस्य५अस्थाधादि३६ आरकूटादि "मनःशिलाया:११).... गंभीरस्यनिनादि १३० पित्तलभेदस्प५१ १४ मनोगुप्तादि. मनोगुप्तादि उत्तानस्याउतानेनि १३७ ब्राहीत्यादि सिंदरस्यसिंदूरादि १२७ स्वक्षस्य अच्छादि १३० कोस्यस्य१०कांस्यादि हिंगुलस्यहसपादादिकलुषस्य३१च्छादि१३८ पंचलोहस्यरसौ! ... शिलाजतुनः५१हिमस्य७अवश्यायादि३८ राष्ट्रकादि "पशिलाजत्वादि महड्मिस्याहिमानीति१३८ वर्तलोहस्य वर्तलो कारस्यरसारादि १२८ समुद्रस्यशपारावारादि३९ हादि६ चक्षुष्यायाः३. समुद्राणामेकैकं ११४१ पारदस्य पारदादि ११६ कुलाल्यादि हम लवणेति १० अभ्रकस्याप्रकादि बालस्यबोलादि १२९ तरंगस्यतरंगादि १४१ सौवीरस्यत्रो रत्नसमुदायस्य३० लहर्याः३लहर्यादि १४२ तोजनादि रत्नादि . आवर्तस्यावादि४२ तस्यस्य तुस्यादि ११ चैटूर्यास्यश्वैर्यादि१२९ वेलाया:१वेलेति १४२ नीलतुस्थस्यमूषातुस्थादिश मरकतस्यरामरकतादि३० समुद्रफेनस्य डिंडीरादि४३ Page #35 -------------------------------------------------------------------------- ________________ हेमचंद्र सू-प-३५ १४३ नाम संख्या श्लोक | नाम संख्या श्लोक | नाम संख्या श्लोक बुदस्यख हुदा दि१४३ स्त्रोतसः १ स्त्रोत इति १५२ सरसः ५पद्माकरादि १६० समुद्र मर्यादापा: १) प्रवाहस्य ५प्रवाहादि १५३ पल्वलस्य श्वेशंतादि १६१ मर्यादेत्ति घट्टस्य ३घट्टादि १५३ परिखायाः ३ परिवादि६१ तदस्य ७ कूलादि १४३ जलवृद्धेः २पूरादि १५३ जलोज्झिततरस्पर वक्रनद्याः २पुरभेदादि १५७ पुलिनादि जलनिर्गमस्य भ्रमादि १५७ अन्तर्जले तटस्यर) जलोच्छ्रासस्य अन्तरीयादि परीवादादि ११६१ २१४४ आलवालस्य ४ २ आलवाला दि जलबंधस्य १ आधारे ति६२ निर्झरस्य ६ निर्झरादि६२ १४४ १५७ जलाशयस्य } १६२ (१४५ पारस्य । तदिति १४५ (विदारक स्य २ कूपका दि १५४ जलाधारादि 'अवारस्य १अवार मिति ४५|प्रणाल्याः १प्रणालीति १५५ अग्नेः ५२ वन्ही त्यादि ६३ पारावारयोरन्तरस्य) कुल्यायाः २पानादि १५५ अग्नि स्त्रियः स्वाहादि ६६ १ पात्र मिति वालुकायाः २ सिकतादि ५५, वाडवाग्नेः ५और्वादि६६ नद्याः २६ नद्यादि १४५ जलबिंदो : ४ बिंद्वादि १५५ वनाग्नेः ३ दवादि १६७ गंगायाः १९ गंगादि १४७ |पंकस्प६जंबालादि १५५ मेघवहेः २ मे यमुनायाः ५यमुनादि ४९ शोणस्य २ हिरण्यबाहादि५६ घवन्हीत्यादि १६७ रेवायाः ५रेवादि १४९ नदस्य ५नदादि १५६ करीषाग्नेः २ळा गणादि६७ गोदावर्य्याः २ गोदादि ५० ह्रदस्य३हदादि १५७ } १५७ ताप्याः ३ताप्यादि १५० कूपस्य ४ कूपादि शत ट्रो: २शुतुद्यादि १५० नेम्याः २ नेम्यादि कावे यः २ कावेर्य्यादि५० कूपमुखबंधनस्य३) १५८ १५७ तुषाग्नेः २ कुक्कूलादि ६७ संज्वरस्य २संतापादि६वाष्पस्य २ वाष्यादि १६० अग्निजिव्हायाः १) जिव्हेति (१६९ नोंदीमुखादि ९' निपानस्य २आ हावादि १५८ ज्वालायाः ४ हेत्यादि १६ - करतो यायाः रक } रतोयादि चन्द्रभागायाः २ बाप्पाः २ दीर्घिकादि १५८ चन्द्रभागादि १५१ क्षुद्रकूपस्य ३ चुर्य्यादि ५९ गोमत्याः २ वासिष्ट्यादि५१ घटी यंत्र स्पर3) १५९ ११६९ अग्निकणस्य २) स्फुलिंगादि विपाशायाः २विपाडादि १५२ अरघट्टस्य २ पादावर्त्तादि५९ उल्काया: २ अलांत) देवखातस्य २ अखानादि ६० ज्वालादि सरस्वत्याः ब्रह्मपुत्र्यादि५१ हाटकादि १६९ १५२ बाहदायाः २अ / जुन्या दि वैतरण्याः श्वैतरण्यादि १५२ | ष्करिण्यादि पुष्करिण्याः २पु) १६० उल्मुकस्य २ अलानादि ६९ |धूमस्य धूमादि १६९ ८ १५१ महज्ज्वालायाः १) ज्वल के ति ११६९ Page #36 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू-प३६ नाम संख्या श्लोक |नाम संख्या श्लोक नाम संख्या श्लोक विद्यानः१५नडिदादि १७० फलवतःफलवदादि१८२ शुङ्गायाः२कोश्यादि १९० वायो २६वाय्वादि ११२ औषधेः२औषध्यादि१३/माढ्याःरमाढ्यादि १९० सरष्टिवायोझिझेति७३ इवशिफाशाव) विस्तारस्यविस्तारादि९० प्राणस्य प्राणेति १७४ स्पक्षपेति र पुष्यस्यप्रसूनादि १९० अपानस्पाअपानेति१७४/लतायाः४प्रतत्यादि१३ कलिकाहन्दस्य)... समानस्यासमानेति७५ प्रतानिन्या:प).जालकादि । उदानस्याउदानेति १०५ तानिन्यादि । कलिकायाः२क) १९१ व्यानस्य सवैति १७५ अंकुरस्य४प्ररो१९४/लिकादि । वनस्या४अरण्यादि.७६ हादि मु कुलस्य २कुडमलादि९२ तणादन्या:अनारादि शरवायाः शिखादि८५ गच्छस्पशच्छादि१९२ कृत्रिमवनस्य ४. स्कंधशरवायाः३) ... परागस्याअथेति १९२ उपवनादि सालादि मकरंदस्यमध्यादिः२ गृहारामस्यानिष्कृतिक प्रकाण्डमस्तक) ... रन्तस्यारन्तति १९३ वाह्यारामस्यावा). स्यास्कन्धेति प्रफुल्लस्यसवगदि३ ह्यारामेति प्रकांडस्यामूलेति १८६ संकचितस्यसंकुचि) उद्यानस्परकीडादि रक्षजटायाःजरादि६ नादि . १९५ राजान्तःपुरवनस्या- अप्रकाण्डतरोः३)... फलस्यरफलादि १९६ पराज्ञामिति सेबादि ११६ शुष्कफलस्यादिति ९६ आमात्यादिनिष्कर रक्षशिरसः३शि.अपक्कस्परआमादि १९६ स्परपुष्पवाट्यादि रसादि वंशादियेथे ग्रंथ्यादि९६ सुद्रारामस्थर रसमूलस्य३मूलादि बीजकोश्या:पूवीजा सदारामादि र रक्षसारस्यरसारादि६० कोश्यादि १५ रसस्य-रक्षादि१८० त्वचः त्वचादि १८७ पिप्पलस्यपिप्पलादि९७ रक्षच्छादितस्था) स्थाणोः३स्थाग्वादिः लसस्य३लक्षादि १९७ नस्य कुंजादि । काष्ठस्यकाष्ठादि १८ वरस्य न्यग्रोधादि१९८ वानस्पत्सस्या पैरिति कोटरस्यनिष्कुहादिप उदंबरस्य उदुंबरादि वनस्पतेः विनति १८२ मंजाः३मेजादि १८८ कोंकोदुम्ब रिकायाः... सफलरसस्य) पत्रस्य७ पत्रादि १८९/४ काकादम्ब रिकादिर फलावंध्यादि पलवस्य किसलयादि।९ आम्रस्यआम्रादि १९९ फलवंध्यस्परफलबध्यादि नवपलवस्याप्रति समपर्णस्यसप्तपर्णादि९९ १९६ मस्य३कुंजादियास्थाणोचादि १८७ पाश्यादि Page #37 -------------------------------------------------------------------------- ________________ हेमचंद्र-सूप-३० नाम संख्या श्लोक नाम संरल्या श्लोका नाम संख्य श्लोक शोभाजनस्पशिग्नादिर गुग्गुलो गुरगुल्लादि २०८ जंबीरस्यजबीरादि२१५ श्वेतमरिचस्याश्वेतनि २००/प्रियालस्यराजादनाटि२०८/बीजपरस्परमातुलंगादि १६ पुन्नागस्यरसुन्नागादि२०० तिनिशस्यतिनिशदि० करीरस्परकरीरादि २१६ बकुलस्यरसकुलादि २०१ नारइन्स्यरसागरंगादि२०९ एरंडस्परपंचोगुलादि२१६ अशोकस्यरअशोकादि०१/इंगुदिनः२इंगद्यादि २०९ धातक्या:धातस्यादि.२१६ अर्जुनस्यश्ककुभादि २०१/काश्मीर्याः३काश्मीर्यादि ९ कपिका २कपिकल्लादि१७ विल्वस्य३मालूरादि २०१ अमिकाया अमिकादि ९ धतूरस्यरधनूरादि२१७ कुरंटकस्परकिंकिरातादिसालेभातकस्यरोल्वादि२१० कयिस्थस्यरकपित्यादि१७ पलाशस्य त्रिपत्रकादिर०२/पीतसालस्यपीतसालादि १० नालिकेरस्परनालि.. तालस्यानणराजादि २०२ पाटलाया२पाटल्यादि१० केलादि कदल्या रंभादि २०२ भूर्जस्यभूदि २१ • आयातकस्य आ)... करवीरस्परकरवीरादि२०३ कर्णिकारस्यद्मोत्पलादि २११/म्रातकादि पर कुटजस्यरकुटजादि २०३/निचुलस्यनिघुलादि २११ केतकरमरकेतकादिश वेतसस्यविठ्ठलादि २०३ आमलक्या थायादि २११ कोविदारस्य २). वर्याः कवादि २०४/विभीतकस्यरकलिरक्षादि ११ कोविदारादि । कदंबस्यहलिप्रियादिर०वहरीतक्या ३हरीतक्यादि शलक्याःशल्लक्यादित शालस्यशालादि २०४/त्रिफलाया:त्रिफलेति १२ वंशस्य वंशादि २१९ अरिएस्परअरिशादि २०४/तमालस्थरतापिन्छादिश कीचकस्यास्वननिति १९ निंबस्य३निंबादि २०५/चंपकस्यरचंपकादि २१२ बेशरोचनाया झाबुकस्यपिचुलादिर.५/सिंदुपारस्यरनिर्गुड्यादि१३/ तुकासीर्यादि । कर्पासस्पकर्षासादि२०५वासत्या अतिमुक्तकादि१३/ पूगस्य३पूगादि २२० तूलकस्यरतूलकादि२०५/ओड्पुष्पस्यरओ पुष्पादि३ पूगफलस्यर उद्वेगादि २२० रुतमालस्य आरग्वधादिछ/ मालत्याःरजात्यादि २१३ ताम्बूलवल्याः३१... अटरूषस्यसषादि२०६ मल्लिकाया:२मल्लिकादि१४ ताम्बूलवल्यादि । करंजस्यरकरंजादि २०६ नवमालिकाया:२सप्तलादि तव्याः२तुब्यादि २२१ स्नुहेः३वद्यादि २०६/यूथिकायाःरमागध्यादि गुजायाःकृष्णलादि २२१ किाकस्यमहाकलादि पीतयूधिकायासेनि२१४ द्राक्षाया-४ द्राक्षादि २२९ मंदारस्यरमंदारादि २०७प्रियगो नियंग्यादि २१५ गोसुरस्यगोसुरादि२२१ मथूकस्यसमधूकादि २०७बंधुजीवकस्बंधूकादि१५ अपराजितायाः२), पीलो:पील्यादि २०८ मल्लिकापुषस्येकरुणादिगिरिकादि ११२ Page #38 -------------------------------------------------------------------------- ________________ हेमचन्द्र सू.प.३६ नाम संख्या श्लोक | नाम संरख्या श्लोक नाम संरल्या श्लोक कटकारिकायाः३)... पानालस्य४५).. कुलत्यिकायाः२)... ज्याप्रीत्यादि १२२२ नालादि १२३१ ताम्रान्तादि १२४१ राडूच्या३अमृतादि २२३ केसरस्परकिंजल्कादि२३२/आढस्याः३आढक्यादि४१ इन्द्रवारुण्या:रवि) नवलस्यासंवनिकनिर कुल्माषस्यरस) .. शालादि १२२३/शफाया:रकरहादादिः३० ल्माषादि १४१ उशीरस्यउशीरादि २२४/शालकस्याउत्पलेतिर३३ बनवीहेरनीवारादि ४२ हीवेरस्यहीवेरादि २२४ शेवालस्य नील्यादि २३३ श्यामाकस्यश्श्यार १११ चक्रमकस्प४त्रा... धान्यस्य५धान्यादि२३४/माकादि पुन्माडादि षष्टिकायाःगर्भपा... कडो:५कंग्वादि २४२ लड़ायाठलडादि २२५ म्यादि रुष्णकङ्गो सेति २४३ लोधेस्यलौधादि२२५/शालेः शालेति २३५ रक्तको रतेति २४३ नलिन्या ४मृणा) कलमस्यरकलमादि३५ श्वेतका १मुसटीनि४३ लिन्यादि १२ रतशाले १लोहितेति३५ पीतकपीतेति २४३ कमलस्यश्पकमलादि६ महाशाले:२मह.... कोद्रवस्य३उद्यानादि०३ श्वेतकमलस्य२) शाल्यादि १२३५ चिनस्यचिनकादि २४४ (पंडरीकादि इ यवस्यश्यवादि २३६ चूर्णाव्दास्यध्यवा... रक्तोसलस्यवक्त) हरियावस्यानोक्मति३६ नलादि १७ सरोरुहादि. १२२० मसूरस्यरमोगल्पादि३६ शणस्य३शणादि २४५ कुमुहत्या कैरवि, कलायस्यटकलायादि३६ अतस्याः३उमादि २४५ प्यादि चणकस्यश्चणकादिर३० गबेधुकायाःग)... उत्पलस्य उत्पलादि मावस्यमाषादि २३७ वेधुकादि १७१ श्वेतकुमुदस्य३... मुहस्यमुगादि २३० वनतिलस्यरजति... कमुदादि २३ पीतमुनस्यवस्वादि२३० लादि इन्दीवरस्यानीलेति२३० रुष्णमुदस्यध्यवरादि३९ निःफलतिलस्य३) रतकुमुदस्यरहा. वन मुदस्यध्वनम)... पंढतिलादि . १०६ ब्लकादि र २३० गादि १३९ सर्वपस्य३सर्प पाटि२४६ कल्हारस्यरसौ). राजमुनस्य३राना श्वेतसर्षपस्य). गंधिकादि ११/महादि सिद्धार्थादि १७ वरात्कस्यची... गोधूमस्पटगोधूमादि२४० शमीधान्यस्य १३ जकोशादि १२३ कुलस्यस्पश्कुलल्याट्रिपल माषेति । १२४४ Page #39 -------------------------------------------------------------------------- ________________ हेमचन्द्र स-प-३९ नाम संख्या श्लोक | नाम संख्या श्लोक नामसेरल्या श्लोक शूकधान्यस्याभू... कोशातस्याः२)... वनस्पतिमूलारिजा). कधान्येति १७ कोशातस्यादि १२तानामेकैक करटेति (२६६ सस्यथूकम्प२स) कर्कट्या-चिट्यादि२५५ अंतर्जस्मश्नोलंग्वादि स्यशूकादि १२४७ सूरणस्य३अर्शीघ्रादि २५५ वहिर्भवकीरस्या)... कणिशस्याकणिसेति२४७आर्द्रस्यरशंगवेरकादि५५ सद्रकीटेति १२६६ स्लेवस्यरस्तंबादि २४८ कर्कोटकस्यधक) .... अन्तर्वहिर्भवला.. नालस्यत्नालादि २४८ कोटकादि (११८ मेः१पुलकेति १५ पलालस्यपलादि २४८ मूलकस्यमूलकादि२५६/ सूक्ष्मतमेकीक सेति२६६ तुषस्यरधान्यत्वगादि २४८ वणजाते तणमिति २५७ घुणस्परकाष्टकीटादि२६९ सुसस्यरसादि २४६ नवीनतृणस्य १)...किंचुलुकस्यगंपादि२६९ धान्यस्याधान्यमिनि शष्यामिति गपद्या-गड्पद्योदि २६९ पूतस्यादिति २४९ करणस्यसौ .... जलौकसः६अस्त्रपादि६९ शाकभेदानामेकै) ...गन्धिका दिशुक्तमुक्तास्फोटाटि२७० क१० मूलेति १२४९ कशस्य दि २५८ शरवस्य५कंबादि २७० शाकस्यरशाकादि २४९ मन्जस्यतेजनादि२५८ सद्रशरवस्य३). तंडलीयस्यठतेडु .... दुर्वाया: दूवादि २५८ क्षद्रकंबादि १२१ लीयादि १० नडस्योटगलादि २५९ शंबूकम्पपशंबूकेति २७१ बिंन्या:४विंन्यादि २५१ मुस्तायाः३कुरुर्विदादिर कपर्दस्यकपटि२७२ जीवंत्या-५जीवंत्यादि ५७ मुस्ताभेदस्यागुंद्रेति २५९ दीर्घकोश्याः२दुर्नामादि२०२ वास्तुकस्यवास्तुकादि२५२/उलपस्यरवल्वजादि २६० पिपीलकस्यपि).. लशुनस्यसोनादि २५२ झोः३स्वादि २६० पीलकादि पर गुन्जनस्यगृजनादि२४३ इभेदयोरेकैकर) पिपीलिकायाः२). भृडराजस्यप,)... भेदेति १६० पिपीलिकादि १२०३ गराजादि १२५३ इसमूलस्यानस्येति२६० स्थूलशीर्षकीटस्प)... काकमाच्या:२का)..... काशस्परकाशादि २६१ रब्राह्मण्यादि १०३ कमाच्यादि १७पासस्यरघासादि २६१ घृतेल्याःरघृतेल्यादि कारवेल्लस्य रकार) तणस्यरतणादि २६१ उपदेहिकायाः४).. वेल्लादि विषस्य५विषादि २६१ उपनिहादि १७ कूष्माण्डस्परकूर... स्थावरविषजातीना) लिमाया लिसादि २०४ भाण्ड का दि १२ मेकैकं३८हलाहलेनियूका याः २यूकाटि २७४ (२५४ Page #40 -------------------------------------------------------------------------- ________________ G हेमचंद्रसूप ४० नाम संख्या श्लोक | नाम संरव्या श्लोक | नाम सेरख्या श्लेक गोपालिकायाः २१./पशोपश्यादि २८ २/गजसमूहस्याक)... गपालिकादि हिंस्त्रपशोरव्यालादि२२ दनामिति । गोमयोत्यायाः२)... हस्तिन:२३हस्त्यादि २३/हस्तिमद्स्यश्मदादि२८९ गोमयोस्थादि हस्तिन्याः२धेनुकादि २८४ करशीकरस्यखमयादि मकुणस्यप्माणाटि२७ गजजातीनामेकै) ... हस्तिशुण्डायाः४)... इंगोपस्यद्रगोपादि०५ ४ भद्रेति १२८४ हस्तिनासादि १२९० ऊर्णनाभस्य९)...मत्कुणगजस्याकलेति/शडायस्याअस्पेति२९० ऊर्णनाभादि १७५ पच्चवर्षगजस्य) डायोगुले अंगुल्यादि कर्णकीन्याः३क)... पञ्चवर्षेति १ हस्तितस्यरदनादि२९० जलौकादि दशवर्षगजस्य... हस्तिस्कंधस्पस्कंधादि२९० वृश्चिकस्यश्चिकाटिन स्यादिति ११ हस्तिकर्णमूलस्य) । वृश्चिककंटकस्य)...विंशतिवर्षगनस्य)... कर्णमूलेति ११ १अलमिति विक्केति १६अलिकूटस्य... भ्रमरस्यपभ्रमरादि२७८ कलभस्याकलभेतिर ईषिकादि .११९॥ भ्रमरभोज्ययोरे)... यूथपस्परयूथनाथादि अपांगदेशस्य अपोगेति९१ कैकंपुष्येति मत्तहस्तिनःमत्तादि२८६ हस्तिकोलस्यगंडादि२९१ खद्योतस्यरखद्योतादि०९ मदोत्कटस्यरमा, हस्तिललारस्य शलभस्परपतंगादि२७९ दोकदादि अवग्रहेति ।" मधुमक्षिकायाः३), निर्मदस्यरउरांतादि२०७/ हस्तिकुंभयोरथा, रूद्रादि सन्निनस्परसज्जितादि सपआरक्षेति (१९५ मधुनः माक्षिकादीतिर ० तिर्यग्यातिगजस्य) हस्तिकुंभयोः १)... सिक्थस्परमधूच्छिष्टादितिर्यगिति र भाविति, ११ दुष्टगजस्यख्यालादिर कुंभमध्यस्य कुंभयोरिति९२ वर्वति | अंकुशाघातावेत्तुः) कुंभांतराधसः१) पतंगसममक्षिकाः)...रंगंभीरवेद्यादि वातकुंभेति १२ २पुत्रिकादि राजवाह्यगजस्यर) वातन्मापस११ देशस्यसनमक्षिकादिर राजवाह्यादि १६वाहित्येति । सददेश्याादेशीति २१ समरोवितस्यसमाह्यादिपवाहित्याधसः११००१ गधोल्या बैलास्यादि उहहनगजस्पर)...वाहित्येति ।" झिल्लिकाया:चीदि२८१ उदयदनादि । पुलमूलस्यापुच्छेति२९३ Page #41 -------------------------------------------------------------------------- ________________ हेमचंद्रको स.प.४१ नाम सरव्या श्लोक नाम संरख्या श्लोक नामसंरव्या श्लोक रन्ताग्रभागस्य किशोरेति २९९ पाटलाम्बस्यो ).... दैतभागेति जननाश्वत्यान) रसानेति १३०६ हरितपाईस्यापस "कुलाहस्याकुलाहेति३०७ भागेति र थवोढः परथ्येति ३०० पीतरक्तच्छायस्य), हस्तिपूर्वपश्चिम).... कलीनावस्थर उकनाहेति १२०० पायोकेकरपूर्वेति अजानेयादि । ३०० रुष्णरक्तच्छवैः) । बिन्दुजालस्याबि)...अश्वभेदानामेकै) ... १सएवेति १३०७ न्दजालेति १२९५१५तदिति १३०० कोकनदच्छाशोणेति३०७ हॉलशृंखलस्य५.विनीताश्वस्य२) ... पीतहरितच्छवः). शवलादि १२९५ विनीतादि १३०१/२ हरिकादि १३०६ गजबंधभुवः१वारीवि९५ दुविनीता चस्य),.सितकाचाभस्य।... हस्तिगात्रयोर्बधार्विनीनादि १३०११पगुलेति १३०९ स्य पत्रिपदीति १२९५ कशाहस्यकश्यति३० चित्रितहयस्याहा.. तोत्रस्पर तोत्रादि २९६ श्रीवत्सकियस्य)... लाहेति हस्तिबंधस्तंभस्या... हदिति १३० अश्वमेधीयावर २आलानेति १२९६ पचेभद्रस्यापंचभनेति २ स्यीययुरिति १३०१ अंकुशस्यअंकुशादि९६ अष्टमंगलस्यापुति३०३ अश्वनसः१प्राथमिति अंकुशाग्रस्या),सिताश्वस्यकर्कादि३०३/कश्यस्यामध्येति ३१० पर मिति २९ वेतपिंगस्यारवागाहेति ३ अश्वगलोद्देशस्य).. अंकुशवारणस्या.... पीयूषवस्यापीयूषेति /१निगालेति ११ घातमिति १२९पीतल्यस्यापीतेति ३०४ तुरस्य रखुरादि ३१० निषादिपादकर्मणा, रुणवर्णस्यारुणेति३०४ अपपुच्छस्या) पनिषदिनामिति १२९० लोहिताश्वस्याकियाहेतिअश्वपुच्छादि १३१० बीतस्यावीतमिति २९०नीलाश्वस्याआनीलेति३०५/लुठितस्य अपा). कक्ष्यायाः३कस्यादि २९८ कपिलापस्याअयेति३०५ रत्तादि. १३११ कण्ठबंधनस्य२)..पांडुकेसरबालधे:. अपचपंगतीनो११... कण्ठबंधा दि वोल्लाहेति १०धारितेति १११ अस्यायोटकादिर९८ मनाक्यांवष्णजी.अश्वप्रथमगते धौरितकादिर. अश्वाया:वडयाटि२९९ पस्यकुराहेति १३०६ अश्वहितीयगतेः२). अल्पवयोऽश्वस्या गाभाश्वस्य सुरुहकेति वलितादि Page #42 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू प ४२ नाम संख्या श्लोक नाम संख्या श्लोक | नामसंरख्या श्लोक अश्वत्तीयगतेः) कधिकादि ३२४ गभिावशादि३३२ ३लतादि १३१४ महोशस्यमहोमादि३२४/वेध्यायाःसंध्यादि ३३२ अश्वचतुर्थगतेः३)..रडोसस्यररोमादि३२४ वषोपगायाः वेहदिति ३२ उत्तेजितादि १३१७ विशेषस्यरसबह याः१... अमपंचमगतेः३, बडतोचितादि १३२५/वतोकेति ११३ उत्तेरितादि १३१५/भग्नदन्तस्यरकूटादिषाकांतायाः१).. आधीनस्यामा)... पंडस्य५इडरादि ३२५ रखाक्रांतेति १२६३ श्वीनेति ११६/वत्सस्य३वत्सादि३२६/वस्कयिन्याः१त्री) कविकायाः कन्यादि वत्सतरस्परदम्यादि२६/ढवत्सेति । ३३२ अम्पान्नभोजनपार, निस्तितस्यश्नस्योतादि६ धेनोः१धेन्विति ३३३ त्रस्य३३ऋपोहादिहलवाहास्य) बहसूत्याीपरेरिति३३४ अश्वपादपाशस्य) षष्ठवाडादि १२६ सरुत्प्रसूतिकायाः) २दामांचनादि १३१७ युगादिवोढः३)... गृष्टिरिति १३३४ अश्वसन्नाहस्यर). युग्यादि १३२७ गर्भग्रहणप्राप्तका? प्रक्षादि १३१० सर्वधरीणस्यासेति३२७ लस्सरकाल्यादि १३३७ कशायाःरचर्मदंडादि१७एकधुरीणस्य३), सुखदोह्यायाः१८) अन्वरश्मेरभ्याट्रिप एकधुरीणादि १३२ खदोहोनि १३३४ अश्वपल्ययनस्य धूर्वहस्य६धुरीणादि३२८ दुःखोह्यायालदुः२०१० २पर्याणादि ९३१ दुष्टपस्याअथेति ३२९ रखदोहोति १२३५ अशिक्षितहयहि)पृष्टवाह्यस्य३१. बहुदुग्धायाः१वहार पयो: चीतेति १३१० स्थादि १३२९ टुग्धति १३३५ अश्वतरस्य३वेसरादि हिषतरषयो)....द्रोणदुग्धायाः२द्रो)..... उष्ट्रस्यऋमेलकादिक्ष रेकै रीति १२२९ गदग्धादि १३३२ बिहायनोष्ट्रस्याकरति स्कंधस्यश्वहेति ३३० पानाध्याः२पीनोऽभ्यादि३३५ शंखलकस्यासेति ३७ ककुदस्यरअंसकूटादि३३० पीतदुग्धायाः२). गईभस्यगभादि३२२ शिरसा नैचिकति३३० पीतदग्धादि १३३६ षभस्या४ऋषभादिश्रृंगस्यइविषाणादि ३३० गोषूत्तमाया:१ने) चाहनयोग्यरसस्यश सास्त्रायाःसास्त्रादि१३०/ चिकीति ९२२५ उसादि गो:१६गवादि ३१ वालगर्भिण्पा-१) स्कन्धवाहकस्य२ गोवर्णकथनं सेति३३२ पलिक्रीति (२३६ Page #43 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू-प.४३ नाम सरव्या श्लोक नाम संख्या श्लोक | नाम संरख्या श्लोक समासमीना याः१). ग्राम्यशूकरस्य) शशस्यशशादि३६१ समांसमीनेति १३३७/विहरेति १३ शल्यस्यशल्यादि२६२ अचंड्या:१स्यादिति३३०/महिषस्या५महिषादि४७/शल्लकीकण्टकस्य).. वत्सलायाःश्वत्सकामादिश वनमहिषस्य) शललादि (१५५ एकादिवार्षिकायामे) अरण्यजेति (३४९ /गोधायाःगोधादि ३६३ कै चतुरिति १३३८ सिंहस्य१४सिंहादि३४९ गोधादुरसुतस्य अपस:आपीनादि ३३८ व्याघ्रस्यव्याघ्रादि३१/गौधेरादि १५२ गोमयस्यशोविडादि३३ तरक्षोःरतरवादि ३५१ /गोधेयस्यागोधेया शुष्कगोमयस्य३) शरमस्य शरभादि ३५२ मिति १२६३ गोपथ्यादि १३३९ गवयस्य गवयादि ३५२ पल्ल्या:मुसल्यादि३३ गव्यस्यागवामिति३३९ गंडकस्यधरवड्यादि३५३ अंननिकाया:४१... गोसमूहस्यध्वजादि३३९/वनशूकरस्या ..अंजनाधिकादि (२५० पभुगर्भकालस्यकिरादि २२२ स्थूलांजनाधिकाया:) प्रजनादि ३७ ऋक्षस्यभालूकादिश ब्राह्मण्यादि १६५ कीलस्य श्कीलादि ३४० शृगालस्या३) सररस्य रुकला वंधनस्यवंधनादि ३४० गालादि १३५५ सादि १३६५ पशुरज्जोःपशुरज्वादि७० लघुगालस्य... आरवो१०मूषिकादि६६ छागस्य अजादि ३४१ अल्पकेति (३५६ छन् ः अजायाः५अजादि ३४१ पृथुश्गालस्य) छन्दोदि १३६७ वर्करस्यायुवेति ३४२ गण्डीवादि १३३वालमूषिकायाः२)..... मेषस्य१४ अव्यादि ३४२/ रकस्यकोकादि ३५७/गिरिकादि १२५ मेष्याःईमेष्यादि ३४२ वानरस्यामर्कटादि ५७ विडालस्यविडालादि३६१ वनलागस्यशिक्कादि३४३ श्याममुक्कपेः२) जार कस्यजाहकादि६८ अविदुग्धस्यभागोलांगूलादि १३८नकुलस्यश्नकुलादि३६८ विदुग्धादि १३ मृगस्य५मृगादि ३५९ सर्पस्य३०सोदि३६८ शुन:२९ कुकरादि ३४४ मृगभेदानामेकैक) राजसर्पस्यराजा सरोगशुन: अलकेति३४६/१७ मृगभेदेति १३५९सर्यादि मृगयासक्तस्य१) दक्षिणेर्मण:१) . अजगरस्य५च)... (३७० विश्वकद्रुरिति । ३४१क्षिणेर्मेति ३६१ क्रमंडल्यादि । शुन्या:सरमादि ३७वातमृगस्यखानसम्पादिधा इंडुभस्यराजिलादि३०१ Page #44 -------------------------------------------------------------------------- ________________ हेमचंद्र-स्व.प.४४ नाम संख्या श्लोक |नाम संरल्या श्लोक नाम संरख्या लोक तिलिसस्यतिलि... सपकायस्याभोगेति राजहंसस्य १स) सादि . १२७ सर्वतालुदंष्ट्रायाः) जसेति १३०३ कुक्कटाहे कुकर... देष्ट्रादि १३ मल्लिकालस्या?.. सह्यादि । १३७२ कणस्य पदादि ३८१ मलिनाक्षेति (३९२ नागस्यश्नागादि ३७३ सर्पकरकस्य) हसभेदस्यधा) नागपुर्याःश्लेषामिति३२३ अहिकोशादि १३१ राति १३९३ शेषस्यप्शेषादि ३७३ पसिणः२५विहगादि३८२/ कलहसस्यरका)... वासुके वासुक्यादि ०४ पसिचंचो:४चंच्चादि३३वादि १२२ तक्षकस्यातसकेति३७५ पसस्य पत्रादि ३८३ हंस्याः५वारलादि ३९३ महापद्मसर्पस्य) पक्षमूलस्यापस)..... दादोधारस्यरदा) महापद्मति १३७५ मूलेति ९२र्वाघाटादि १३९५ शंखनागस्याशंखेति७६/वगगतीनामेको...बजनस्यरवेज) .. कुलिकस्याकुलिकेतिक उडीनेति १३ रीटादि १३९७ नागभेदानामेकै) ..अंडस्यैपेश्यादि ३८५ सारसस्प४सारमादि ९४ कंअथेति १३७७ नीडस्यरकुलायादि३८५/सारस्याः२सारस्यादि९५ निर्मुक्तकंपकस्य) मयूरस्यप्केक्यादि३८५ौचस्यादि ३६५ निर्मुक्तति (३७८मयूरवाचः अस्येति चाषस्यश्चाषादि ३९५ दृग्विषस्यानागेति३७८ मयूरपसस्यपि)....चातकस्यचासकादि९५ लू मविष स्प छादि १३०६/चक्रवाक स्यचा.. लूमनिषेति १३७६ पिच्छचंद्रस्य मेचकादि३-६/कवाकादि १३९६ लोमविषस्यार कोकिलस्यश्वन) टिभिस्यादिट्टिी न्यायेति । प्रियादि १३८७ भादि १२९६ नरवविषस्याना काकस्यकाकादि३८७ चटकस्यचटकादि३९७ खविषेति ९३७१ काकभेदस्य३) चटकायाः योषिदिति९७ लालाविषस्यहर.....काकादि १३चटिकायाः१स्या लालाविषेति (२०जलवायसंस्य) ...पत्येति । कालांतरविषस्या....रमहरित्यादि चाटकरस्यायुमा, १कालेति ९३७उलूकस्य घूकादि३९० पत्येति दूषीविषस्यादृषीविषेतिप्पकुकटस्यनिशावेद्यादि सत्यूहस्पध्दात्यूहारि९८ रुत्रिमविषस्प३वारादि३८१ संस्प५सादि ३९१ वकस्यबकादि ३९८ Page #45 -------------------------------------------------------------------------- ________________ हेमचन्द्र र ७५ नाम सरच्या श्लोका नाम संख्या श्लोक | नाम संरन्या श्लोक बलाकस्परबलाहकादि९९ कारंडवस्यरका)..... मकरादेः अन्येति४५७ विसकेतिकाया२)... रडवादि १०० कुलीरस्य कुलीरादि१८ बलाकाटि र सुराहस्यरसगृहादि४०७ कच्छपस्यकलपादि१९ भृङ्गस्य उभंगादि ३९९ कुलभस्य कुंभकारादिकलप्यारकलप्यादि०१९ कंकस्यकादि २९९ रोपकस्यापक्षिणेति४०८ मंडूकस्यामडूकादि:२० चिल्लस्यचिल्लादि ४०० ग्रहासक्तमृगपक्षि), जलचराणांास्थलेति४२१ श्येनस्यश्यनाटि ५०० णः२ छेकादि पतिसर्यादीनां१) .... गृतस्य३दाक्षाय्यादि४१ मत्स्यस्याःमत्स्यादि अंडजेति कुररस्य३उकोशादि४०१ सहस्त्रदंष्ट्रस्य२२ ...कुंजरादीनां पोतजेति२१ शकस्य ४कीरादि ४०१ सहस्रदेशादि शमद्यकीटादीनां... शारिकाया:४शारिकादिर पाठीनस्यसाठीनादि रसजेति १०२९ चर्मवटकायाः३चा......शकुलस्यरशाकुलादि ४११ जरायुजानांनृगवेति२२ मचटकादि गडकस्याअथेति ४११ स्वेटगानीश्यूकाद्येति४२२ वलगुलिकाया:४१ शिशुकस्यउलूप्यादि १२ संमूर्छनोजवानां) बलमुलिकादि ( प्रोष्ठ्याःप्रोष्ट्यादि ४१२ मत्पति करेटोकवरेशादि ४०३/नलमीनस्य उद्भिदांउद्भिदेखि ४२३ शरारे:३आत्यादि ४०४ नलमीनादि उपपादुकाना... ऋकरस्यरककणादिव०४ रोहितस्यश्मर .....उपपादकेति १२ भासस्यरभासादि४०४/त्स्यराजादि उशिजस्यउद्भिदादि४२३ कोयटे कोयट्यादि४० मदरस्परमगुरादि ४१३ ॥तिचतुर्थकाण्डः॥ कपोतस्यपारावतादि४०५ शृग्याः२शृंग्यादि ४१३/ प्रेतस्य५नारकादि १ चकोरस्य ज्यो).सुट्रांडजातस्य विष्टेःराज्जादि । स्वाप्रियादि १९०५/पाताधानादि १४१३ नरकयातनायाः३सार , जीवंजीवस्य३)...महामत्स्यस्यामति/तनादि । जीवंजीवादि १४०६ जलनेतीः१अथेति ४१४ नरकस्यानरकादि २ भरद्वाजस्यरच्या).... नकस्यानकादि ४१५/नरकाणामेकेकी , प्राटादि १७०६शिशुमारस्य) चनोदधीति १२ पूवस्यरसूवादि ४०६ शिशुमारादि १४१६ पातालस्यक्षातालादि५ तित्तिरे:रतित्तिर्यादि४०७ उद्रस्य उट्रादि ४१६/विलस्यारादि ६ हारीतस्यश्हारीतादि ग्राहस्यवाहादि ४१७ गतस्य गादि ७ Page #46 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू-प.४६ नाम सेरख्या श्लोक | नाम सेरल्या श्लोक। नाम सेरच्या श्लोक गतिपंचमःकाण्डः॥ मुक्तायुक्तपरीक्षा प्रमादस्यसमादादि १८ विश्वस्य लोकादि १ या.सेप्रधारणादि १० अभिप्रायस्यछंदसादिए लोकस्याजीवेति १ अज्ञानस्य३अविद्यादिव इंद्रियस्य पीकादि १९ अलोकस्याअलोकेति १ श्रोते नात्यादि १. ज्ञानेंद्रियस्याबुद्धीलि २० आत्मनः४क्षेत्रज्ञादि २ संदेहस्य५सदेहादि ११ कमेट्रियस्यार जीवात्मनः पुनर्भयादि राजोत्कर्षस्यपर) पाणबारीति । उत्पत्ते उत्पत्यादि ३ भागादि विषयस्यद्रियादि.२० प्राणस्यजीवादि ३ रोषस्यश्दोमादि ११ शीतस्यशीतादि २१ जीवनौषधस्य२) एस्प१४स्पादि १२ उष्णस्य७ नष्णादि २१ जीवात्वादि अवस्थामाअ) .. ईषदुश्मस्वयकोलाद २२ श्वासस्यश्वासादि ४ बस्थादि १५कठोरस्यानिनुरारि २२ उल्लासस्यउडासादि ४ प्रीते. स्नेहादि १३ कोमलस्यकामलादि २५ नि:भ्यासस्यनि । अनुकूलतायाः२) मधुरस्य मधुरादि २४ श्वासादि दाक्षिण्गादि । १३ अम्लस्य ३अम्ला दि २४ आयुषः२आयुषादि ५/पश्चात्तापस्य) .लवणस्थलवणादि २४ मनसः१ अंतःकरणादि विप्रतिसारादि र १७ कटोकसादि २५ संकल्पस्यामनेति ६समाधानस्य) ...तिलस्यत्व ऋभियादि२५ सुरवस्य५शर्मादि ६अवधानादि १७ कषायस्यरकपाकाटि २५ दुरवस्यवादि ६ धर्मस्पधादि १५ गन्धस्यगन्धादि २६ मनोन्यथायास्यादिति भाग्यस्यनियत्यादि१५/सुरः४ सुरभ्यादि २६ अत्यंतपीडाया: शुभादृष्टस्यो) आमोदस्यरआमोदादि २६ सापत्रारूत्यादि । पस्विति १५ परिमलस्यवि। साधायाःसुदिति अलक्ष्म्याः३अला. महरियादि र २२० द्रोहचिंतनस्य २१ . क्ष्यादि १६ सुगंधेः आमोद्यादि २७ व्यापादादि । पापस्या अशुभादि १६ दुर्गधस्यदर्गादि २७ आयज्ञानस्य) धर्मचिंतनस्य२, आमगंधस्य। उपक्षेति ? ९ उपाध्याति १७ आमगंधारि ५८ चायाः३चर्चादि ९ निवर्गस्यनिर मेलि १८वर्णस्यावणेति २८ वासनाया:३वासनादि ९ चतुर्वर्गस्थाच नयेतस्माद चेतादि २८ मिश्नयस्यनिर्णयादि १०चतुर्भद्रस्याबलेति परस्पषलाडरिति १२ Page #47 -------------------------------------------------------------------------- ________________ हेमचंद्रसूप.४७ नाम संरच्या श्लोक| नाम संख्या श्लोक |नाम संरव्या श्लोक कापोतस्वरकापोनादि३०/ गोशब्दस्यहभादि ४२ सधर्मिसमूहस्य । पीतस्य ५पीतादि ३० मेघशब्दस्यतनितासिर १निकायेति .. हरितःपपीतनीलादि ३० पक्षिशब्दस्याकूजिनेति ४३ सदृशसमूहस्यनगैति४९ रक्तवर्णस्य प्रतादि ३१तिरश्वारुतस्यरूतादि४३ नृगजाश्यसंघस्य) ... क्षेतरक्तस्यातेति ३१ रकशब्दस्यरेषणादि७३/१स्कंधेति अरुणस्याअगति ३२ ककरशब्दस्यरवकनादि विषयसंघस्यायामेति५० कपिलस्यासीतरक्तादि३२ पीडितशब्दस्यापीडितेनि पशुसंघस्यासमजेति ५० श्यामस्प९कृष्णादि ३३ रनकूजितस्यरमणितादि ४ अन्यदेविसंघस्य) १० धूम्रवर्णस्यक्त ? ...वीणाशब्दस्य२२ १समाजेति १ श्यामादि (३०प्रकाणादि शुकादिसंघानामे) .. कबुरस्य कषुरादि ३४ मईलशब्दस्यालेति४४ कैकंशुकेति । शब्दस्य शब्दादि ३५ वंशशब्दस्य .... भिक्षादिवृन्दानामेको.. स्वरागामेकैक पद्धति३७ सीजनमिति र कंभिक्षादेीिति (१ ग्रामाणामेकैकश्तइति३८ भेरीशब्दस्याभेति ४५ औगवपकादीनां १). रुदितस्यरुदितादि ३० अत्युचवनेः१तारेति ५५ गोत्रार्थेति ॥ शनैः ऋदितस्यातदिति३८ गंभीरशब्दस्यमंट्रादि४५ उसादिसमूहानामे).... सीत्कृतस्परमाणादि ३९ मधुरशब्दस्यरमधुरादि ४५ कैकी उसादेरिति (२२ पनस्थापन मिति ३९ समयकलस्य११. सन्नाहधारिसंघस्य).... कुशिशब्दस्यकर्दर.. काकलीति ७६१कावचिकमिति १५३ जमिनि १३ एकतालस्थर ? ... हस्तिसंघस्याहार सेहनादस्यसोडदि४० सकतालादि । ४६ स्तिकमिति १ ५४ सुभदेवनेः अलि ४० ध्वनिविकारस्य... अचेतोरन्दस्य .... कोलाहलस्थर को) कावादि आपूपिकेति १ ५४ लाहलादि १४०/प्रतिध्वनः२प्रतिश्रुधादि६/ धेनुइन्दस्याथे? .... तुमुलस्यातुमलेनि ४० समूहस्य३५संघानादिक्ष नूना मिति २० मभरपसारेति ४१ तिरमोसमूहस्य? गौधेनुहन्दस्या ... शिजितस्याभूषणेति तिरस्यामिति मधेन्वन्तति १५४ शब्दस्य रहे पादिरेहीसमूहस्यरसंघादि ४८ किदारईदस्य केदारकादि५५ मजशब्दस्वैगनोद ४१ सजातिगर्ल्ससंघर... ब्राह्मणादिन्यनामे) पदयादिलाइतिघर/रमा कुलमिति कैकंवाह्मणेति १२५ Page #48 -------------------------------------------------------------------------- ________________ हेमचंद्र- सू.४८ } नाम संख्या श्लोक | नाम संख्या वेश्यादस्य १गणिकेति ५६ विशालस्य १६ केशरन्दस्य २ कैश्यादि ५६ विशालादि अपरंदस्य २अश्वादि५६ दैर्घ्यस्य ३ दैर्घ्यादि आरोहस्य ५आ ? ५६ रोहादि श्लोक | नाम संख्या श्लोक आसेचनकस्य ५ तदिति ७९ ६५ सुंदरस्य २७ चार्वादि ५० फलस्य व्युष्ट्यादि २ असारस्य २ असारादि-२ ६७ शून्यस्यन्यादि ८२ निविडस्य १० निविडादि ९२ ६७ वातवृंद स्यश्वातूलादि ५७ विशालतायाः २ २ गोवंदस्य गन्पादि ५७ परिणाहादि ६७ विरलस्य ३ विरलादि ३ पाशदस्य १ पाश्येति ५७ विस्तारस्य ४ प्रपंचादि६ नवीनस्य नवादि ८४ बिस्तरस्य १ शब्देति ६८ पुरातनस्य जीर्णादि ४ संक्षेपस्य ६ समासादि६ मूर्तिमतः २मूर्त्तादि ५ ५७ पूर्भुवृन्दस्य १५२ शूनामिति खलादिवृंद स्य २ख) ल्यादि } ५८ • कैकं पूजन तेति ५ अर्द्धस्य खंडादि ७० उच्चावचेति समग्रस्य१त्र सर्व्वादि ६० उच्चनीचस्य १{ रथसमूहस्य रथ्यादि५ अंशस्य३ अंशादि ७० अधिकस्य २अतिरि) पंक्तेः १० राज्यादि ५९ चतुर्थभागस्य १ पादेति ७० क्तादि यश्अतिरि ८५ द्वयोः २ उभाविति ५९ मलिनस्य५ मलिनादि७१ समीपस्य २०पार्श्वादि६ युग्मस्य १० युगलादि ५९ पवित्र स्य ५ पवित्रादि ७१ अनंतरस्य ४ अव्यव) म अन्पब गो युगस्य१पशुभ्येति ६. उज्ज्वलस्य उज्ज्वलादि०१ हितादि षडवस्य १ षट्त्वेति ६१ निःशोध्यस्य ३ चोसादि७२ शताद्याधिक स्प१) परः शते ति शोधितस्य५ निर्णितादि७३ ६१ अभिमुखस्य २ प्रचुरस्य १३ प्राज्यादि ६१ सम्मुरखीनादि } ७३ अल्पस्य १० स्तोकादि ६२ पराङमुखस्य सूक्ष्मस्य३ सूक्ष्मादि ६३ पराचीनादि अंतिकतमस्य २ ) नेदिष्टा दि दूरस्य३ विप्रकृष्टादि ८८ अतिदूरस्य ३७अ ) तिदूरादि लेशस्य भूत्रुत्यादि ६३ मुख्यस्य २६ मुरख्यादि०४ लघोः २ नित्यस्य ५ सनातनादि ८८ अतिस्थिरस्य ४ } ७५ एकरूप स्थिर‍ ६३ ४) श्रेयसादि अत्यल्पस्य ५अत्य) ८९ ल्यादि स्थावरस्य १ स्थावर मिति ९० ६७ प्रशस्यार्थस्य १९७६ १ तदिति दीर्घस्य २ दीर्घादि ६४ व्याघ्रादि उच्चस्यगादि ६४ अप्रधानस्य४गुणादि७६ जंगमस्य ७ जंगमादि ९० नीचस्य ७ न्यादि ६५ अधमस्य १९ अधमादि चंचलस्य १२ चंचलादि ९० גג Page #49 -------------------------------------------------------------------------- ________________ हेमचंद्र. सू.प. ४९ ११६ नाम संख्या श्लोक | नाम संरख्या श्लोक नाम संख्या श्लोक ऋजोः ३ऋज्वादि ९२ भिन्नस्य ६ अन्यदादि १०४ उन्मूलितस्य' अवनतस्य३ अवाग्रादि९२ खचितस्पकरबादि १०५ उन्मूलितादि कुटिलस्य १२ कुंचिनादि९२ नानारूपस्य ५ विविधादि ५ कंपितस्य १० में अनुगस्य४ अनुगादि९३ शी प्रस्य ९ त्वरिता दि १०६ खोलितादि एकाकिनः ३ एकाक्यादि ९३ कंपायाः २ कंपादि १०६ दोलायाः ४ दोला दि११७ } एकांतस्य एकां ताद् ि९४ | नित्यस्य१ अनारसादि७ अयत्नकृतस्य १३ ११७ } १०८ अधः क्षिप्तस्य २अ ) * ११८ आद्यस्य आद्यादि ९४ सामान्यस्य २सा) अंत्यस्य अंतिमादि ९५ धारणादि मध्यमस्य ४मध्यमादि९६ दृढ संधेः २ दृढसंध्यादि १०८ धः क्षिप्तादि अभ्यंतरस्य श्अ} ९६ संकीर्णस्य संकीर्णादि ऊई क्षमा दि गहनस्य २ क लिलादि १०८ ऊर्द्धक्षिप्तस्य २ भ्यंतरादि अंतरस्यरमध्यादि ९६ पूर्णस्य पूर्णादि १०९ क्षिप्तस्यनुन्नादि ११८ तुल्यस्य ११तुल्यादि९७ प्रत्याख्यातस्य ६ लिप्तस्य २ दिग्धादि ११९ उत्तरस्थतुल्यार्थ २ भुग्नस्पररुग्णादि ११९ स्य ११ भरल्याटि १९८ गुण्डितस्य २ रुषितादि १९ उपमायाः औपम्पा दिए तिक्षिप्तादि |गुप्तस्यै २ शूढादि ११९ प्रतिमाया : ११ अर्चादि ९९ त्यक्तस्य६त्यक्तादि १११ मुषितस्य २ मुषितादि १९ लोहप्रतिमायाः ३ सूर्यादि १०० विचारितस्य३ विन्नादि ११ गुणितस्य २ गुणिनादि १९ तेजितस्य ६ निशानादि २० प्रत्याख्यातादि १०९ परिष्कृत स्प६१) ११० | स्वर्णप्रतिमायाः १) हरिणीति प्रतिकूलस्य ९ प्रतिकू] १०१. लादि अध्वस्तस्य (अव) कीर्णा दि अंतर्हितस्य १० सं वीतादि १०० ११२ ११६ रतस्य३ रतादि १२० लज्जितस्य३ गीता दि१२० संकलित स्य २ संगूढादि २१ उपाहितस्य सं यो जितादि | पक्कस्य२पक्कादि १२१ १११३ क्षीराज्यहविः पाकर स्य१पाकेति १३ वामोगस्यश्वामादि १०९ प्रकटितस्य ४८ दक्षिणांगस्य २ २ शिता दि अपसव्यादि अबाधस्य अबाधादि २ चंडादि स्फुटस्य ६ स्फुटादि १०३ अनादृतस्य ५अ ) वर्तुलस्य ४ वर्चुलादि १०३ नादृतादि उन्नतानतस्यैवंधुरेति १०४ अनादरस्य प्री ढादि ११४ दग्धस्य ४ पुष्टादि १२२ विषमोन्नतस्य स्थपुरादि १०४ अंतर्तेः ९ व्यवधानादि १५ तनूकृतस्य तनूतनादि २२ १२१ ३ १२१ ११४ कथितस्य २ निष्यादि १२२ १०२ अविलंवित स्य २३) १२ ۱۹۹۳ Page #50 -------------------------------------------------------------------------- ________________ हेमचन्द्र स्मू-१५० नाम सैरख्या श्लोक नाम सरव्या श्लोक नाम संख्या श्लोक वेधितस्परविद्धादि १२२ मूबोत्सर्गस्यर) .... प्रणतेः३१णत्यादि १३९ सिद्धस्यसिद्धादि १२३ मीटाटि ११३१/क्रमशयनस्यवि)... विद्रुतस्पविलीनादि१२३ ज्ञातस्यविदितादि ३२/शा यादि ११३९ प्रोतस्यरउतादि १२३ श्रतस्यश्स्यन्नादि१३२/कनस्य५पर्यायादि १३९ स्यूतस्यास्यूतादि १२३ गुप्तस्यध्यप्तादि १३३ अतिक्रमस्य ४भा... दारितस्यवादितादि २४ कर्मणः३कर्मादि १३३ तिपानादि स्फुटनस्य३ विदादि १२४ देतुरहितस्थिते ... संकटस्परसंबाधादि४० अंगीकृतस्य१०१...हेविति ११३३ यथेमितस्यकामादि४१ अंगीकृतादि कार्मणस्यरकार ....अत्यर्थस्या६अत्यादि छिन्नस्यनकिन्नादि १२५ मणादि ११३७ जुभायाःरजुभादि १४२ प्राप्तस्यप्राप्तादि १२५/वशक्रियायाःसंवन) आलिंगनस्य) पतितस्प तितादि१२६/नादि १३० आलिंगनादि । १४३ सुनिश्चितस्य २२ प्रतिबंधस्यरप्रतिबं... उत्सवस्यउत्सवादि७३ शसितादि १२७ धादि "सडु-स्य३मेलकादि । मृगितस्य५मृगितादि २७ स्थितेः४ास्यादि १३४ अनुग्रहस्य).... आर्द्रस्यतिमितादि १२८ परस्परस्य३परस्परादि३५ नुग्रहादि ११४६ प्रेषितस्पप्रस्था) आवेशस्यआवेदि३५/निग्रहस्यनिग्रहादि७४ १२८ रचनायाः३निवेशादि१३५ विघ्नस्यविघ्रादि१४५ रख्यातस्यव्यातादि।२९ अभिनिवेशस्य२)...अबसरस्पन्सम) तप्तस्यप्तप्तादि १२९ निबंधादि ११३६ यादि स्त्यानस्यरशीनादि १३० प्रवेशस्यश्प्रवेशादि१३६ आरंभस्य५.. उपस्थितस्य३उप) गतेःगत्यादि १३६ भ्यादानादि ५ नतादि .१३० पर्यटनस्यश्चन्यादि३० आयव्यापारस्य२), निर्वातस्य निर्वातेति१३०/पथस्थितेश्चर्यादि१३७/प्रत्युत्क्रमादि ११४६ निरग्न्यादेः निर्वाणेति३० वैपरीत्यस्यव्यत्या.. प्रौढस्यप्ररद्धादि १३१ सादि ११३१ अंतर्गतस्यरविर रस्फात्यादि १३८ स्मितादि १३१ तर्पणस्यश्रीणनादि३० उहतस्यरसाहातादि १३१ परित्राणस्यपरि)... पुरीपोत्सर्गस्य गूनादिशात्राणादि ११३८ Page #51 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू-प. ५१ माम संख्या श्लोक नाम संरव्या 'लोक नाम संरख्या श्लोक आरोहणस्य२१ .... उचितश्रष्टस्यार...पणस्यानिःपावादि १५८ आरोहणादि ९ १७६/श्रेषेति थू कतस्यनि). अधिक्रमस्यआ) नाशस्यअभावादि१५४/डीवादि १५ क्रमादि १८ दुर्गसंचरस्य३) ...निवृत्तेःनिरत्यादि।५९ व्युत्कमस्य३न्यु......सक्रामादि ११७ विधूननस्य कमादि नीवाकस्य नी....निधूननादि १ १५९ विरहस्यसविप्रलभादि ४९ वाकादि १ १५५/रिणस्पर्शरें ... शोभायाः १ आभादि१४९ प्रतिजागरस्य। खणादि (१५९ अतिशोभायाःसा अवेसादि ११५५/ रसयाः२रक्ष्णादि १६० षमेति १४९ विश्वासस्य २१...ग्रहणस्यश्यहादि१६. परिचयस्यरसस्तपादि५०/ विश्रंभादि । वेधस्यव्यधादि १६० इतिस्परआकारादि१५०/ विकारस्यस? क्षयस्य रक्षपादि १६० कारणस्यानिमित्तादि१५० रिणामादि र १५५/सुरणस्य । कार्यस्यसकार्यादि१५१ भ्रमस्यश्चक्राव११५ स्फुरणादि ५ निष्ठापा रनिष्ठादि १५१ दि जीर्णस्यरज्या। बहिर्गमनस्याप्रविसंवादस्प३) न्यादि १६० वाहेति विप्रलंभादि १ १५६/वरणस्पर वरादि १६० जातेःरजात्यादि १५२ अतिसर्जनस्य२) समाहारस्य२१ व्यक्तेर व्यक्त्यादि १५२ विलंभादि १५६ समुच्चयादि १६ तिर्यगर्यस्यतिर्यगादि५२ अनुभवस्य२) .. अपचयस्य) स्पयाःसंहर्षादि १५२ उपलंभादि । १५० अपहारादि १ १६१ द्रोहस्यरद्रोहादि १५२ लंभनस्यस्पति। उपदानस्य २ १ निःफलस्यध्वध्यादि१५३ संभादि . १५७/प्रत्याहारादि १६॥ निरर्थकस्यरअन्त)... नियोगस्य३नि।. बद्विशक्तेःरवा.. गडादि ११५३ योगादि ११५७/हिशक्त्यादि १६ संनिवेशस्यरसंस्था ...|विनियोगस्यी) स्वस्पिास्वरिति । १५३ विनियोगेति । १५७रसातलस्याभूरिति१६१ व्ययस्थाअति १५३ धान्यादिच्छेदन! ...आकाशस्यभर... अभिव्याप्तेः२सं स्प३लवादि वोआदि १९३ पीयान्यादिनिबसीकर यावाभूम्योश्याति नादि Page #52 -------------------------------------------------------------------------- ________________ हेमचंद्र-सू.प. ५२ नाम संख्या श्लोक | नाम संरख्या श्लोक | नामसं रव्या श्लोक अर्धस्परउपरि ..... राज्यर्थस्यश्दोषादि१७० हठार्थस्याप्रसह्यामिति७६ सदादि ११६३ प्रातःकालार्थस्यर).... वारणार्थस्परमाट्यादि ०६ अधसःअधस्तादादि६३प्रगेदत्यादि ११७० अर्शनार्थस्य १). वर्जनस्यअंतरेणादितिर्यगर्थस्यरतिरसादि७१/अस्तमिति ११७६ सहार्थस्यसाकमादि६४/निष्कलार्थस्यरस्थादि अनिच्छानुमतेः१) व्यर्थार्थस्यश्रुतमादिक्ष/असत्यार्थस्यस्मृषादि ७१ अकामेति ११७७ परलोकस्य प्रेत्यादि । समीपार्थस्य३समयदि इच्छानुमतेः३...... मौनस्परतूष्णीमादि६५ सुरवार्थस्यशमिति१७२ कोममिति ११७७ हर्थिस्यपदिष्ट्येति१६५ निर्भरार्थस्यवलवदादि७२/इश्पष्णार्थस्य। सर्वतोभावस्य५... प्रथमार्थस्यसागादि१७२ कच्चिदिति (१७७ परितआदि १६६/वर्षस्यासंवदिति १७२ निश्चयार्थस्य२७॥... अग्रतार्थस्य पुरसादि६६ अन्योन्यार्थस्य २) वश्यमित्यादि ११७७ बाहुल्पस्यामा)... परस्परमादि ११०२ वाह्योसन्नार्थस्य .. यसिति ११६६/रात्र्यतार्थस्याउखेति७३ वहिरिति ११७९ अधुनार्थस्य५... अल्पार्थस्य किंचिददि७३ गतदिवसार्थस्याह्यइतिऽ सांप्रमादि वितर्कार्थस्य६ प्रातःकालार्थस्यास्वति १८ शीघ्रार्थस्य९अं... आहोइत्यादि । १७३/अल्मार्थस्यानीचैरिति७८ जसादि १६०संप्रदायार्थस्पाइ) महदर्थस्याउच्चैरिति१७८ सदार्थस्यासदादि १६ तिहेति विद्यमानार्थस्यपअस्तीति ८ पुनःपुनरर्थस्य५.. हेत्वर्थस्यध्यदादि १७४ निरार्थस्याटुति १७८ भूय इत्यादि १६ संवोधनार्थस्य(९)... विरोधोक्त्यर्थस्याननुइति७९ दिनांतस्यासायमितिक्षा इत्येके) अंगादि पक्षातरार्थस्यरचेदित्यादि७९ दिनस्यादिवसेति १६८ देवहोमार्थस्य श्रीषडाटि७५ मंदार्थस्यशनैरिति ७९ तत्सणार्थस्य५१. कोतार्थस्याहरसिति७ निकटार्थस्य१अ गिति७९ सहसादि ११६९/मध्यार्थस्य अंतरमित्यादि रोषोक्त्यर्थस्पाउमिति०९ चिरार्थस्य चिरायादिलप्रकाशार्थस्पप्रादुरित्यादि नमस्कारार्थस्यानमइति ७९ कदाचिदर्थस्यकदाचिदादिअभावार्थस्य अइत्यादि।०६/ षष्ठःकाण्डः॥ समाप्तेयंहेमचंद्रसूची मैथिलश्रीविद्याकरमिश्रप्रणीता॥ Page #53 -------------------------------------------------------------------------- ________________ का-१ हेमचंद्रकोश ॥श्रीगणेशायनमः॥प्रणिपत्याईतःसिद्धसांगशब्दानुशासनः।रूर ढयौगिकमित्राणानाम्नांमालान्तनोम्यहम्॥ ॥ज्युसत्तिरहिता शर ब्दारूहाआरखण्डलादयः॥ योगोन्नयःसलगुणक्रियासम्बन्धसंभ व॥ ॥गुणतोनीलकण्ठाद्या क्रियातसहसन्निभाणस्वस्वामिलादि सबंधस्तथा मनहूनाम्॥२॥स्वात्यालधनभुग्नेतिमत्वर्थका दयः॥भूपालोभूधनोभूभुभूनेताभूपतिस्तथा ॥भूमोश्चेतिकवे रूढ्या गोदाहरणावलीजिन्यात्तत्तसदस्थविधातारम् समाः॥ ॥जनकायोनिजसहजन्मभूसूत्यणादयः॥धार्यााजार स्वपाण्यंक मौलिभूरणभूनिभाः। ॥ शालिशेवरमत्वर्थमालिभर्त घरामपि।भोज्याङ्गन्धोबतलिट्पापिपाशासनादयः॥४॥ पत्युः कांताप्रियतमाबधूषणयिनीनिभाकलत्राहररमणप्रणगीशपि यादयः॥ ॥सरल्यसविसमावाह्याद्वामियानासनादयःजाते. स्वसहित्रात्मजाग्रजावरजादयः।।।आश्रयात्समपर्यायशयवा सिसोदयबध्यानिषिनिहातिध्रुविध्वंसिशासनाः॥१०॥अप्य न्तकारिदमनरपेच्छिन्नमयनादयः विवक्षितोहिसंबंधएकतोपिप दात्ततः॥ प्राक्प्रदर्शितसंबंधिशब्दायोज्यायथोचितमूहिश्यतेख लुवाह्यत्वेषस्पषवाहनः॥ वलेपनप पतिर्यित्वेषलांक नः॥अंशोार्यवेशमाली स्वत्वेंशुपतिरंशुमानाबध्यत्वेहेर हि रिपु ज्यत्वेचाहि भुमिारवीचिन्हैयक्त भवेद्यतातिशब्दोपि वाचकः॥ ॥तथाह्यगस्तिपूतादिदक्षिणाशानिगद्यते।अयुग्विष मशरोत्रिपंचसाप्तादिवाचकत्रिनेत्रपचेषसप्तपलाशादिश्याज येत्॥गुणशब्दोविरोध्यर्थनादितिरोत्तरः॥१६॥ अभिधत्तेयथा कृष्ण स्यादसितःसितेतरःवाझदिषुपदेपूर्ववाडवाग्न्यादिएत्तरे। । येपिभूभूरायेषपायपरिवर्तनमास्वंपरावृत्तिसहायोगाः सरितियोगिका:९८मिश्राःपुन:पराबत्यसहागीचोणसलिभाः। प्रवस्यन्ते त्रलिंगंत ज्ञेयलिंगानुशासनात्॥३॥देवाधिदेवाःप्रथम कोडेदेवाद्वितीयके गनरस्तृतीयेतियेचस्तु!एकेन्द्रि पाटयः॥२०॥ Page #54 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश एकेट्रियाःपृथिव्यम्बु जोतायुमहीहरुमिपीलुकलतायाः स्यु ईिविचतुरिन्द्रियाः। अपनेंद्रियाश्चेभलेकिमत्स्यायाःस्थलखोबुगाः ॥पंचेंद्रियाएवदेवानरानैरयिकाभरिम ॥नारका पंचमेसांगा परे साधारणा स्फुटम्गप्रस्तोष्यन्तेऽन्य पावाप्रवन्तायादीनपूर्वगौ॥ अनजिन पारगतस्त्रिकालक्तिसोणारकर्मापराधी परः। शंभुःस्वयंभूभगवान जगेल तीर्थ इस्तीर्थकरोजिनेश्वरः ॥ स्याहरायभपसाचा:सईनःसर्बरशिकिचलिनौ देवाधिदेवबोधदस रुषोत्तमवीतरागांत तस्यामवसलिण्यामपभो जितसंभवी ॥अभिनंदनःसुमतित्ततःपापभाभिधः। सपाश्चन्द्रप्रभश्च सुविधिश्नाथशीतलः॥श्रेयांशोवासुपूज्यनिमलोऽनन्ततीर्थकर १२॥धर्माःशान्तिः कुंथुररोमलिश्चमुनिसुव्रतः॥निमिन्र्नेमिःपार्यो बीरश्वतुर्विशतिरईताम्।। पभोरषभःश्रेयानशेयोस स्पाद नन्तजिट्नन्तः सुविधिस्तुपुष्पदन्तौ मुनिसुवनसुव्रतीतुल्यौ ११ रिष्टनेमिस्त नेमिचरिश्वरमतीर्थकता महावीरोवईमानोदेवार्यो जातनंदनः॥३०॥ गणानवास्यर्षिसंघएकादशगणाधिपाः॥इन्द्र भूतिरग्निभूतिर्वायुभूतिश्नगीतमा:॥३॥व्यक्त मधोमंडितमी व्य पत्रावपितः अचलातामेतार्यभामेश्वपृथक्कलाग २॥ "केवलीचरमौजबूस्वाम्ययनमक प्रभुःशय्यंभवोयशोभद्रः संभूत बिजयस्ततः॥२३॥भद्रबाह स्थूलभद्रःशुत केवलिनोहिषट्। महागि रिसुहस्त्पाशवान्तादशपूर्विणः॥३॥ इस्वाक्कुलसंभूता व्य द्वाविंशतिरहतामामुनिसुव्रतने मीतुहरिवंशेसमुभयो शो नाभि जितशत्रुभाजितारिरथसंबर मेघोटर प्रतिक्षश्चमहामेननर शुरः॥१६॥सुयी रथीविष्णुवसन्यरातनम्मासिंह सेनो भानुचविश्वसेनरान॥ ३॥ सूर सुदर्शन कुंभःसुमित्रोविजयस्त था। समुद्रविजयदायसेन सिड्रार्थस्वचामरुदेवाविजयासे न सिद्धार्थीचमगुलातित सुसीमाप्रथ्वील त्मणारामावतारंटी विष्णाजयोपामासुपशा मुनाचिराग श्रीदेवीप्रभावतीचयात्रि . पद Page #55 -------------------------------------------------------------------------- ________________ क.१ 23 1 23 हेमचंद्रकोश३ प्राशिवातथा वामांत्रिशैलाक्रमतःपितरोमातरोईला स्या होमुरोमहीयास्त्रिभुरवोयर्सनायक - १ तेस कुसुम श्यापि मातंगोनिनयोजित ब्रह्मायसैटकमार षण्मुवालालकिन्नैरा:।।९ गरुडोगंधर्वोपही बरोबोपिच कुदिर्गामधपो चौमातगे हेदुपासका चक्रेश्चर्यजितवलादुरितारिश्वकालिकाममहार कालाश्यामशिन्तो भृकुटिश्वस्तारको अशोकामानवी चंडार विदिताचीकेशीतयोगकन्दप्पानिर्वाणाबलधारिणीधरणप्रिया नरदताचगान्धाकापावतीतथा सिहायिका निजेन्यः क्रमाच्छासनदेवताः। रोगजोश्य-संवर्ग:क्रौंचोजस्वस्ति क शशामकर-श्रीवत्स खड़ीमहिष मकरस्तथा॥४॥श्नोवे उमगलागोनद्यावधिोऽपिचा उम्मौनीलोसेलशरव फेणीसि हो हनीध्वजारताचपद्मप्रभवासुपूज्यौ भुकौतुचंद्रप्रभपुष्पदेती। लष्णोपुननिमुनौधिनीला श्रीमल्लिपा चौकनकत्विषोन्य॥४९॥उ सर्पिण्यामतीतायांचतुर्विंशतिरहताम् केवलज्ञानीनिर्वाणीसा गरोयमहायशाः॥ ॥विमल सर्वानुभूनि:-श्रीधरोद तीर्थक्षत ॥दामोदर सुनेजाव्य स्वाम्पथ मुनिसुव्रतः सुमतिः शिवगात वैवारत्तो यनिमीश्वरः अनिलोयशोधराज्य सतायो यजिने श्वरः। ॥ शुद्धमति शिवकर स्यन्दननाथसंप्रति भाविन्योतु पद्मनाभ शूरदेव सुपार्यक! ३॥ स्वयंप्रभश्वसनिभूतिर्देव गौदियौपेंढाल पोलिवार्षिशतकीर्तिश्रसुव्रतः। ॥अमोनि पापश्चनिष्पलाको निर्मम चित्रगुप्तः समाधिश्च संवर वर्ष शोधरः विजयोमैलदैवीचा नवीर्य नभद्रकतारसान सपिण्युत्सर्पिणीपुजिनोत्तमः तेषाचद होइतरूपगंधोनि रामय स्वदमलोमिता चासोन्जगेधोरुधिरामिषतुगोसीरथा राधवलेह्यवस्म आहारनी हारविधिस्त्वदृश्यमलारयतेति शयाःसहोल्या क्षेत्रेस्थितिर्योजनमात्रकेपिनदेवतिय रजनकोटिको है।सावाणीनृतियेक्सुरलोकभाषासंवादिनीयोजनगामिनीचा । Page #56 -------------------------------------------------------------------------- ________________ का-१ हेमचन्द्रकोश ४ भामण्डलंचारुचमौलिपृष्ठेविउँबिताहर्पतिमंडलश्रीः॥५॥साये चगन्यूतिशतदयेरुजावैरेतयोमार्यतिरश्यरथ्यः॥दर्भिसमन्य स्वकचक्रत्तोभयंत्यानै एकादर्शकर्मघातजाः॥खेधर्मर चमेरा सपादपोठंमृगेंद्रासनमुज्ज्वलंचछत्रत्रयरत्नमयध्वजों घ्रिन्यासेचचामीकरपंकजानि॥-वत्रयंचारुचतुवांगता चैत्लटुमो धोबदनावकंटकाः।दुमानतिर्दुन्दुभिनादउँच्चकाती नुकूल शकुना:प्रदक्षिणाः॥६॥धाम्बुवर्षेवहुवर्णपुष्यष्टिक चश्मश्रु नरवाप्रद्धि चतुर्विधाम निकायकोटिर्जघन्यभावाद पिपार्श्वदेशे॥६॥क्रतूनामिन्द्रियार्थानामनुकूलत्वमित्यमीएको चविंशतिर्दृल्याबस्त्रिंशञ्चमीलिता६४i संस्कारवस्यमोदायेनु पचारपरीतता मेघनिर्घोषगांभीर्येप्रतिनाविधायिता। दक्षि णत्वमुपनीतरागत्वंचमहार्थताअव्याहतत्त्वंशिएत्वंसंशयानाम सम्भवः॥ ॥निराकृतान्पोत्तरत्वंहृदयंगमिताऽपिच॥मिथःसाको सतारस्तावचित्यंतत्त्वनिष्ठता॥६॥अप्रकीर्णप्रस्तत्व मथलार ध्यान्यनिदिता। आभिजात्यमतिस्निग्धमधुरलंप्रशस्यता मर्मबोधितौदार्ये धर्मार्थप्रतिबद्धता।कारकाद्यदिप-सोविभ्रमा दिवियुक्ततााचित्रकत्वगतत्वैतथानतिविलंबिता अनेक जातिवैचित्र्यमारोपितविशेषिता॥॥सत्त्वप्रधानतावर्णपदवाक्य विविक्तता॥अन्युस्थितिखेदित्त पंचविशञ्चगणाः ॥ १॥अंतगर पं दोनलोभवीयभौगोपभोगगाहासोरत्यरतितिर्जुगुमाशोक एवच॥७२॥कामे मिथ्यात्तमज्ञाननिद्रामानिरतिस्तथा। रागोदेगा न दोषास्तेषामशादीप्यमी महानोमनसिाई केवल्यम पुन र्भः शिवनिःश्रेयसंश्रेयोनिर्वाणब्रह्मनितिः।।महोदयस्सर्व वसयोनिाणमसर मुक्तिमोसा यवोऽयममसंभोग तिः॥५॥वांचंयमोवतीसाधुरनगौरवाषिर्मुनिःग नियथोभित्र स्पस्वतपोयोगशमादयः॥६मोसोमायोपोगोनानग्रहानेचरणा त्मकः अभाषणंपुननिगुरुर्टोरपदेशकः ॥अने योगक Page #57 -------------------------------------------------------------------------- ________________ का-१ 2. 3 ५ . . हेमचंद्रकोश चार्य उपाध्यायस्तपाठकः अनूचानःश्वचनेसांगेधीतीयुरोश्वस ॥ शिष्योविनेयोऽन्तेवासी शैक्षःप्रथमकल्पिक सतीर्थ्यास्त्वेकर वैविवेक पृथगात्मता॥७॥सकब्रह्मवताचार मियस्सब्रह्मचा रिणः॥ स्यात्यास्म्पय॑मानायस्सम्प्रदायोगुरुक्रममावतादानंप रिव्रज्यातपस्पानियमस्थितिः। अहिंसा सून्तालयब्रह्माकिंचन तायमा: नियमाशोचसन्तोषौस्वाध्यायतपसीअपि देवताभ णिधानंचकरणपुनरासनगर प्राणायाम:प्राणयमश्वासप्रश्वा सरोध प्रत्याद्वारास्त्विन्द्रियाणांविषयेभ्यतामाहृतिधारणा तु कचियेयेचित्तस्पस्थिरबंधन ध्यानंतुविषयेतस्मिन्नेकप्रत्ययस न्तनिसमाधिस्ततदेवार्थमात्राभासनरूपका एवं योगोय मा घडैरटभिस्समतोऽटयाश्च श्रेयसंमुभशिवकल्याणेश्योर सीयसश्रेयः समभावुकभविक कुशलमंगलभेट्रमंद्रशस्तानि॥८६ ॥इत्याचार्यहेमचंद्रविरचितायामभिधानचिं तामणोनाममालायादेवाधिदेवकाण्डःप्रथमः॥१॥ कार स्वर्गस्त्रिविष्पयोदिदीभविस्वविषताविषौनाकः॥ गौस्त्रिदिवमर्डर लोकःसुरालयत्तत्सदस्वमराः॥देवास्सपर्वसुरनिनरदेवतभूब हिर्मुखानिमिषदैवतनाकिलेवाः॥न्दारकास्सुमनसस्जिदशाअम यास्वाहास्वधाक्रतुसुधाभुजआदितेयाः॥२॥गीर्वाणामरुतोऽस्वभा विधानानवारयःगतेषांयानं विमानोन्यापीयूषममृतंसुधा॥३॥ असुरानागास्तडितस्सुपर्णकावन्ह गोऽनिलास्तनितामा उधि होपदि शोदशभवनाधीशा:कुमारान्ताः॥स्थापिशाचाभूतायक्षाराक्षसाकि न्नराअपिाकिम्युरुषामहोरगागंधर्वाश्वान्तराअमी॥५॥ज्योतिष्काः पंचचंद्रावग्रहनक्षत्रतारकाः।वैमानिका पुनःकल्पभवाहादशतेद भोगासाधर्मेशासनसनत्कुमारमाहेन्ब्रह्मलांतकजाः। शुकसहस्वारा नतप्राणतनाआरणाच्युतजाः॥७॥कल्पातीतानबवेयकाःपंचत्तमुत्तराः निकायभेदादेवस्पर्देवाकिलचतुर्विधाः॥आदित्यस्मदितार्यमारवरस Page #58 -------------------------------------------------------------------------- ________________ को. हेमचंद्रकोशः हमारमाधुरंभूरनिर्सिडस्तरणिर्गभस्तिररुणोभानुभोहिमणिः सूर्यो।' ई-किरणभगोयहपुकाचूषापतंगःखगोमातोडीयमुनाहतान्तजनको तनस्तापनः॥बधोहसवित्रत्रमानुर्विवस्वान्सूर स्वाहादशात्मा चहेलिः॥मित्रोध्यांतारातिरब्जांशुहस्तश्वकान्ताहर्वाधवरसप्तसप्तिः १०॥दिवादिनाहदिवसप्रभाविभाभासःकरस्यानिहिरोविरोचनः॥ हानिनीगोगपतिर्विकर्तनीहरिःगुचीनोगगनध्वजावगी॥११॥हर रियोजगत्कर्मसासीभावान्विभावसुतात्रयीतनुजंगचकस्तप नोरुणसारथिः॥१२॥रोचिरुस्त्ररुचिशोसिरशुगोज्योतिरपिकृत्य भीषवः॥प्रग्रहःशुचिमरीचिदीप्तयोधामन्तुणिरश्मिमय-१३ पादीधितिकरातियतोसबिरोकिरणदिदिलिपाभा प्रभावस गभस्तिभानवोभामयूखमहसीलविविभागकाशस्तेजउद्योत आलोकोवळुआतपःमरीचिकामृगतृष्णामंडलंनूपसूर्यके॥१५॥ परिधिःपरिवेशवसूरसूतस्तकाश्पपि॥अनूरुविनतासूनुररुणोग रुडाराजः॥१॥रेवन्तस्त्व करतोन:पूर्वगोहयवाहनः॥अष्टादशमा ठराद्यारसवितुःपरिपार्श्वका ॥१॥चन्द्रमा कुमुवान्धवोदशश्चेतना ज्यमृतसस्तिथिप्रणीशकौमुदीकमुदिनीभदसजारोहिणीहिजनिर शौषधीपतिः॥१८॥जैनातकोजकलाशशेणच्छायाभूदिन्दर्विध रविग्नः॥राजानिशोरत्नकरौचचन्द्रस्नोमोऽमृतः शेतहिमातिगहों ॥१९॥षोडशोंशःकलाचिन्हलक्षणलक्ष्मलांछन।अंकालेकोऽभिज्ञा नेचन्द्रिकाचन्द्रगोलिकामाचन्द्रातप कौमुदीचज्योत्स्नावितुमंड लंगनमत्रंतारकाताराज्योतिषीभमुग्रहः॥२१॥धिष्णमक्षमथाधिन्य भवकिनीदत्रदेवतागअश्वयुग्वालिनीचाथभरणीयमदेवता॥२॥ लिकावलाश्चाग्निदेवाब्राह्मौतुरोहिणी मृगशीर्ष मृगशिरोमार्गश्वा न्द्रमर्शमृगः॥२३॥इल्बलास्तम्गशिरःशिरस्था-पंचतारकाः॥आद्रात कालिनीरौद्रीपुनर्वस्तुयामकौ॥२४॥आदित्यौचयुष्यस्तिष्यःसिद्धा श्वगुरुदैवतः॥साोश्लेषामघापित्र्याफाल्गुनीयोनिदेवता॥२५॥ सातूत्तरार्यमदेवाहस्तस्मवितदैवनः॥लाष्ट्रीचित्रानिलीस्वातिविशाखे Page #59 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश को०२ न्द्राग्निदेवताः॥२६॥राधानुराधातुमैत्रीज्येझेंद्रीमूलआस्त्रपः॥पूर्वाषा ढातुसोत्तरास्याद्वैश्वीश्रवणःपुनः॥२॥हरिदेव-प्रविष्ठा तुनिष्ठा वसुदेव तामवारुणीतशतभिषगजाहिर्बनदेवनाः॥२८॥पूर्वोत्तराभाद्र पदास्यःपोष्ठपाश्चता गरेक्तीतुपौगंदासायण्यस्सर्वाःशशिप्रियाः ॥२९॥राशीनामुदयोलग्नमेषप्रभृतयस्तते।आरोवक्रोलोहितांगोमं गलोंगारक कुजः॥३०॥आषाढाभूनवार्चिश्वबुधरसौम्य हर्षलः ॥ज्ञपचार्थिः प्रविष्ठाभूःश्यामाडोरोहिणीसुतः॥३१॥वृहस्पतिःसु राचार्योजीर चित्रशिरपण्डिनावाचस्पतिदिशाधिषिणःफाल गुनीभवः।।३२॥गोहत्यो पतिस्तथ्यानुजागिरसौगुरुः॥शुक्रोमघा भाकाव्यशगाभार्गवः कविः॥३३॥षोडशाचिई त्यगुरुर्विम्यश नेश्वरश्शनिःलायाप्तोऽसितसौरिस्सप्ताच रेवतीभवः॥३४॥म कोडोनीलवासारव नुस्तविधुतः। तमोराहस्सैहिकेयोभर गीभरयाहिकः॥३५॥अश्लेषाभूरिशस्वीकेत वस्तूतानपादनः॥ अगस्त्यो गस्ति-पीताब्धिर्वातापिहिनटोः ॥३६॥मैत्रावरुणिरा मेयऔरशेयाग्निमारुतीलोपामुद्रातुतडाकोषीतकीवरप्रदाय ॥३७॥मरीचिप्रमुरवारसप्तर्षयश्चित्रशिरसंडिनः॥पुष्पदंतोपुष्यवेता देकोस्याशशिभास्करौ॥३८॥राहुयाहोर दोहउप रागउपप्लवः।उ पलिंगत्वरिष्टस्यादुपसर्गउपद्रवः॥३९॥अजन्यमीतिरुत्यातोरन्छु स्पातउपादितः॥स्याकालस्समयोदिष्टानेहसौसर्वमूषकः॥४॥का लोद्विविधोऽवसर्पिर्युत्सर्पिणीषुभेदतः। सागरकोटिकोटीनांदिश त्याससमाप्यते॥४॥अवसर्मिण्योपडराउत्सर्णिण्यांतएवविपरी ताः॥एवंगदशभिररैर्विवर्ततेकालचक्रमिदं॥४२॥ तत्रैकांतसुरवमा रश्चतस्त्र कोटिकोटयः॥सागराणांसुखमातुतिलस्तूत्कोटिकोटयः ४३॥सुखमदुःखमाने हे दुःखमसुखमापुनः।सैकासहस्रवणाद्धि चत्वारिंशतोनिता॥४४॥अथदरखमैकविंशतिरब्दसहस्राणिनावती तुस्थताएकान्तदुःखमापिहोतत्संख्या:परेपिविपरीताः॥१५॥प्रथ भैरत्रयेमस्त्रिढेकपल्यजीविता:त्रिोकगन्यूयुच्छायात्रिो Page #60 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश । का? कदिनभोजना॥४६॥ कल्पद्रुफलसंतुशाश्चतुर्थेवरकेनराः।पूर्वको व्यायुषःपश्वधनुश्शतसमुच्छ्रयाः॥४७॥पंचमेतुवर्षशतायुषस्सप्त करोच्छ्रयाः॥षष्ठेपुनःषोडशान्तायुषोहस्तसमुच्छ याः॥४८॥एकान्त दुखरिताउत्सर्पिण्यामपीदृशाः॥पंचानपूवितेया अरेषुकिलष स्वपि॥४९॥अशदशानिमेषास्तकालाकासाहयलवः।कलाते पंच दशभिर्लेशस्तहितयेनच॥५०॥सणस्तै पंचदशभिःसणैःषदिलना डिकासाधारिकापटिकाचमुर्तस्तयेनच॥५१॥त्रिंशतातेरहोरा वस्तवाहविसोदिनादिवंद्यसिरोघस्त्रःप्रभातस्यादहम्मेख॥५२ व्युर्यविभातंपत्यूषंकल्पप्रत्युषसीउषः॥ काल्यमध्यान्हस्तं दिवाम' । ध्यमध्यदिनंचसः॥५३॥दिनावसानमुत्सूरोविकालसबली अपि॥ सायंसंध्यातुपित्रसूत्रिसंध्यंतूपवैणव॥५४॥ ग्राहकालरक्तकुतपो १४मोभागोदिनस्ययः॥निशानिशीथिनीराविश्शर्वरीष्मणराक्षपा।। ॥५५॥ त्रिगामायामिनीभौ तीतमीतमाविभावरी रजनीवसतिः श्यामावासतेयीतमस्विनी॥५६॥ उषा दोषेन्दकाता:थतमिम्बादर्श पामिनी|ज्योत्स्नीतुपूर्णिमारात्रिगणरात्रौनिशागणः॥५७॥पहि णीपसतुल्याभ्यामहोभ्यावेष्टितानिशागर्भक रजनी प्रदोषो रजनीमुख॥५॥यामःप्रहरोनिशीथ स्वईरात्रोमहानिशा॥उच्चन्द्र । स्वपररावस्तमिस्त्रंतिमिरंतमः॥५९॥ ध्वातंभूलायाधकारंतमसंस मवान्यतः॥तुल्यनक्तंदिनेकालेनिषुवद्विषुवंचतत्॥६॥पंचदशाहो , रात्रस्स्याससस्सबहलोऽसितः॥तिथिःपुनःकवाटीपतिपत्रास तिस्समे॥क्षापंचदश्यीयतकालौपक्षातोपर्वणीअपितत्पर्वमूलं भूतेष्टापंचदश्योर्म्यदन्तरं॥२॥सपर्वसन्धिःप्रतिपपंचदश्योर्यादें तरं॥पूर्णिमापौर्णमासीसाराकापूणेनिशाकरे॥६॥कलाहीनेत्वनुम तिमार्गशीर्षाग्रहायणी अमामावस्यामावास्यादस्सूिर्येन्दुसं गमः॥६॥अमावस्यमावासीचसानरेन्दःकुह कुहः॥दृष्टेन्टस्त सीनीबालीभूतेष्टातुचतुर्दशी॥६॥पसोमासोवत्सरादिमार्गशीर्ष महामाहा: आग्राहायणिकेश्चाथपोषस्तैषस्सहस्पवत्॥६६॥माघ Page #61 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश९ स्तपाफाल्गुनस्तफाल्गुनिकस्तपस्यक्ताचैत्रीमधुश्चैत्रिकञ्चवैशा खेराधमाधवी॥६॥ज्येष्ठस्तमुको थाषाढशु चिस्या च्छ्रावणो नभाः॥श्रावणिकोऽथनभस्वःोष्ठभाद्रपरस्पद रामाभाद्र श्वाप्या श्विनेलाश्वयुजेषावथकार्तिक॥ कार्तिकिकोबाहलो रोडौमा दिकावृतः।।दा हेमंतःप्रशलोरोथशेषशिशिरोसमौविसंत दृष्यःसुरभिःपुष्यकालोबलांगकः।।७।उष्ण यागमोश्रीभोनि दाघस्तपउष्मकावर्षास्तथात्ययःप्रारमेघकालागमोक्षरी ११ शरहनात्ययोऽयनशिशिराद्यैस्त्रिभिस्त्रिभिः॥अयनेगतिरूदग्द क्षिणावस्यवत्सरः॥७२॥ससम्पर्य्यनूयोवर्षहायनोरन्समाःश रत्॥भवेत्यैत्रत्वहोरात्रेमासेनान्नदैवतं ॥७३॥दैवेयुगसहस्रेडे ब्रायंकल्यौतुतौनृणासन्वंतरंतुदिव्यानायुगानामेकसप्ततिः।। ॥४॥ कल्योयुगान्त कल्पान्तःसंहाप्रलय क्षयः॥संवतःपरिव तनसमसुप्तिनिदानकः॥७५॥तत्कालस्तुतदारस्यात्तजसा दृरिवंफले।आयतिस्तूत्तरस्काउदकैस्तद्भवफलं।।७६ व्योम तरिक्षगगनंधनाश्रयोविहाय आकाशमनन्तपुष्करे अन्नसुरा नाद्रमरुत्पथांवरंबंद्योदिबौविष्णुपनि यन्नभः॥७॥नधारत डिलोन्मुदिरोघनाधनोभ्रंधूमयोनिस्तनायित्नुमेघाःगजीमूतप जन्यबलाहकाधनाधाराधरोवाइदमुग्धराजलात्॥७माकादं बिनीमेघमालादहिन मेघजतमः॥आसारोवेगवान्बर्षीवानास्त वारिसीकर।गरल्यावर्षणवर्षेतद्विग्राहमहावनात्ाधनो पलस्तकरकाकाष्ठाशारिम्परिककप॥८॥पूर्वाधाचीदक्षिणा चिप्रतीचीतपश्चिमा॥अपराथोतरोदीचीविदिक्कोपदिशप्रदिका दिश्यदिम्भववस्तन्यपागपाची नमुदगुदीचीनामाप्राचीनेचसमें प्रत्यत्तस्यात्प्रतीचीनतिर्यदिशांतपतपाइन्द्राग्नियमन ताविरुणोवायकबेरावीशानश्वयथाक्रमापरावतःमुंडरी कोवामन:कुमरोजनः॥पुष्पदंतःसार्वभौमःसप्रतीकवादिग्गजाः ॥४॥इन्द्रोहरि श्यवनोऽच्युतायजोवनीविडोजामघवान्पुरंद H Page #62 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश१० २ः॥प्राचीनवर्हिःपुरुहूतवासबोसंक्रन्दनारसण्डलमेघवाहनाः।। ॥८५॥ सूत्रामवास्तोष्यतिल्मिशक्रापाशुनासीरसहस्रनेत्री पर्जन्यहर्यश्वभुक्षिबाहुदंतेपद्धश्रवसस्तरापाट्॥६॥ रर्षभस्तपस्तक्षोजिष्णुर्वरशतक्रतुः।कौशिक-पूर्व दिग्देवापारस्व शिचीपनिः॥७॥पतनापाडग्रधन्वामरुत्वान्मघवास्यनुमद्विषः पाकोद्रयोस्त्रपुलोमानबिलः।।८८॥भप्रियाशचीन्द्राणीपी लोमीजयबाहिनीलिन यस्तुजयंतस्स्यानायदत्तोजयश्वसः॥८९॥ सुनाजयंतीतवीथीनानिष्यच्चैःश्रवाहपः॥मातलिस्सारथिवनंदी शःस्थोगजःपुनः॥२०॥ो यो भ्रमातंगचतुर्दृन्ताईसोदोबारा बतोहस्तिमल्ल श्वेतगजो मुप्रियः॥९॥वैजयन्तौतुपासारध्वजो पुर्यमरावती॥ सरोनन्दोस:वर्षतसुधर्मानन्दनवन।।९२॥ सः कल्प पारिजातोमन्दारोहरिचंदनः। संतानश्वधन वायुधन्तह जुरोहित।३॥ दीरातबज्जत्वशानिदिनीस्वरुःशतकोटि पविशंबोदभोलिभिदुरंभिः।२४ाव्याधामाकुलिशस्पाचिरतिभास्फूर्ज शुद्धनिःशस्वईयावश्चिनीपुत्रावश्विनौवंडवासुतौ॥९५॥ नासिक्या वर्कजोदलौनासत्यावश्विजीयमौ विश्वकर्मा पुनस्त्वष्टाविश्वरु विवईकिरा९६॥ स्वस्वागवध्वो सरसस्वर्वेश्याउर्वशी मुखाः ।। हाहाट्यस्तगंधर्वागंधर्वादेवगायनाः॥९॥ यमः कृतांतःपिरदक्षि णाशप्रेतात्पतिण्डधरोऽकस्सनुकीनाशमृत्यूसमवर्त्तिकालो योनिहर्यतकधर्मराजा ॥९॥यमराजाश्राइदेलःशमनोमहिन ध्वजः कालिन्दीसोट्रयापिधूमोऽातस्यवल्लभा॥९॥पुरीपुन स्सयमनीप्रतीहारस्तवैध्यतः दासौचंडमहाचण्डौचित्रगुप्तश्चले खकः॥१०॥स्याद्राक्षसःपुण्यजनानृचक्षायालासरकोणपयात धानोरात्रिचरोरात्रिचर:पलादाकीनाशरसोनिकषात्मजाव॥१०१ कल्याकबुरनैऋतावसक्पावरुणस्त्वर्णमंदिरम्प्रचेताः॥जलयादः पतिपाशिमेघनादाजलकान्तारस्स्यात्सरंजनश्च॥१२॥श्रीदासितोद रकुहेशसखापिशाचकांछाव सुत्रिशिरऐलबिलैकपिगाः। पौलस्त्य Page #63 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश११ वैश्रवणरत्नकराःकुबेर यसोनधर्मधनोनरवाहनवा१३णा के र लासोकायाधननिधिकिंपुरुषेश्वराः॥विमानंपुष्पकचैत्ररथंबन प्रभा॥१४॥अलकावस्वोकसारासुतोऽस्यनलकूबर ॥ वित्तरिक्थं स्वापतेयंगस्मारविभवोवसु॥१०५॥युम्नद्रव्यपृक्तमुक्थस्यमणंद्र विर्णधनाहिरण्यानिधानंतुकुनाभिशेवधिनिधिः।।१०६॥महा पदाश्वपाश्चशरवोमकरकच्छपौ। मुकुन्दकुन्दनीलाश्चरवर्वत्र निधयोनव।।१०७॥यशःपुण्यजनोराजागुह्यकारटवास्यपि।किन्नर स्तकिंपुरुषस्करङ्ग-वदनोमयुः॥१०॥शंभुशर्वस्थाणुरीशानदंशो रुद्रोमेशोवामदेवोषाक कठेकाल-शेकरोनीलकंठ-श्रीकेटो यौधूज टिभीमभ:॥१९॥मृत्युजयःपंचमुखोऽष्टमूर्तिःश्मशानवेश्मागिरिशागि रीशःबहालगीश्वरजलिंगएकत्रिग्भालगेकपादः।।११।मृगोर दुहासीधनवाहनो हिर्बधोविरूपाक्षविषांतकीचमहानतीयान्ह हिरण्यरेता शिवोऽस्थिधन्यापुरुषास्थिमाली॥११॥स्थायोमकेशः शिपिविटभैरवौदिकूनिवासाभवनीललोहितोगसर्वतनास्यनियरब ण्डपर्शवामहापरादेवनटेश्वराहरः।।११२॥पशुप्रमथभूतोमापतिः पिंगजदेक्षणापिनाकमूलरवहांगगंगा हिण्डकपालभृता॥३॥गज पूषपुरानेगकालान्धकमखासुहृत्कपोस्यजटाजूट-बदागस्त खंसुणः॥१४॥पिनाकंस्यादाजगवमजकावंचतवनबायायामा तर सप्तप्रमथायार्षदगणा:॥११ालघिमावशितेशित्वंप्राकाम्यम हिमाणिमायत्रकामावसायिलंप्राप्तिरैश्चर्यमष्टया॥११६ गौरी काली पार्वतीमातमाता पारुद्राण्यबिकाव्यंबकोमा दुग्गोचण्डी सिंहयानामृडानीकात्यायन्यौदक्षनााकुमारी॥११पासतीशिवा महादेवीशर्वाणीसर्वमंगला भवानीमणमैनाकस्वसामेनाट्रिजेश्व रा॥॥निशुंभशुंभमहिषमर्दिनीभूतनायिकागतस्यासिंहासनेता लंसरव्यौतुविजयाजया॥१९॥चामंडाचम्किाचर्मसंडामारिकणि काकर्णमादीमहागंधाभैरवीचकपालिनी॥१२॥हेरवोगविर श:पर्युपाणिर्विनायकामातुरोगजास्पैकरतोलंबोदारवगे|१|| Page #64 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश१२ स्केटःस्वा मीमहासेनःसेनानीशिखिवाहनःपाण्मातुरोब्रह्मचारीगं गोमारुतिकामुरः॥१२२॥द्वादशाक्षोमहातेजाःकुमार षण्मुखोगहः विशार शक्तिकौचतारकारिशराग्निभूः।।१२३॥अंगीभूगिरि दिगिभरि ड्यास्थिविग्रहःकुभांडकेकेलिकिलोनंदीशेतेडनर दिनौ॥१३४॥ दुहिणोविरंचिईपणाविरंच परमेष्यजोऽष्टश्रवणःस्व भूकमनःविस्सात्तिकवेदगर्भास्थविरश्शतानन्द्रपितामहीका ॥१२५॥धाताविधानाविधिवेधसौधन पुराणगोहंसगविश्वरेतसौ प्रजापतिर्ब्रह्मचतुम्मेरवाभवांतजगा कर्तसरोरुहासनौ॥१२६ शंभुशातधृतिस्वष्टासुरज्येष्ठोविरचनः॥हिरण्यगर्भोलोकेशोनाभि पहाल्मभूमि॥१२॥ विष्णुजनाईनौहरिहषीकेशाच्युताः केशवोदाशाह पुरुषोलमोसिशयनोपेन्द्रविजेन्द्रानुजौ॥विषक्से ननरायणोजलश नारायण श्रीपतियारिवपुराणयज्ञपूरुपी तार्क्ष्य वजोधोक्षानः॥१८॥गोविंदषडिन्दुमकुन्द रुष्णावैकुण्ठप शय पदानाभा:॥वृषाकपिम्माधिववासुदेवौ विश्वभरुश्रीधरवि श्वरूप१२॥रामोदरःशौरिसनातनौविभु-पीतांबरोमार्जजिनौक मोदका त्रिविक्रमोजन्हचत नौपुनर्वसस्सतावलेंगदायजोस्वभूः ॥१३॥ मुन केशिवनमालपुंडरीकाक्षवभ्रशशबिन्दुवेधसः॥पृश्निों गधरणीधरात्मभूःपाडवायनसुवर्णबिंदवः।।१३१॥ श्रीवासोदेवकी सुनगेचिन्ट्रोविश्रश्रवाः सोमसिधुर्जगन्नाथोगोवर्द्धनधरोऽपिच॥ ॥१३२. बनायोगदाशाईचक्र श्रीवत्सवितामधुधेनुकचाणूर पूतना जाना:॥१३३॥ कालनेमिहयग्रीवशकरारिष्टकेटभाः कस के शिमरोसाल्वमैदहि विदाहवः॥१३॥ हिरण्यकशिपुर्वाणः कालियोनरकोबालशिशुपालवास्यवध्यावैनतेयस्तवाहनः॥ १३५॥रसा स्पपाचजन्यो काश्रीवत्सोसिस्तुनन्दकागदाकोमो दकीगएंशाईचक्रंसुदर्शनं॥१३॥मणिस्यमन्तको हस्तेभुजमध्ये लकीर तुभावसदेवोभूकश्यपोदुन्दुरानकदेभिः॥३७॥रामोहली मुसालसाततकामपाला सकपण प्रियमधुबलरौहिणे यौधरुक्मि Page #65 -------------------------------------------------------------------------- ________________ हेमचंद्र कोश १३ को. २ प्रलंब यमुनाभिदनन्तताललक्ष्मैककुण्डलसितासित रेवतीशा:॥१३८ बलदेवोबल भट्रोनील वस्त्रो ऽच्युताग्रजः॥ मु सलन्त्वस्य सौनन्दंहले संङ्घर्तका हयम् ॥१३९॥ लक्ष्मीः पद्यारमामायामाता श्रीः कम लेंदिश ॥ हरिप्रियापद्मजा साक्षीरोदत नयापिच ॥ १४०॥ मदनोज राभीरुरनङ्ग मन्मथोकमनःकलाकेलिरनन्यजोगजः ॥ मधुदीपमा रौम धुसारथि मरो विषमायुधोदक काम हृच्छयाः ।। १४१ ।। प्रद्युम्नः श्रीनंदन श्व कंदर्पः पुष्यकेतनः। पुष्पाण्यस्ये पुनापास्त्राण्यरीशेवर सूर्यकौ ॥" || १४२|| केतनं मी नम करौ वाणाः पंचरतिःप्रिया॥ मनः शृंगार संकल्प त्मानो योनिः सुहृन्मधुः ॥१४३॥ सुतो नुरुद्धोरुषांक उषेशोब्रह्मसू श्वसः॥ गरुडः शाल्मल्यरुणावर जो विष्णुवाहनः॥ १४४॥ सौपर्णे योवैनतेयसुपर्णस्स राति र्वजितुंडः ॥ पक्षिस्वामी कार पपिः स्वर्ण कायस्तार्क्ष्य: कामायु गरुत्मान् सुधा हृत्॥१४५॥बुध रक्त सग तो धर्म त्रिकालज्ञो धातुर्जिनः ॥ बोधिसत्त्वमहाबोधिरा श्शास्ता तथा गतः॥१४६॥पंच ज्ञानोषडभिज्ञो दशा दशभूमिग: ॥ चतुस्त्रिंशज्जातक ज्ञो दश पारमिताधरः ।।१४७।। ।। द्वादशा सो द शबल स्त्रि काय श्रीघनाव्ह यैौ ॥ समन्तभद्रः संगुप्तोद या कूर्चेवि नायकः ॥ १४८ ॥ मार लोक खनिज राजोविज्ञान मातृकः महा मैत्रो मुनींद्र व बुद्धास्युरसप्त ते त्व मी ॥१४९॥ विपश्वी शिखी विश्व भूः क्रतुच्छंद व कांचनः। काश्य पस्तुसप्तम रक्तशाक्य सिंहेऽई बान्धवः ॥ १५०॥ तथा राहुल सूरस र्वार्थसिद्धौगौतमान्वयः॥ मायासु तो दनसु तो देवदत्ताप्रजश्श्र्चसः ।।१५१।। असुरादिति दनुजाः पाता लौकः सुरा रयः। पूर्व देवाश्शुक्र शिष्या विद्यादिव्यक्क्त षोडश ।। १५२॥ रो हिणीत्र ज्ञप्ती वज्रशृंखला कुलिशाङ्कुशा ॥ चक्रेश्वरीन रदत्ता का यथो ऽसौ महा परा ॥१५३॥ गौरी गांधारी स वस्त्राम हा ज्वाला चमा नवी॥ ॥ वैराट्या छुप्ता मानसीम हा मानसिकेतिताः॥ १५४॥ वाग्ब्राह्मी भारती गौ गर्वाणी भा घासरस्वती ॥ श्रुतदेवी वचनं तु व्या हरो भाषितंवचः ॥ १५५॥ सविशेषण मारव्यातं वाक्यं साद्यंत कंपदं ॥ राजूसि तेभ्योत आप्तोक्ति स्म याग 1 Page #66 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश-१४ मौ॥१५६॥आचारोगसूत्ररुतंस्थानांगंसमवाययुक्ापत्रमंभगवत्य गंज्ञाताधर्मकथापिच ॥१५७॥ उपासकोतरूदननरोपपातिकादशाः। अनन्याकरण रैवविपाकश्रुतमेवच॥१५॥इत्येकादशसोपोगान्य गानिद्वादशंपुनः दृष्टिवादोहादशांगीस्याङ्गणिपिटकादया॥१५॥ तिकर्मसूत्र पूर्वानुयोगोपूर्वगतचूलिका-पंच।।स्युष्टिवादभेदाःपू वर्वाणिचतुर्दशापिपूर्वगते॥१०॥उत्पादपूर्वमग्रायणीयमथवीर्यतःत्र वास्यात्।अस्तेानात्सत्यात्तदात्मनःकर्मणपरं॥१६॥मत्या ख्यानविद्याप्रवादकल्यायानामधेयेचा वाणावायचक्रियाविशाल मथलोकविंदसारमिति॥१६॥स्वाध्यायःअतिराम्नायलंदोवेद स्त्रयीपुनः ऋग्यजुरसामवेरास्स्युरथर्वातुनदहतिः॥१६॥वेदात स्यादपनिषण्कारप्रणवौसमी शिक्षाकल्पोव्याकरणछन्रोज्योतिर निरुतयः॥४॥षगानिधर्मशास्यात्मतिमसहिता॥आ वीक्षिकीतर्कविद्यामीमांसादिचारमा॥१६॥सर्गश्चमतिसमय वंशोमन्वंतराणिचावंशानुबशचरिनपुराणपंचलक्षण।६॥पडा वेदाश्चत्वारोमीमोसान्वीक्षिकीतयाविर्मशास्त्रपुराणाविद्या एताश्चतुई श॥१६॥सूत्ररुजननाय स्त्रोक्तार्थप्रपंचगप्रस्ता वस्तप्रकरणेनिरुक्तंपदर्भ६८॥ मगन्तरप्रकरणवित्रामेशीघ्र पाठतः॥आन्हिकमधिकरणलेडन्यायोपपादन।।१६।। उकालत दुरुतार्थचिंताकारितुवार्तिकादीकानिरंतरल्यारव्यापंजिकापदर्भ जिका ॥१७॥निबंधवत्तौअन्वर्थसंग्रहस्तसमाहृति परिशिष्टप इत्यादीन्यथानेनसमुन्नयेत्॥१७॥कारिकातुस्वल्परतौवहोर र्थस्यसूचनीकलंदिकासर्वविशानिघंटुर्नामसंग्रहः॥१७॥इति हासःपुरावृत्तंप्रबरिहकाप्रहेलिका।जनश्रुतिःकिंवदतीवातैति ह्येषु रातनी॥१७॥वा प्रवृत्तिर्रतीतउदन्तोऽयाइयाऽभिधागोबसंर ज्ञानामधेयारन्याहाभिख्याश्वनामच।।१७।सबोधनमामंत्रण माहानन्वभिमंत्रणे॥आकारणंहबोदूतिरसहूति हभिःकृता।।१७५ उपहारउपोहातउपन्यासयामुवा व्यवहारोविवादस्पाच्छाप Page #67 -------------------------------------------------------------------------- ________________ क०२ हेमचंद्रकोश१५ थःशपनंशपः॥१७॥उत्तरन्तुप्रतिवचःप्रश्नपृच्छाप्नुयोजनाकथंक थिकताचाथदेवप्रश्नउपश्रुतिः॥१७॥चटुचादुप्रियप्रापंपियसत्सेतु सूनृतं ससंसम्यक्समीचीनमृतथ्ययथातथ॥१८॥यथास्थि तंचसद्भतेऽलीकेतुवितथानते अथकिरसंकुलंचपरसरपराहतं ॥१७९सौत्वेसुमधुरंग्राम्यमश्लीलंम्लिष्टमस्फुटीलप्तवर्णपट्यस्त मवाच्यंस्यादनक्षर।१०॥अबूलतंसथूकारनिरस्तंबरयोदित आडितंरिस्त्रिरुतमबद्धंतुनिरर्थकं१॥पृष्टमोसादनंतात रोक्षेदोषकीर्तना मिथ्याभियोगोऽभ्याख्यानंसंगतंहृदयंगम परुषनिष्ठरंरुसंविकुष्टमयघोषणा।उच्चैर्युष्टंवर्णनेडास्तवस्तोत्रंस्तु तिर्नुतिः१८३॥श्लाघाप्रशंसार्थवादस्सातुमिथ्याविकत्यनाजन प्रवाद कौलीनविगानंवचनीयता॥१४ास्यादवर्णउपक्रोशोवादो निःपर्यापात्परः।गर्हणाधिक्कियानिटाकत्साक्षेपोजरासनी आक्रोशाऽभीषंगाक्षेपाःशाप सेसारणामताविरुद्धर्शसनंगालि राशीमबंगलशंसनी॥श्लोककीर्तिर्यशोऽभिरल्यासमतारु पतीपुनःअशुभावाक्शुभाकल्याचर्चरीचर्भीसमेाय स्सनिन्दपालंभस्तत्रस्यात्सरिभाषण।आपृच्छालापस्संभाषोड जलापरस्यान्मुहर्वचः॥१८॥अनर्थकंतुपलापोविलापःपरिदे वन उल्लापाकाकुवागन्योन्योक्तिरसंलापसंकथ॥१९॥विमला पोविरुदौक्तिरपलापस्त निन्हवासुपलापःसुवचनंसंदेशात चाचिक।।१९०॥आज्ञाशिष्टिनिराशिभ्योदेशोनियोगशासने ववादोऽप्यथाहूयप्रेषणप्रतिशासन॥१९॥संविसंधास्थालापा यःसंप्रसाइभ्ये परवाअंगीकारोऽभ्युपगमःप्रतितागयस गर॥१९॥गीतवाद्यनत्सवयनाट्य तौर्यत्रिकंचतता संगीत प्रेक्षणार्थेस्मिनशास्त्रोक्तेनात्यपर्मिका॥१९३मगीतंगानदेयं गीतिगर्गापर्वमथनर्तनंगनदननुत्पन्नृतलास्यन्वाट्यचंता उच॥१९४ामंडलेनतुयनृत्यंस्त्रीणांहल्लीसकंतुततापानगोठ्या सुचतारणेवीरजयतिका स्थानमास्यस्यरंगस्स्यापूर्व . . Page #68 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश१६ रंगउपक्रमः।।अंगहारोडविक्षेपोल्यनको भिनयस्समो।।१९६।।स. चतुर्विधआहार्योरचितोभूषणादिना॥वचसावाचि कोंगेनागि कस्म लेनसात्विकः॥१९॥स्यान्नाटकेप्रकरणभण-पहमनंडिमः व्या योगस्समनाकारोविथ्यकेहामृगादति।।१९८अभिनेयप्रकारास्य र्भाषा:षट्सस्कृतारिकाः। भारतीसात्वत्तीकैशिक्यारभत्याचवृत्त यः॥१९९।। वायवादित्रमातोद्यन्तूर्यतूरस्मरध्वजः। ततवीणाप्रभू तिकतालप्रभृतिकंघन॥२०॥ वंशादिकंतुसुषिरमानमरजादिके वीणापुनर्घोषवतीविपंचीकंउकणिका॥२०१ बलकीसाथतंत्री भिःसप्तभिःपरिवादिनीशिवस्यवाणानालंबीसरस्वत्यास्तुकच्छ पी॥२२॥ नारदस्यतमहतीगणानान्त प्रभावती॥विश्वावसोरक्त यहतीतुंबरोस्तुकलावती॥२०३॥ चांडालानांतुकडोलवीणा चाडा लिकाचसाकायकोलंबकस्तस्याउपनाहोनिबंधना॥२०॥ पुनःप्रवालस्स्यात्कभरक्तप्रसवकामूलेवंशशलाकास्पात्कार लिकाकूणिकापिच॥२०॥ कालस्यक्रिययामानंतालस्माम्यम्युन जयः॥द्रतविलंबितमध्यमोघस्तन्वंधनंक्रमातू॥२०६॥ मृदंगोम रज-सौम्यालिंग्यूलकति त्रिधा स्यायश-परहोढकाभेरीदुन्दु भिरानकः॥२०७ ॥पट होऽथशारिकास्यात्कोणोवीणादिवादना भग रहास्यकरुणारौद्रवीरभयानका।।२०।।वीभत्सा इनशानावर साभावाःपुननिधास्थायिसात्विकसंचारिप्रभेदे सयाद्रति पुनः ॥२०९॥रागोनुरागोनुरति सस्तुहसनहसः॥ घर्घरोहासिका हा स्यंतबाहटरदेस्मितं॥२१॥वक्रोष्टिका थहसितंकिंचिदृश्रदां करे ॥किंचिच्छतेविहसितमट्टहासोमहीयसी।।२११॥ अतिहासस्त्वन स्यूते पहासो कारणाकतासोत्रासेलाकुरितकंहसनस्फुरदोष्ट के॥२१२॥शोकश्शुकशोचनखेद क्रोधोमन्यु पारुषा। कुलोपः प्रतिधोरोषोरुडोत्साहःप्रगल्भता॥२१३॥अभियोगोद्यमौत्रौढिस योगःकिपरेतिका अध्यवसायकस्थिवीर्यसोतिशयान्वितः ॥२१४॥भयंभी तिरातंकभाशंकासाध्वसंदरः॥भियावतचाहि रहास्यकलालमाया मस्तुहा Page #69 -------------------------------------------------------------------------- ________________ को-२ हेमचंद्रकोश १७ भयंभूपतीनांस्वपक्षज२१५॥अचन्हितोयादेदृष्टस्वपरचनजान यंकरप्रतिभयंभीमभीष्मंभयानकम्॥२१६॥भीषणभैरवपोरंदारुण चभयावहंगजुगुप्सातुणाथस्वाहिस्मयश्चित्रमड़त॥२१॥चोट्या श्वर्येशमश्शांतिशमथोपशमावपितष्णाक्षयास्थायिनो मीरसानां कारणंक्रमात्॥२१॥स्तभोजाड्यस्वेदोधर्मनिदापौपुलकःपुनःरोर मांचकंटकोरोमविकारोरोमहर्षण॥२१॥रोमोगमदूषणमुल्लसन कमित्यपिास्वरभेदस्तकल्लत्वंस्वरकम्पस्तुवेपथः॥२२॥वैवण्यका लिकाचाश्रवाष्योनेत्रांबरोदना अश्रमश्रालयस्त्वचेष्टतेत्यष्टसात्वि काः॥२२॥धृतिसंतोषस्वास्थ्यस्यादा ध्यानस्मरणस्मृतिः।मतिर्म नीषाबुद्धिधार्टिषणाक्षशिवेतने॥२२२॥प्रतिभाप्रतिपत्ताज्ञाप्रेक्ष्याचिदु पलब्धयः॥संवित्तिरसेमुरवीरष्टिरसामेधाधारणक्षमा॥२२३॥ पंडात लानुगामोसेज्ञानविज्ञानमन्यतः॥भुश्रूषाश्रवणवैवग्रहणधारणत था॥२२४॥ऊहोपोहोार्थविज्ञानन्तत्वज्ञानचधीगुणाः॥ब्रीडालर जामन्दाक्षंदीस्त्रपासापत्रपान्यतः।।२२५॥जाड्यंमौरयेविषादोव सादरसादोविषण्णतामदोमन्मोहमभेदोव्याधिस्त्वाधिसजाकरः॥ ॥२२६॥निद्राधमीलाशयनंमवेशाःस्वापसलयानन्दीमुखीस्वास हेतिस्तन्द्रासप्तन्तुसाधिका॥२२॥औत्साक्यरणरणकोलंठेआय ल्लकारती॥ हल्लेखोत्कलिकेचाथावहिस्याकारगोपन॥२२८॥शंका निष्ठोत्प्रेसणस्याचापलेवनवस्थितिःआलस्यन्तन्द्राकौसीचंह पश्चितप्रसन्नता॥२२॥ हास्प्रमोद-प्रमदोमुत्रीत्यामोसम्मदाः ॥अनन्दानन्दथूगर्बस्त्वहकारोवलिप्तताग२३ाभिमानोम मतामानचित्तोन्नतिस्मयः॥समियोहमहमिकायातुसंभावना त्मनि॥२३॥दप्पोत्साहापुरुषिकास्यादहंपूर्विकापुनः अहम्मू महम्पूर्वमित्युग्रत्वन्तुचण्डता॥२३॥प्रबोधस्तुविनिद्रत्वं ग्लानिस्तु बलदीनता॥दैन्यकापण्यश्रमस्तुकमाकेश:परिश्रमः।।२३३॥ पासापासव्यायामाउन्मादवित्तविषुवः मोहोमौढ्यचिन्ताध्यानम मर्षक्रोधसंभवः॥२३४ाराणोजिगीषोत्साहवास्यासस्त्वाकस्मिकभ Page #70 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश को.२ योअपस्मरस्स्यादावेशोनिद्रस्त्वावमानन।।२३५॥आवेगस्तत्वरित स्तूर्णिमेवेगस्संभ्रमास्त्वरावितर्कस्यादन्नयनपरामर्शविमर्शनं।। २१६॥अध्याहारस्त हो सूयाऽन्यगुणदूषणा।मृतिस्मस्थामृत्युका लोपरलोकगमोऽत्ययः।।२३शापंचत्वंनिधननाशोदीर्घनिद्रानिमीलनं ॥दिष्टोतोऽस्तकालयवसानसातुसर्वगा॥२३॥मरकोमारित्रय त्रिंशदमीस्युर्व्यभिचारिणः॥स्युःकारणानिकार्याणिसहचारीणिया निच॥२३॥इत्यादेःस्थायिनोलोकतानिचेन्नाट्यकाव्ययोगविभाचा अनुभावाश्वव्यभिचारिणसवच॥२४॥व्यक्तस्सतैविभागादौःस्था यीभावोभवेद्रसपात्राणिनाट्यधिकृतास्तत्तहषास्तभूमिकाः॥२४१ शलूपोभरतःसर्ववेशीभरतपुत्रकाधात्रीपुत्रोरंगजायाजीवोरेगाव तारकः॥२४२॥ नट-कृशाम्पीशैलालीचारणस्तुकशीलवः॥भत्रु भृपर कुंशोनटरस्त्रीवेषधारकः॥४३॥वेश्याचार्यःपीठमई सूत्रधार स्तुसूचकानान्दीतुपाठकोनत्या पार्श्वस्थ पारिपार्धिकः॥२४४॥३॥ संतिक केलिकिलोवैहासिकोविदूषकः॥प्रहासीप्रीतिदश्वाऽथपिन पल्लविको विटः॥२४॥पितात्वावुकआबुत्तभावुकौभगिनीपतौ॥भी वोविद्वान्युवराजकुमारोभर्तदारकः॥२४॥वालावासम्मर्षिआर र्योदेवीभट्टारकोनॅपः॥राष्ट्रीयोनृपतेःश्यालोदुहिताभर्तदारिका। ॥२४॥देवोकताभिषेकान्याभट्टिनीगणिकाज्जुका नीचाचेटीस रखीहतौहण्डेहन्नेहलाकमात॥२४८॥अब्रह्मण्यमबध्योक्तौज्या यसीतुस्वसान्तिकाभित्र्यपुत्रोमाताम्बाभदन्तास्सौगतादयः॥२४९॥ पूज्येतत्रभवानत्रभवाश्वभगवानपिपादाभट्टारकोदेवप्रयोज्याःपू ज्यनामतः॥२५॥ का-३॥ ॥दत्याचार्यहेमचंद्रविरचितायोनाममालायांद्वितीय कोडः॥ मर्त्यः पंचजनोभूस्मुक्पुरुषापूरुषोनरः॥मनुष्योमानुषोनानिटमनुजो मानवशुमान॥१॥बाल पाक-शिशुभिःपोतश्शावस्तनन्धयः॥पर थुको भत्तिानशया सीरकण्ठकमारकः॥३॥शिशुत्वंशैशवंबाल्यं Page #71 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश १९ वयस्यस्तरुणोयुवा तारुण्ययौवनरावयास्स्थविरोजरन्। जरीजी यातयामोजीनोऽथविस्त्रसाजराबासस्थाविरंज्यायार वर्षीयान्दशमीत्यपि॥४॥विरान्सुधीकविविचक्षणालब्धवाना तस्परुतिकट्यभिरूपधीराः।मेधाविकोविदविशारदरिदोषनाः प्राज्ञपण्डितमनीषिधप्रबुद्धाः।।५।।व्यक्ताविपश्चिमख्या चान्सन प्रवीणेतुशिक्षितः॥निमातोनिपुणोदक्षकर्महस्तमुखाकृतात्॥६ कुशलचतुरोभिजविज्ञवैज्ञानिकाःपटःछेकोविदग्धेप्रौढस्तुध गल्भत्रतिभामुखः॥णाकुशाग्रीयमतिःसूत्मदर्शीतकालधी: नः॥प्रत्युत्पन्नमतिश्राद्य पश्येद्दीर्घदासौदा हृदयालुस्सहद यश्चिटपोऽप्यथसंस्कृत व्यत्पन्न प्रतक्षापाअंतोणिस्तशास्त्र वित्॥९॥ वागीशोवापतौवाग्मीवाचोयुक्तिपटापवाकू समुरवाचा वदूको थवदोवक्तावदावदः।।१०॥स्याज्जल्लाकत्तुवाचालीवाचाटो वहगवाक्यहदोनूत्तरोदुर्गाक्कदेस्पदयाधरः॥११॥ हीनता दिन्येडमूकाने मूकोत्तवाक्श्रुतौरवणशब्दनस्तुल्यौकुचोदकुच रौसमौ॥१२॥ लोहलो स्फुटवाड्यूको वागसौम्यस्वरोःस्वर वैदिर ताविदुरोविन्दुन्दारुस्त्वभिवादकैः॥१३॥आशंसुराशसितरिकह दस्त्वनिकुत्सितः॥निराकरिष्णु क्षिनुस्त्यादिकाशीतुविक स्वर:१४ दुर्मरखेमुरवराव मुखौशक्त प्रियंवदः दानशीलस्सवदान्योवद न्योऽप्यथबालिशः॥१५॥मुढामन्दी यथाजानोवालोमातमुखोजड़ः ॥मूरश्मेिधोविवर्णातौ वैधयोमातशासितः॥१६॥देवानांप्रियजार त्माचदीर्घसूत्रश्चिरक्रियः।मन्दःक्रियासुकण्ठस्यात्कियारान कर्मसूद्यतः॥१॥कर्मक्षमोलंकीण कर्माहरतकर्मठार Hशीलःकर्माआय-भूलिकरतीक्ष्णकर्मरुत्॥१८॥सिंहसहन नःसंगःस्वतंत्रोनिरवग्रहः।यथाकामीस्वसचिवस्वच्छन्र वै . पारतः॥१९॥यहच्छारितास्वैच्छानाथवान्निनगृहाकौ॥ तत्रायत्तवशाधीनश्छन्दवन्तःपरात्परे॥२०ालक्ष्मीवाल्लेश्मणःश्री लभ्यआढयोधनीश्वराम दौविभूतिसंपत्तिलक्ष्मी श्रीनृद्धिसंप Page #72 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश २० का-३ ९ दः॥२१॥रिद्रोदुर्विधोदुस्थोदुर्गनोनिरस्वकीकटौअिकिंचनोऽधिः ॥॥पस्त्वीशोनेतापरिरढोऽधिभूः॥२२॥पतीन्द्रस्वामिनाथार्या:प्रभु ॥ तैश्वरोविभुः॥ईशितेनोनायकश्चनियोज्य परिचारकः॥२३॥डिंग सकिंकरोभृत्यश्वेटोगोप्य पराचितः॥दास प्रेष्य परिस्कदोमुनि ॥ष्यपरिकर्मिणौ॥२४॥परान्नःपरपिंडाद:परजात-परैधिताभूत कोभूति ग्वैतनिक कर्मकरोऽपिच॥२५॥सनिभृति-कर्मकरोभृति स्यानिकियःपणाकर्मण्यावेतनमूल्यंनिर्वेशोभरणंविधा॥२६॥ भर्मण्याभर्मभृत्याचभोगस्तगणिकाभृतिः॥खलपूरस्याइहकरोभा खाहस्तभारिकः॥२७॥वाविहेवैवधिकोभारेविवधवीवधीतकार: शिक्यन्तरालम्बोभारयशिविहंगिका॥२८॥शूरचारभदोषीरोविका न्तवाथकातरादरितश्चकितोभीतोभीरुभीरुकभीलुकाः॥२९॥ हस्तव्याकलौव्यग्रेकान्दिशीकोभयद्रते।उत्जिलसमुत्यिजपिजला भृशमाकले॥३०॥महेच्छेतूदटोदारोदात्तोदीर्णमहाशयाः।।महामना महात्माचरुपणस्तमितपचः॥३१॥कीनाशस्तनसुद्रकदर्यदृढम एयः॥किपचानोदयालुस्तकपालुस्करुणापरः॥३२॥सूरतोऽथदया शूकःकारुण्यंकरुणाघृणा रूपानुकम्पाउनुक्रोशहिरशरारुषा तुको॥३३॥ज्यापाटनविशरणप्रमयःप्रमापणन्निग्रन्यनंप्रमथनंक । दनानिवर्हगानिस्सूदनविशसनक्षणनंपरासनंपोज्नासनप्रशमनं प्रनिपातनंवधः॥३४॥प्रवासनोहासनपातनिर्वासनानिसंज्ञप्तिा निशुम्भहिंसाः॥निर्वापणालम्भनिसूदनानिनिर्यातनोन्मथसमाप नानि॥३५॥अपासनंबर्जनमारपिंजानिकारराकाथविशारणानि। स्युःकर्तनेकल्पनबढनेचच्छदेशघातोद्यतआततापी॥३६॥श शीर्षच्छेदिक-शीर्षच्छेद्योयोवधमर्हतिाप्रमीतउपसम्पन्नःपरेत प्रेतसंस्थिताः॥३॥ नामालेल्ययशःशेषोव्यापन्नोपगतोमृतः॥ परासस्तदहेदानंतदर्थमौर्ध्वदेहिकं॥३॥मृतस्नानमपस्नाननिर वापःपितृतर्पणचितिचिस्याचिताखल्याऋजुस्तपांजलोजसः॥ ॥३९॥दक्षिणेसरलोदारोशठस्तनिरूतो नजरेनशंसनिस्त्रिं Page #73 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश १ का ३ शपापाधूर्तस्तवंचक :॥४०॥व्यंसक कुहकोदोडानिनिकोमायिर जालिको।मायातुशठताशाठ्यकुमतिभिष्कृतिश्यसा॥४१॥कपटकै तवंदभःकूटंछोपधिश्चलाव्यपदेशोमिषलक्षन्निभंव्याजो यकु कटिः॥४२॥कुहनाभचाचवचनंतप्रतारणाव्यलीकमभिसंधा नसाधौसभ्यार्थमन्ननाः॥४३॥दोषैकहकपरोभागीकर्णेजपस्तदु जनः॥पिशुनःसूचकोनीचोरि जिहोमत्सरीरबलः॥४४ाव्यसनात स्तूपरक्तचौरस्तप्रतिरोधकः॥दस्य पाटच्चरस्तेनस्तस्कर पारिपर थिकः॥४५॥परिमोविपरास्केचैकागारिकमलिमुचाः॥य:पश्यतोह रेदर्थसचौरस्पश्यतोहरः॥४६॥चौर्य्यन्तुचौरिकारतेयंलोवत्वपहृत धनायभविष्योदैवपरोयालश्यःशीतको लसः॥४७॥मन्दस्तुन्द परिमृजोनुष्णोदक्षस्तपेशलः॥पटूस्मात्मकसूस्थानचतुराश्वास्थ तत्परः॥४८॥आसक्तःप्रवणप्रहप्रसिताश्चपरायणदातोदार स्थूललसदानशौण्डाबहुप्रदे॥४९॥दानमुत्सर्जनन्यागःप्रदेशनवि सर्जनाविहापितंवितरणस्पर्शनंप्रतिपादन।५० विश्राणनन्निईप णमपवर्जनमहतिः॥अर्थव्ययतस्सुकुलोयाचक स्तवनीयक। ५१॥मार्गको याचनवस्तकको थार्थनैषणाअनाप्रणयोया चायाचनाध्येषणासनिः॥५२॥ उत्पतिष्णुस्तूत्पतिनालेकरिष्णुश्च मंडनः॥भविष्णुभर्विताभूष्णुस्सभोवर्तिष्णुवर्तिनौ॥५३॥विसलरो विसमरःप्रसारीचविसारिणी लन्नाशीलोपत्रपिष्णुस्सहिष्णुःस मिनाक्षमी॥५४॥निति सहनसंतातितिक्षासहनक्षमाईर्ष्यालुः कुहनोक्षान्तिक्रिोधीतरोषणः॥५५॥अमर्षणःक्रोधनश्वचंड स्वस्यन्तकोपनः।बुभुक्षितस्स्यातक्षधितोजिघत्सरशनायितः॥ ५६५वभुसायामशनायाजिघत्मारोचकोरूचिः॥पिपासुस्तृपितस्तर ष्णकतृष्णातर्षांपलासिका॥५॥पिपासातवृषोदन्याधीतिःपाने यशोषण॥रसादानंभक्षकस्तुपरमरोदारआशितो॥५॥भक्तम नक्रूरमधौभित्मादीदिविरोदनः॥अशनंजीवनकंचयाजोवाजःप्रसा दन॥५॥भिस्सटादग्धिकासर्वरसायमण्डमत्रताधिजेमस्तुभ Page #74 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश २२ का३ तोस्थेनिसावाचाममासराः॥६॥श्राणाविलेपीतरलायवागूरुष्णि कापिचासूपस्यात्नहितंसूदोव्यंजनंतुघृतादिकंदातुल्यौनिला लेकशरबिसरावयपिटकः॥पूपो:पूपपूलिकातुपोलिकापोलिपूर पिकाः॥६॥पूपलाथेषत्स क्वेस्युरभ्यूषाभ्योषपोलयः॥निष्ठानंतु तेमनस्यात्करम्भोधिसततः॥६३॥धृतपूरोपृतवर पिष्टपूस्श्वघा र्तिकः॥चमसिःपिश्यतिरस्याहटकस्त्वव सेकिमः॥४॥भष्टायवाः नानाधानाचूर्णतुसत्तवः पृथुकत्रिपुटस्तुल्योलाजारस्युःपुनर सताः॥६॥गोधूमचूर्णेसमिनायवशोदेतुनिकसः।गुडइस्रसः। क्वाथ शर्करातुसितोपला॥६६॥ सिताचमधुधूलिस्तुरखंडस्तहित तिःपुनःमत्स्यण्डीफाणितंचापिरसालायांतुमानित॥६॥शिा खरिण्यथयूयूषोरसोरग्यंत सोमजागोरस-क्षीरमूधस्यस्तन्य' सवनपयः॥६॥पयस्यंघतदध्यादिपेयूषोऽभिनवं पयः॥उभेक्षी रस्यविक्रतीकिलारीकूचिकापिच॥६॥ पायसंपरमान्नचक्षीरेयी क्षीरजन्दधिागोरसवतद्घनंद्रसपत्रसमित्यपि॥१०॥घृतंहवि थमाज्यंचहविराधारसर्पिषी॥ह्योगोदोहोड़वहैयंगरीनेशरज पुनः॥७१॥धिसारतकसारंनवनीतन्नवोहतादंडाहतेकालसे यघोलारिष्टानिगोरसः॥७॥रसायनमथाझैम्बूदश्चिच्छेनसमोद . कातकंपुनःपादनलमथितंवारिवर्जितं॥३॥सापिकदाधिका सर्णिदं धियांसंस्कृतंक्रमातालवणोटकाभ्यामुदकलावणिकमर श्चिति॥७॥औदश्चितमौदपिललवणेस्यात्तलावणापैठरोष्येउ पासिद्धेप्रपस्नेतसुसंस्कृत॥पवेराखंचसिस्चभ्रपकदिना म्खुनाभृष्टामिषम्भटिस्याइति रुटकेचतत्॥६॥शूलेशूला हतमासंनिष्काथोरसकरसमोगप्रणीतमुपसंपन्नस्निग्धेमसणात कणे॥॥प्रच्छिलन्तविजिविलंबिज्जलंबिजलंचतत्भावितत वासितस्यात्तुल्येसंमृशशोधिते॥७॥कारिकका जिकमान्यामला एमालेलुषोदक कल्माषाभिषुतातिसोमशुक्ला निकुंजल ॥७९॥ चक्रधातुप्रसन्नाहरसोनकुडंगोलक। महारसं सुबीरा सौवीरं । Page #75 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश२३ म्रक्षणपुनः।।८०॥तैलंस्नेहो भ्यानचवेषवारतपस्करस्यातिति डीकंतुचुकंवृक्षामंचामचेतसे॥१॥हरिद्राकांचनीपीतानिशा झावर वर्णिनीसकसुताभिजननोराजिकारानसर्षपः।।२॥आसुरीकर ष्णिकाचासौकुस्तम्बुरुतुधान्यकंगधन्याधन्याकुधान्याकमरीचे रुष्णमूषणम्॥८॥कोलकवेल्लजन्धाञपत्तनय्यवनप्रिय।भुठी महौषधीविश्वानागरंविश्वभेषजापावैदेहीपीप्पलीकृष्णोपकु ल्यामागधीकणातन्मूलंयधिकंसर्वग्रंथिकंचटकाशिरः॥५॥ निकट्यूषणंन्योषमजाजीजीरकाकणासहस्रनेधिवाल्हीकंजतु केहिंगुरामान्यादस्पद वाट्नमशनिघसोवल्भनमभ्यं यहाराजग्धि क्षणभक्षणलेहा प्रत्यवसानंघसिराहारः॥५॥ सानावष्वाणविष्वाणाभोजनमनादनाचा वर्गानन्दन्तैज्जिहा स्वादकलेहना॥कल्यवतःप्रातराशरमधेिस सहभोजन। ग्रासोगडेस्कःपिण्डोगण्डोल कवकोगुरु:/८॥गण्डोल कवलस्तुले लाप्रातमुहिताशिता तृप्तिसौहित्यमाघ्राणमय भुक्तसमुदिन ते॥९०॥ केला पिंडोलिफेलीचस्वोदरपूरके पुनः क्षिम्भरिरात्य भरिरुदम्भरिरप्यथा॥१॥ आयूनत्स्पादौरिकोनिजिगीषारिव मिति उदरपिशाचस्सन्नीनःसर्वान्नभक्षकः।।शाकुल पिशिता श्युर न्मदिष्णुस्तून्माट्संयुतः॥गृनस्तगानस्तृष्णग्लिशलब्धोऽपि लाषुकः॥१३॥ लोलुपोलोलभौलोभस्तष्णालिशावशःस्पृहा को शाशंसाग वांछावैले हातृण्मनोरथाः॥४॥ कामोऽभिलायो भिध्यातुपरस्ले होत पुनाविनीतोविनीतस्तनिभृतःप्रस्तो पिच॥९॥विधेयोविनयस्थत्यारावावचने स्थितः।वश्यःप्रणे योधष्टस्तुवियातोष्णुधृष्णुजौ॥॥वीक्षापन्नाबिलसोऽथाधृष्ट शालीनशारदी। शुभशुभसंयुक्तरुयादयुरहंतःका मुक-कमिताकोग्नुका कामयिता भिकः।। कामनःकमनोभीक. पंचभद्रस्तुनिप्लुतः॥९॥ज्यसनीहर्षमानस्तुप्रमनादृष्टमानसानि कुर्यायोचिचेतास्तुदुरन्तर्विपरोमनाः।लामत्तेशौण्डोत्कटलीचाउ Page #76 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश २४ कस्तूरसकउन्मनाः। उत्कण्ठितोऽभिशस्ते सुवाच्यक्षारित दूषिताः ॥१००॥ गुणैः प्रतीते त्वा हतलक्षणः कृतलक्षणः॥ निर्लक्षणस्तं पाण्डु रपृष्ठत्संकुसि कोः स्थिरे ॥१०१॥ तूष्णीशीत रक्त तूष्णी को विवशोऽरिष्ट दुष्टधीः ॥ बद्धोनिगडितो नद्धःकीलितोयन्त्रित स्मितः ॥ १०२ ॥ सन्दा नितस्मय्यैतश्वस्यादुद्दानन्तु बंधनं मनो हतः प्रतिहतः प्रतिबद्धो ह तश्व सः ॥१०३॥ प्रतिक्षिप्तोऽधिक्षिप्तोऽवरुष्ट निष्कासितौसमी ॥ आत गन्धेऽभिभूतोऽपध्वस्तेन्यकृत धिक्कृतौ ॥१०४॥ निकृतस्त विप्रकृती न्यक्का रस्ततिरस्क्रिया ॥ परिभावेो विप्रकार:परापर्य्यभितोभवः १०५ अत्याकारो निकारश्र्वविप्रलब्धस्तवंचितः॥स्वप्नक्शयालुर्निद्रा लुघूर्णितेप्रचलापितः ॥ १०६॥ निद्राणश्शयित स्मुप्तो जागरू कस्त जागरी ॥ जाग स्याज्जागरणंजागराजागरोऽपिच ॥ १०७ ॥ विष्वगं चतिविष्वद्यड्देवादेव मंचति ॥ सहांचतितु सभ्यस्यात्तिर्यङ् पुनस्तिरो ऽन्वति ॥ १०८ ॥ संशयालुस्संशयितागृहयालुर्ग्रही तरि पतयालुः पातु कस्स्यात्समौ रोचिष्णु रो चिनौ ॥ १०९॥ दक्षिणा र्हस्तु दाक्षिण्यदाक्षिणी योग्य ण्डितः दापि नस्सा धितोस्तुप्रती स्यः पूजितो: र्च्छितः ॥११॥ नमस्थितोन मसितापाचितावंचितोऽ चित. पूजार्हणा सपर्यार्चा उपहार ब ली समौ ॥ १११ ॥ विकुवो वि व्हल स्थूलः पीवापीनश्व पीवरः । चक्ष्कष्य रक्तभगो द्वेष्यो। क्षिगतोऽ थांस लोबली ॥ ११२ ॥ निर्द्दिग्धोमांसल श्योपचितोऽथदुर्बलः कृशः।। क्षामः क्षीण स्तनु श्लातस्त लिनामां सपेलवाः ॥११३॥ पिचण्डिलोव हत्कुमिरत न्दितुन्दिक तुन्दिलाः॥ उदश्लेिविन विस्तु विद्याअ नासिके ॥११४॥ नतनासिकेऽवनाटोऽवटीटो बभ्रुटो ऽपिच॥रवरणा रक्तखरणसोनः कद्रः नासिकः।।११५।। खुरणारया त्रण स उन्नसस्तूग्रनासिकः ॥ पंगुः श्रोणः खलतिरक्त खल्वाट ऐन्द्र लुशिकः ॥११६॥ शिपिविष्टो बभ्ररथः काणः कनन एक दृक् ॥ पृश्विरल्पत नौ कुब्जे गडलः कुकरे कुणिः ॥११७॥ निरखर्वः खदृतेः खर्वः खर्व शाख श्र्व वामनः ॥ अकर्ण एडोब धिरोदुश्वतुद्दिन ग्नकः ॥ ११ ॥ चण्ड कां. ३ Page #77 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश२५ शिपिविष्टश्चखोडरबोरौतुरखंजकेविकलांगरतपोगंडअर्ध्वशुरू जानुकः॥११९॥ उतश्चाप्यथप्रजुप्रज्ञौविरलजानुका संतुसंज्ञी सुतजानौबलिनोबलिभस्समो॥१२० ।। उदग्रदोदंतुरस्स्यातालबार ण्डस्तपुष्करः अन्धोगवासाउत्पश्यजन्मबोधोमुखरवबाइ.१२१॥ मुण्ड स्तमुडितःकेशीकेशव केशिकोऽपिसावलिर केकरोनार भौतुंदिलदिभौ॥१२२॥आमयान्यपटुगर्लानौग्लास्नुर्विकतातुरः।। ज्याधितोऽभ्यभितो भ्यान्तोटुरोगीतुदणः॥१२॥पामन:कच्छर स्तल्यौसातिसारोऽतिसारकीवातकीवातरोगीस्थालेभलले पाणःकफी॥१२४॥ किचनेचिल्लचल्लोपिल्लोथार्शोयुगशेसः।मू र्छितेमूर्छमू लोसिधालस्तकिलासिनि॥१२५॥पित्तमायुःकाले भाबलाशःस्नेहभूःखदः॥रोगोरुजारुगातकोमायव्याधिरपाटवं१२६ आमआमयाकल्पमुपतापोगदरसमाः॥क्षयशोषोराजयक्ष्मायर भाथक्षतक्षतसवः॥१७॥कासरतसयथःपामारवस कळूर्वि चर्चिकाकण्डाकण्ट्रपनखर्नूकंड्यास्थक्षतवणः॥१२॥अरु रीम्मसणनुपरूढवणेपदंकिणलीपदंपादवल्मीकपाट्स्फोटो विपादिका॥१२९॥स्फोटकःपिडकोगण्टःपष्टग्रन्थिःपुनर्गहाचित्र स्यात्योड्रंक्रष्टंकेशप्रन्विन्द्रलुप्तक॥३०॥सिधाकिलासन्त्व सिभकोठस्तुमंडलंगगलगण्डेगण्डमालारोहिणीतुगलांकरः॥१३॥ हिवाहेकाचहल्लासःप्रतिसापस्तपीनमः॥शोथस्तुश्चयधुश्शोफे दुर्नामाझेग हराकरः।।१३२॥ उप्रच्छट्टिकाच्छविमथुर्वमनवनिमः। गुल्मेस्याटुदराथरुदावोगुदग्रहः॥१३॥गतिनाडीव्रणेदि कुरुण्डमाण्डवईने अश्मरीस्यान्मूबरुच्छेप्रमेहोबहुमूत्रता १३४ अनाहस्तनिबंधस्याइहणीरावाहिकाव्याधिप्रभेदाविद्रधिभग दरवरादयः।।१३५॥दोषजस्तभिषग्वेद्यआयुर्वेदी चिकित्सक रोग हार्यगर्दकारोभेषजंतंत्रमौषध॥१३॥भैषज्यमगदोजायश्चिकित्सा रुप्रतिक्रिया। उपचारोपचार्योचलंघनवपतर्पण।।१३७॥ जाए लिकेविषभिषक्स्वास्थवामिनाम यामहारोग्यपटूल्लाघवान कुल्या Page #78 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश२६ का.३ स्तनीरुजि॥१३॥कुसत्याविभवान्वेषीपार्श्वकरसन्धिजीवकः सत्क त्यालंकतांकन्यायोददातिसकूकुदः। ॥३॥चपलश्चिकुरोनीलोराग स्तस्थिरसौहराततोहरिद्रारागोन्यिस्मान्द्रस्निग्धस्तमेदरः॥१४॥ गेहेनगेहेशूरुपिण्डीशूरोग्निमानधीः॥स्वस्थानस्थ पररूपीगोष्ठ श्वोऽथापरिस्थितः॥१४॥आपन्नोस्थापतिपत्तिर्विपत्स्निग्धस्तवत्स लाउपाध्याभ्यागारिकौतुकदंबव्यापृतेनरि॥१४२॥जैवातकस्त दी यस्त्रासदायीतुशंकुरा अभिपनवारणार्थोकारणिकपरीक्षकः॥ १४३॥समईकरतवरदोबातीनारसंघजीविनः।सभ्यासदस्याःपार्ष द्यास्मभास्तारास्सभास्सदः॥१४४॥सामाजिकास्मभास्सव्हिसमाजःप रिषत्सदः॥परिषत्समज्यागोष्ठयोस्थाआस्था समितिघंटा॥१४॥ साईसरोज्योतिषिकोमोहनिकोनिमित्तवित दैवज्ञगणकादेशि ज्ञानिकाःतिकाअपि॥१४ोविनि के क्षणिकौनसैद्धांतिकस्तनां त्रिकालेखके क्षरपूचस्स्युिचणजीवकचंचवः।।१४७॥ वर्णिकोर लिपिकरश्वासरन्यासेलिपिल्लिविः।मविधानमषिकपिमलिनाम्बुम शीमसीin४८॥कुलिकस्तकुलश्रेष्ठीसभिकोद्यूतकारक कितवार यूतरूहसिधूर्तश्चाक्षदेविनि।।१४९॥दो कैतवस्याङ्तमक्ष वतीपण प्राशक-पाशको क्षश्वदेवनस्तत्पणाग्लहः॥१५॥अष्टा पदेशारिफलशारशारिश्चखेलनी।परिणायस्तशारीणान्नयन स्यात्समंततः॥१५१॥समाव्हयःप्राणियुतंव्यालग्राह्यहि तुंडकः॥ स्यान्मनोजवसस्ताततुल्यश्शास्तातुदेशकः॥१५२॥सुस्तीपुण्य वान्यन्योमित्रयुमित्रवत्सलः॥क्षेमेकरो रिष्टतातिशिवतातिशि बंकरः॥१५३॥श्रद्धालुरास्तिकाश्राद्धोनास्तिकतद्विपर्ययवैिरंगि कोविरागावीतदंभरवकल्कनः॥१५॥प्रणायोसंमतोन्वेशन पद्यथसहासमः॥शक्तप्रभूष्णुर्भूनातस्त्वाविष्टशिथिल लथः ॥१५५॥संवाहकोंगमस्यान्नटनीवस्तनिष्कलः आसीन उपवि एस्स्यादुईऊईन्दमस्स्थितः॥१५६॥अवनीनोऽध्वगोऽध्वन्यः पान्यापथिकदेशिको प्रवासीतहणोहारि-पाथेयसबलंसमे॥१५॥ Page #79 -------------------------------------------------------------------------- ________________ हेमचंद्र कोश २७ कांजू जंघालो तिज वोजंघा करिको जांधि को ज वी ॥ जवन स्त्वरिते वे गेर पोरंह स्तर सस्यदः॥१५८ ॥ जवो वा जःम सरश्वमंदगामी तुमंथरः॥ कामंगाम्य नुगामी नोत्यन्तिको अत्यन्तगामिनि ॥१५९॥ सहायोऽभिचरोनोश्वजी विगामिचर युवाः । सेवकोऽथ सेवाभक्तिःपरिचर्य्यप्रसादना ॥ १६० ॥ शुश्रूषाराधनेोपास्ति वरिवस्यापरिष्टयः ॥ उपचारःपदात्तिस्तपत्तिः प ङ्गःपदातिकः ।। १६१ ॥ पादातिकःपादचारी पदाजिपदिकावपि ॥ सरः पु रोयतोऽग्रेभ्यः पुरस्ता गमिगा मिगाः॥ १६२॥ प्रष्ठोऽथावेशिका गन्तुष घूर्णोऽभ्यागतो तिथिः। प्राघूर्णिकेशावेशिकमातिथ्यं चाति थेय्यपि ॥ १६३॥ सूर्योद] रक्तस सम्प्राप्तो यस्तु । स्तंगते तिथिः ॥ पादार्थ पाध मर्घार्थमर्थ्य वा र्घ्यथ गौरवं ॥ १६४॥ अव्युत्थानं व्ययकरक्त स्यान्नगम स्मृगरुन्तुदः ॥ ग्रामे यकेतु ग्रामीणग्राम्यैालो को जनः प्रजाः ।। १६५० स्यादामुष्यायणोः मुष्यपुत्रः प्ररख्या तवशृकः॥ कुल्यः कुलीनोऽभिजा तः कौलेयक महाकुलैौ ॥१६६॥ जा रयोगोत्रन्तु संतानोऽन्ववायोः भिन नकुलं ॥ अन्व योजननंवंशः स्त्री नारीवनिताब धूः ॥ १६७॥ बसामी मेतिनी वा मावर्णिनीमहिलाबला।। यो पायो षिद्विशेषास्तकान्त भीरुतिविनी ॥१६८॥ प्रमदासं ट्रीरामारमणी ललनांगना ॥खगु णेनोपमानेन मनोज्ञादिपदेन च ॥ १६९॥ विशेषिनांगक मस्त्रिीयथा तरललोचना । अलसेक्षणामृगाक्षीमत्तेभगमनापिच ॥ १७० ॥ बामार क्षी सुस्मिताद्यास्तमान लीलास्म रादयः॥ लीला दिला सो विच्छित्ति द्विवेोकः किल किंचितं ॥ १७१ ॥ मोट्टा यि तंकुद्धमितं ललितेरिहृतेत था।। विभ्रम श्वेत्यलंका रास्स्त्रीणां स्वाभाविका दश ॥ १७२॥प्रागल् भ्यौदा माधुर्यशोभा धीरत्वकांतयः। दीप्तिश्वा यत्न जाभाव हा बहे लास्त्र योगजाः ॥ १७३॥ सा कोप नाभामिनी स्पाच्छेषामत्ताचचाणि नी ॥ कन्याकनी कुमारीच गौरीतुन ग्नि का रजाः ॥ १७७॥ मध्यामातु दृष्टरजास्तरुणी युवती श्वरी ॥ तलुनी दिक्करी वयोपतिंब रास्व बरा ॥१७५॥ सुवासिनी वधूटी स्याच्चिरं व्ययस धर्मिणी॥पत्नीसहचरी पाणिगृहौनी गृहिणी गृहाः ॥१७६॥ दाराः क्षेत्रवधूर्भाय नी जागा Page #80 -------------------------------------------------------------------------- ________________ क्षेमचंद्रकोश परिग्रहः॥हितीयोढाकलत्रनपुरंधीतकदविनी॥१७७॥१९ जावतीभ्रातुर्जायासूनो स्नुषाजनीवधूः।भ्रातृवर्गस्ययाजाया यातरस्ता परस्परं॥१७॥वीरपत्नीवीरभार्याकलस्त्रीकुलपार रालिका प्रेयसीयिताकान्तापाणेशावलभात्रिया॥१७॥४॥ दयेशपाणसमावेष्ठाप्रणयणीचमा॥प्रेयस्याया:पुसिपत्यौम तीसेक्तापतिर्वरः।।१८०॥विवोढारमणोभोक्तारूच्याबरयितायाः जिन्यास्ततस्यास्सहृदोविवाहापाणिपीडन॥१८॥पाणिग्रहण महाहउपायामयमावपिदिारकर्मपरिणयोजामातादहितः पतिः॥१२॥उपपतिस्तजारस्याङ्कनङ्गोगणिकापतिःजिम्प तीदम्पतीभार्यापतीमायापतीसमाः॥१३॥ मौतकंयुतयोई यं सुदायोहरणतत्॥रुताऽभिषेकामहिषीभोगिन्योन्यानपत्रि यः॥१८॥सैरंध्रीयान्यवेश्मस्थास्वतंत्राशिल्पजीविनी॥असि झ्यन्तःपुर प्रेष्यातीसचारिकसमे॥१५॥प्राज्ञीप्रतापजानेत्यां प्राज्ञातुप्रज्ञयान्विती।स्यादाभीरीमहाशूद्रीजातियोगयोस्समे ॥१८॥युज्याचाग्योचार्याणीमातुलानीतुमातुली॥उपाध्या या न्युपाध्यायीसत्रिय्याचशूद्यपि॥१७॥ स्वतआचार्याशूद्रावस त्रियाक्षत्रियाण्यपि॥उपाध्याय्युपाध्यायास्याााण्यापुनः समे॥१८॥दिधिषूस्तपुनर्भूहिरूढास्यादिधिषःपतिः॥सतहिजो दिधिषर्य्यस्यस्यात्सैवगहिनी॥१८९॥ज्येष्ठेऽनूढेपरिवेत्ताऽनुजो दारपरिग्रही।तस्यज्येष्ठ परिवित्तिर्जायातुपरिवेदिनी।।१९०॥षर स्यन्तीकामुकीस्यादिच्छायुक्तातुकामका रुतसापनिकाध्यूढा विविन्नाथपतिव्रता॥१९१॥एकपत्नीसचरित्रासाध्वीसत्यवतीत्व रीअलीधर्षिणीबन्धक्यवनीताचपांमुला॥१९॥स्वैरिणीकुल सायातियापियंसाभिसारिका। वयस्यालिस्सरवीस धीच्यशिश्चीत शिशुविना॥१९३॥पतिवत्नीजीवत्पतिर्विश्वस्ताविधनासमे।निर्वी रानिष्पतिसुताजीनंतोकातुजीवनः।।१९४॥ नश्यत्प्रसूतिकानन्द रसश्मश्रुनरमालिनी।कात्यायिनी त्वईराकाषायसनाधवा १९५ Page #81 -------------------------------------------------------------------------- ________________ को.३ -4 हेमचंद्रकोश२९ श्रवाभिक्षकीमुंडापोरातुस्त्रीनलक्षणासाधारणस्त्रीगणिका वेश्याम रापणांगना। १९६॥भुजिष्यालंजिकारूपाजीवावारवधूः नासावारमुख्याथानन्दीकुट्टनीशंभलीसमाः॥१९७॥पोटाबोटा चचेटीचदामीचकुटहारिकासनिग्नातुकोटवीरापलिङ्गपथरज स्खला।।१९८॥पुष्यवस्यविरात्रेयास्त्रीधर्मिणीमलिन्यत्री उदक्या ऋतुमतीच पुष्यहीनातुनिष्कला॥१९॥राकातुसरजाःकन्यास्त्री धर्माःपुष्पमालवारजस्तकालस्तऋतुःसुरतमोहनरत॥२०॥ संवेशनसंपयोगसंभोगश्चरहोरतिः॥ग्राम्यधर्मोनिधुवनंका मकेलि पशुक्रिया॥२०१॥व्यवायोमैथुनंस्त्रीपंसोईरमियनंचतत् ॥अंतर्वत्नीगर्विणीस्यागर्भवत्युदरिण्यपि॥२०२॥आपनसत्त्वा गुर्वीच श्राद्धालुहोहदान्वितापविजाताचपजाताचजातापत्यावर तिका॥२०३॥गभस्त गरभोभ्रूणोदोहदलक्षणांचसः।।गर्भाशयोज रायूल्वेकललोल्वेपुनस्समे॥२०४॥दोहरन्दौर्हृदंश्रदालालसासू तिमासितावैजनोविजन प्रसवोनन्दनःपनः॥२०॥उदहोगात् मजस्सूनस्तनयोदारकःसुनः॥ पुत्रदुहितरिस्त्रीत्वेस्तोकापत्यं प्रसूतयः॥२०६॥तुक्षोभयोर्धात्रीयोधातव्योचातुरात्मने। स्वस्त्रीयोभागिनेयश्चनामेयःकुतपश्वसः॥२०७ानप्लापौत्र-पुत्र पुत्रोदौहित्रोदुहितुस्सुतः॥प्रतिनताप्रपौत्रस्स्यालसुत्रस्तपरः २:॥२०॥पैतसपस्यात्तृष्वस्त्रीयश्वपितृष्वसः॥मातवस्त्री यस्तकमातृष्वसम्मतिष्वसेयवत्॥२०९॥वैमातजोवैमात्रेयो? मातुरोहिमालजः॥सत्यास्ततनयेसंमातुखद्रमातुरः॥१०॥ सौभागिनेयकानीयौसुभगाकन्ययोःसुतौ पौनर्भवपारस्वैणेर यौपुनर्भूपरस्त्रियोः॥२१॥दास्योदासेर दासैयौनाटेरस्तुनदी सुतः॥बन्धुलोबान्धकिनेयः कोलटेरोऽसतीसुतः॥१२॥ सतुको लटिनेयत्स्यायोभिक्षुकसतीसुतः॥हावयेतोकोलटे यौक्षेत्रनो देवरादिजः॥१३॥स्वजातेलौरसोरस्यौमतेभलरिजारजः।।गोलर को थामतेकडोभातातस्यात्सहोदरः॥२१४॥समानोदर्म्यसोदर्य Page #82 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश ३० का सगर्भसहजाअपि। सोदरश्वसतुज्येष्ठस्स्यात्पिन्यःपूर्वजोऽग्रजः२१५. जघन्यजेयविष्ठस्याकनिष्ठोऽवरजोनुजः॥सयवीयान कनीयोश्चपि, राज्यश्यालमातुलाः॥१६॥पितुःपत्न्याश्चमातुश्चभ्रातरोदेवदेवरोगदे वाचावरजेपत्यामिस्तभगिनीस्वसा॥२१७॥ननान्दातुस्वसा परसु भनन्दानन्दिनीयपिज्येष्ठापत्यारतभगिनीज्येष्ठश्च कुलीचसा।। ।।२१८॥ कनिष्ठापालिकाहालीयंत्रिकाकेलिकनिका केलिट्रेवःपरी हास-क्रीडालीलाचनर्माच॥२१॥ देवनंकहनखेलाललनंवर्करोपि चावाचजनकस्तानोबीजीजनयितापिता॥२२०॥पितामहस्तस्यपि तातपिताप्रपितामहःामातुर्मातामहायेवमाताम्बाजननीप्रसू:२२१ - सवित्रीजनयित्रीचक्रमिलातुबह सः॥धात्रीतुस्यादपमाताबीरमा तातुवीरमः।।२२।।पशूम्मीतापतिपल्यो ग्यपुरस्ततयोःपितापि तरस्तापितर्वेण्यामातुर्मातामहाकुले॥२२३॥पितरौमातापितरौमा तरपितरैपिताचमाताचाश्रूश्वशुरौम्यशुरौपुत्रौपत्रश्चदुहिताच ॥२२४॥ भाताचभगिनीचापिभ्रातरावथवीधरः।स्वोज्ञातिरश्वजने वन्धुस्सगोत्रश्चनिजःपुनः॥२२५॥आत्मीयत्वस्वकीयश्वसपिंड स्तुसनामयःगततीयाप्रकृतिःपण्डःषण्डकीयोनपुंसकं॥२२६द्रि यायतनमाविग्रहोक्षेत्रगावतनभूघनास्तनूः॥मूर्तिमत्करणकाय मूर्तयोवेरसंहननदेहसंचराः।।२२७॥धनोबन्धःपुरंपिण्डोवपुःपुज लवणीलेवरंशरीरेस्मिन्नजीवेकणपंशवः॥२२॥ मृतकंसें . उकलल्यौलपशीर्षक्रियायुजिावयासितुदशः पायामामुद्रन्देह लक्षण।।२।।स्कदेशेप्रतीकांगावयवापधनाभपि।उत्तमांगशिरो मूमिौलिमुस्तकमंडके ॥२३०॥ दरांगकरणवाणंशीर्षमस्तकमि त्यपिणतज्ना: केशास्तीर्थनाकाचिकुरा तलाकचाः॥२३१॥वाला स्स्यस्तत्सरा:पाशोरचनाभारउच्चयः॥ हस्त-मसकलापकेशभू यस्त्ववाचकाः॥२३२॥अलकस्ता कर्करालारवरवरचूर्णकुंतलः। सतुभालेभ्रमरक कुरुलोभ्रमरालकः॥२३३॥धमिल्लस्सयंता केशा के शवेशेकवर्यथावेणि प्रवेणिशीर्षण्यशिरस्यौविशदेकचे॥२३॥के Page #83 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश ३१ को. शेषुवम॑सीमंतःपलितपोडरस्कचः।चूडाकेशीकेशपाशीशिरवाशिव डिकासमाः।।२३॥साबालानांकाकपक्षशिशरवण्डकशिरवांडको। तुण्डमास्यमुखंवक्रलपनंवदनानने॥२३६॥ भालेगोध्यलिकाली कललाटानिश्रुतौरवः॥शब्दाधिष्ठानपैनूषमहानादध्वनिग्रहाः॥ ॥२३॥कर्ण श्रोत्रंश्रवणंरचेश्नकर्णशाली पालिस्तकर्णलति काशखोभाल श्रवोतरे॥२३॥चसरक्षीक्षणनेत्रनयनंदृष्टिरंबक लोचनंदर्शनंदक्कतत्तारातुकनीनिका॥२३९॥ वामतुनय सौम्यमा नवीयं तदक्षिणाबसौम्येऽक्षिण्यनक्षिःस्यादीक्षणतुनिशमन॥२४० निभालनेनिशमनंनिध्यानमवलोकना दर्शनंद्योतननिर्वर्णनंचाथा ईबीक्षणं॥२४१॥अपांगदर्शनकास कटासोऽक्षिविकूणिता स्य दुन्मीलनमन्मेषोनिमेषस्तनिमीलन॥२४२॥अणोर्वाह्यान्ताव पाडौचूरूईरोमपद्धतिः।सकोपभूविकारेस्शभ्रुधूमपराकुदिः।। ॥२४३॥कूच कूर्पध्रुवोर्मध्येपश्मस्या नेत्ररोमणि गन्धज्ञानासि कानासाघ्राणघोणाविकूणिका।।२४४ाननर्कसकसिपिन्योटोध रोरन्छ दगदतवस्त्ररतस्त्रान्तोसकणीअसिकन्वयः।।२४५॥ अ मिकाध सुचिबुकंस्याहल्लसवणः परः॥गल्लात्परःकपोलश्वपरोन ण्ड-कपोलॅतः।।२४ाततोहनुश्मश्रुकूर्चमास्यलोमचमासरी। दाठिकादष्ट्रिकादाबादंदाजम्भोरिनारदाः॥२५॥रदनादशनाता शस्वादनमल्लकाः॥राजदेतौतुमध्यस्थाबुपरिश्रेणिकौक्वचित्।।२४ रसज्ञारसनाजिव्हालोलातालतकाकासधाश्रवा घटिका चलखि कागलशुडिका॥२४९किंधराधमनिग्रीवाशिरोधिध्वशिरोधरा सात्रिरेखाकंबुग्रीवावर्घारासकाटिका॥२५०॥ कस्तुकन्धराम ध्यंजकपाश्रीतुवीतनी ग्रीवाधमन्यौपाग्नीलेपश्चाना ऐकलेहि के॥२५१॥गलोनिगरणःकण्ठ-काकलकस्ततन्मणि साभुज शिरस्कन्धोजत्रुसन्धिहरे सगः।।२५२॥भुजोवा हु प्रविष्टोदोर्बोहा थभुजकोटरः॥दोर्मूलखण्डिक कक्षापार्श्वस्यादेतयोरधः॥२५३।।क फोणिस्तुभुजामध्येलकणिकपरश्चसः॥अधस्त स्यामणिबंधास्त्र Page #84 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश ३५ का०३ कोष्ठस्स्यात्कलाचिका॥२५४॥प्रगण्ड-कूपरस्यांतःपंचशालश्शय स्समाहिस्तःपाणिःकरस्यादौमणिबन्धोमणिश्वसः॥२५५॥ क रभोरमादाकनिष्ठंकरशारवांगुलीसमे।अिंगलिश्वाइलोंगुष्ठस्तर जनीतुप्रदेशिनी।।२५६।।ज्येष्ठातुमध्यमामध्यासावित्रीस्यादन? मिकाकनीनिकातुकनिष्ठावहस्ताहस्तपृष्ठतः॥२५॥कामांकुशो महाराजःकरजोनवरोनरवः॥करकोनजाकेटःपुनर्भवपुनर्नवी ॥२५८॥प्रदेशिन्यादिभिस्माईमंगष्ठेविततेसति।प्रादेशतालगो कर्णनितस्तयोयथाक्रम।।२५९॥ प्रसारिताडलोपाणौचपेटःप्रतल स्तलाघहस्तस्तालिकस्सालसिंहतालस्ततौयुतौ॥२६॥संपिडि तोगुलिपाणिर्मुष्टिर्मुस्लपविणसंग्राहश्वाईमूष्टिस्स्यात्तव दिक कुन्नितःपुनः॥२६॥ पाणिःप्रसतःप्रसतिस्ती युतानंजलिःपु नःप्रसुतेतुनलाधारगण्डषलुकलुः॥२६॥हस्तःप्रमाणिर कोमध्येमध्यमांगलिकूपरीवरमुष्टिर सौरनिरनिनिष्कनिष्ठि कः॥२६॥ल्यामच्या सामन्यग्रोधास्तिर्यग्बादप्रसारितौ॥3वीक तभुजापाणिन्नरमानन्तुपौरुष।।२६४॥ त्यसमात्रास्तजान्वादे स्तत्तदन्मितारीढकाप्रबंशरस्यासठतचरमंतनोः॥२६५॥ पूर्वमा गउपस्योक कोडउत्संगद्वत्यपिाकोडोरोहृदयस्थानवसोवत्सोभु जोतरा।२६६॥ स्तनोतरंहतहरयत्नौकुचोपयोधगाउरोजौचचूर चुकन्तुस्तनान्तशिखामुराः।।२६॥तुन्दन्तुन्टिगर्भकुक्षीपिचर ण्डोजठरोगा कालखंड कालररोजंकालेयंकालकेयरुत्॥२६॥ दक्षिणेतिलककोमवातरक्तफेनजः॥पुष्पस स्यादथक्षीहागुल्मी अन्तुपुरीततिः॥२६९॥रोमावलीरोमलतानाभिस्स्यात्तुदपिका। नाभेरधोमूत्रपुटव स्तिमूत्राशयोऽपिच॥२७॥मध्यो दलग्नविल ग्नमध्यमोध्यकटःकटिः श्रोणि कलयंकटीरकांची परंककुम ती॥२७१॥ नितंबारोहौस्त्रीकदया पवाज्जधनमग्रतः॥ त्रिवश्या धस्तत्यायकूपकौतुकारे॥२७२॥पूतौसिजौक टिप्रोथौवरांगतु च्युतिबेलिभिगोऽपत्यपयोयोनिःस्मरान्मन्दिरकृपिके॥२७३॥ Page #85 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश३३ स्त्रीचिन्हमथपुश्चिन्हमेहनशेफशेफसी॥शिश्नमेढ़-कामलनालिंग चत्यमप्यरः॥२७४।गुहांधजननोपस्यौगुह्यमध्यागलोमणिः॥सी बनीतधःसूत्रम्यादंडपेलमंडेकः॥२५॥मकोंडकोपोरषणोपानं पायर्गदेच्यतिः। अधोमर्माशकरंत्रिबलीकवलीआप।२७६॥ विपतुमहावीज्यमन्तरामुष्कवक्षणाकुरुसन्धिर्वक्षण स्यात्सर क्थ्यरुस्तस्यपर्वतु॥२१॥जानुर्नलकीलोहीवानपदादागोऽस्य मन्दिर कपोलीत्वग्रिमानंघात्रसतानलकिन्यपि॥२७८॥ ॥॥ प्रतिनं घावग्रजंघापिंडिकातुपिचिंडिका। गुल्फरतवरणग्र थिपटिकोघण्टकोपुरः॥२७॥चरण क्रमश:पादःपघिपालनः क्रमः॥पादमूलंगोहिरेस्यास्पाणिस्तधुटयोरधः॥२८॥पादाप्रप दक्षित्वंगुष्ठाडु लिमध्यतः॥कूर्चक्षिपस्योपयूहिस्कन्धाकूर्चशि रसमे॥२८॥तलहृदयंतुतलमध्येपादतलस्यतत्पतिलक काल कापिजडलस्तिलकालकाशशरसासड्यासमेदोऽस्थिमज्ज शुक्राणिधातवः सप्तैक्दशवकषारोमत्वकरना विवादार! रसहारतेजोऽग्निसंभवःषड़सासवः॥आत्रेयो सक्करोधातुघन मूलमहापरः॥२४ारतंरुधिरमाग्नेयविस्त्रतेजोभवरसाताश णितंलोहितमसक्वासिष्टेमाणासुरारि८५॥ क्षतनमासकार्य्य लंमांसपललजाइलारक्तालेजोभवेकज्यंकाश्यपतरसामिषे॥२८६ मेदस्तूत्पिसितंकीनंपलम्पेशास्तुनालता॥बुक्काहतहदयंकासु रसंचतंदग्रिम।।२८७॥ शुष्कबजरसुनतश्यायेपुनःसमे मेदोऽस्थि सपामासातेजोजेगौतमबसारि॥गोदतुमस्तकस्नेहोमस्ति कोमस्तलुंगकः॥अस्थिकुल्यभारद्वाजमेदस्तेजश्नमज्नरुत्॥२८९ मांसपित्तं वदयिनकर्करोदेहधारक मेदोजकीकसंसारंकरोटि-शि रसोरस्थनि॥२९॥कपालकपरीतल्यौपृष्ठस्यास्थिकसेरुकाशा वास्थनिस्यानलकंपाचस्थिवक्रिपर्युके।।२९१॥शरीरास्थिकरक स्यातकंकालमस्थिपञ्जर।मज्जातुकौशिकःशुक्रकरोऽस्थःस्नेहस म्भव॥२९॥शुकरेतोबलंबीर्येबीजमजसमड़वाआनन्दधभव Page #86 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश३४ का३ स्त्वमिन्द्रियकिवर्जित॥२३॥पौरुषप्रधानधातुोमरोमतनूरु हालकविश्चादनीकृत्तिश्चमीजिनममुग्घर।।२९४ावस्नसातुर नेसास्वायुर्नाड्योधमनयाशिराः।कण्डरातमहारनाथर्मलकिई तदक्षिजरिस्पादषीकादूषिकाजैकलिकपिष्टिकायुनः।दत्य कार्यान्तुपिजूम-सिधाणोघोणसंभव।२९६॥सणीकास्यन्दिनीला लास्यासवःकफकूचिका मूवस्तिमलमैह प्रस्त्रयोन जलस्रवः ॥२९॥पुष्पिकातुलिंगमलेविनिष्ठावस्करःशकृतागूथंपरीषर शमलोच्चारीवर्चस्कवर्चसी॥२९८॥वेषोनेपथ्यमाकल्प परिक भोगिसंस्क्रिया।उतनमत्सादनमगरागोविलेपन२९॥चा चिक्यसमालभनंच स्यान्मंडपुनः।।साधनप्रतिकर्ममार ष्टिस्यान्मार्जनामजा॥३०॥वासयोगरतचूर्णस्यात्विष्टानःपट बासकः॥गंधमाल्यादिनायस्ता संस्कार सोधिवासन॥३०१॥नि वैशउपभोग:स्यात्नानंसवनमान कप्पूरागुरुककोलकस्तू रीचन्दनद्रवैः।३०२॥ स्याद्यसको मिवर्तित्रानुलेपनी॥ चन्दनागुरुकस्तूरीकुंकुमैस्तुचतुरसम॥३७३॥ अगर्वगुरुराजा हेलोहंकृमिजवंशिक अनार्यजनोकचमङ्गल्यामल्लिगंधि यंत्॥३०॥कालागुरुकालतुण्ड श्रीखण्डरोहण द्रमः॥ गन्धर सारोमलयजेचन्दनेहरिचन्दन॥३०॥ तलपर्णिकगौशीर्षोपत्रा गरक्तचन्दनंाकुचन्दनंताम्रसाररञ्जनंतिलपर्णिका।।३०६॥ जार तिकोशंजातिफलंकरोहिमवालुका॥धनसारःसिताभ्रश्चन्द्र थमृगनाभिजा॥३०॥मृगनाभिगमद कस्तूरीगन्धधूल्य पि॥काश्मीरजन्मघुसणवणेलोहितचन्दन॥३०॥ वाल्हीककुकु मंवन्हिशिरवंकालेयजागडे शंकोचपिशुनरक्तं धीरयीतनदीपने ॥३०९॥ लवंगदेवकसमश्रीसंतमयकोलकंककोलककोशफ लंकालीयकंतुजायकं॥१०॥यक्षधूपोबहुरूपःसालवेष्टोऽग्निव ल्लभः॥सर्जमणि सर्जरसो रालःसर्वरसोऽपिच३११ धूपोरक्षात् कृत्रिमाञ्चतुरुष्क सिल्हपिण्डकोपायसस्तयमधू Page #87 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश३५ का ३ प:श्रीवासःसरलद्रवः॥३१२॥स्थानातस्थानांतरंगच्छन् धूपोगन्ध पिशाचिका स्थासकस्तहस्तबिंबमलंकारस्तभूषणं॥३१३॥परि काराभरणेचचूडामणि शिरोमणिः॥नायकस्तरलोहारान्तर्मणि करपुनः॥३१४ा मौलि किरीटकोटीरमुष्णीषषष्यदामतामू द्धिमाल्यं मालास्त्रकस्वगर्भकाकेशमध्यगं॥३१॥प्रनष्काश स्वालंबिपुरोन्यस्तललामकतिर्यग्नासिबैकसंपालेबमृजुलर वियत॥३१॥सन्दौरसनागफास्त्रन्यनग्रंथनसमाः॥तिलकेत मालपत्रचित्रपइविशेषकाः।३१॥आपीडशखरोत्सावितसा शिरस: स्त्रजि उत्तरोकर्णपूरेऽपिपत्रलेखातुपत्रतः।। ३१ भंगवालीलतागु ल्यापपाश्याललाटिका।बालपाश्यापारितथ्याका काकर्णभू षण॥३१९।। ताई कस्तताइपत्रकंडलकर्णवेशकमा उत्क्षितिकोतु कर्णान्दुर्बालीकाकर्णपृष्गा॥३२०॥ोवेयकंकण्ठभूषालंबमानाल लन्तिकापालंबिकारताहेम्बोरूसूत्रिकातुमौक्तिकै ।।३२१॥हा रोमुक्तातःपालम्बस्नकलापावलीलता॥देवच्छन्दःशांसाष्टेलिन्द्र च्छन्दस्सहस्रक॥३२२।। तदईविजयच्छन्दोदारस्त्वष्टोत्तरशतान ईरश्मिकलापो स्यहादशल माणवः।।३२३॥ दिदिशाईगुच्छ स्यात्पचहारफलताः॥अईहारश्चतुःषष्टिगुच्छमाणेवमन्दराः३० अपिगोस्तनगोपुच्छावईमईयथोत्तमाइतिहारयष्टिर्भदादेकान ल्येकयष्टिका॥३२५॥ कण्ठिकाप्यथनसत्रमालातत्संरख्यमौक्तिके ॥केयूरमगदंबाभूषाथकरभूषण।।३२६॥ कटकावलयंपारिहा व्वापौतुक कणाहस्तसूत्रप्रतिसरऊर्मिकावड लीयकं॥३३१ साक्षराङ्कलिमुद्रासाकटिसूत्रन्तुमेखलाकलापारसनासारसन कांचीचसप्तकी॥३२॥सारखलंपुस्कटीस्थाकिंकिणीसुद्रघंटिका नूपुरन्तुनुलाकोटि-पादतःकटकांगदे॥३२॥मजीरहेसकंशिर जिन्यंशुवस्त्रमंबसिंचयोवसनंचीरालादीसिक्वेलवाससी। ॥३३॥पटातोंचूलो स्यातोवर्निलिवतशाः॥पत्रोणधौलको र शेयमुष्णीषोमूईवेष्टने॥३३१॥ तत्स्यादहमनीयंयौतयोर्वत्र यो Page #88 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश३६ को. युगं त्वक्फलकृमिरोमभ्यस्संभवत्वाचतुर्विध॥३२॥क्षोमका , यसकौशेयरोकवादिविभेदतः।क्षौमंदुकूलदुगूलस्यात्कापास न्तवाद।।३३३॥ कौशेयंक्रमिकोशोत्यसकवमृगरीमजाकंबलःपु नरुर्णायुराविकौरभरल्लकाः॥३३४॥ नववासो नाहतस्पातन्त्रक नि-प्रपाणिचापच्छादनत्रावरणसंन्यानंचोत्तरीयकै॥३३५॥वैकर दयघावरोत्तरासंगौतहतिकापिचविराशिस्स्थूलशादिरस्यात्परि धानन्वधोशकं॥३६॥अन्तरीयंनिवसनमुपसज्यानमित्यापित हुन्थिरुच्चयोनीवीवररत्र्यसकांशुक॥३३॥चण्डातकंचलन कैचलनीतितरस्त्रियाः।।चोलकच्चलिकाकासकाक्षिकाचर कंचक॥१८॥शाटीचोव्यथनीशारोहिमवातपहाशुके।कच्छाक ब्लाटिकाकक्षापरिधानापरांचल।।३३९॥कक्षापटस्तकौपीनंस मौनतककर्पटीशनिचोल प्रच्छरपोनिचलनोत्तरछ।३४० उत्सवेषसुहृद्भिर्यदूलादाकृष्यगृह्यतेविरून माल्यादिततूर्णपा पूर्णानकंचतत्॥३४१॥ तत्तुस्यादाप्रपदीनच्या मोत्याधपदहिय नाचीवर भिसुसंघाटीनीर्णवस्त्रपटाच॥३४॥शाणी गोणी छि बस्त्रेजलाकिन्नवाससिापठस्तिकापरिकर पर्य्यक श्वा वसस्थिका॥३४३ कथेवर्णापरिस्तोमप्रवेणीनवतास्तराः॥अप टीकाण्डपरास्यात्प्रतिसाराजवन्यपि॥३४४॥तिरस्करिण्यथोल्ले। चोवितानकदको पिचपचन्द्रोदयस्थूल दृष्येकणिकापरकुटापि ।।३४५|| गुणालयनिकायस्यात्संस्तरवस्तरोसमोनिल्पायाश यनीयंशयनंतलिनंचतत्॥३४॥ मंचमंचकपये कपल्यंका रख वयासमाः।उच्छीर्षकमुपाडगनवापालेपतहः॥३४७ ॥ प्रतिया हेमुकुरात्मदर्शादर्शास्तदर्पण।स्याइनासनमासन्रीविष्टर पीत मासन॥३४॥कशिपु जानालादाबौसीरंशयनाशने लाक्षाद मामयोगक्षारडमातापलंकषा॥३४९॥जतुक्षतघ्रालमिजायावा लताततसः।अंजनंजलीपात्रदीपकज्जलध्वजः॥३५॥ स्नेहप्रियोगमणिशाकर्षोदशेन्धनः॥न्यजनतालतेतहवित्र Page #89 -------------------------------------------------------------------------- ________________ का-३ ইসলুক্কায় ২০ मृगचर्मणाम३५१॥आलावर्तन्तुवस्वस्यककृत केशमार्जन।प्रसा धननाथबालक्रीडनकेगडोगिरि॥३५२॥गिरियकोगिरिराऊस मौकण्डुकगेण्डकोराजारापृथिवीशकमध्यलोकेशभूभृतः॥ ॥३५३ महीक्षित्पार्थिवोमूहभिषिक्तोभूप्रजानृपः॥मध्यमोम डलाधीशःससम्राशास्तियौनृपान।। ३५४॥ यस्सर्वमण्डलस्येशो राजसूयंचयो यजताचक्रवर्तीसार्वभौमस्तेनुहादशभारते॥३५५ आपभिर्भरतस्तत्रसगरस्तसुमित्रभूः।।मघवावैजयिरथाश्यसेन नृपनन्दनः॥३५६॥ सनत्कुमारो यशान्तिकुन्युररोजिनाअपि। भूमस्तकार्तवीर्य पद्म पद्मोत्तरात्मनः॥३॥ हरिषेणोहरिस तोजयोविजयनन्दनः॥ब्रह्मसनब्रह्मदत्त सवैचेस्वाकुवंशजोः॥ ३५॥ प्रजापत्यस्त्रिपृष्ठोयदिपृष्ठोब्रह्मसंभवः॥स्वयंभूस्ट्रतन यस्सोमभूःपुरुषोत्तम३५९॥शैवि-पुरुषसिंहो थमहासीरस्समु अवास्यासुरुष पुण्डरीकादत्तोऽग्निसिंहनन्दन:४२६०॥ नाराय गोदाशरथिःकृष्णस्तवसुदेवभूः॥वासुदेवाअमीष्मनक्शुक्का बलास्त्वमी॥३६१॥ अचलोविजयोभद्र सुप्रभश्वसुदर्शनः॥आने दोनन्दन पन्नोरामविष्णुहिषस्वमी॥३६॥अथग्रीवस्तारक चमेरकामधुरेक्चनिशुभबलिप्रल्हादलकेशमगधेश्वराः॥ ॥३६॥ जिनस्सहात्रषष्टिःस्मशलाका पुरुषाअमी॥आदिार जःपृथुर्वेण्यामान्याता युवनाश्वजः॥३६४॥धुंधुमार-कुबलार श्वोहरिश्चंद्रस्त्रिोकुजः।।पुरुरवाचौधऐलउर्वशीरमणश्वस: ॥३६॥ दोमन्तिर्भरत सर्वत्सःसकुंतलात्मजः॥ हैहयस्तकात वीर्योदोरसहस्त्रभृदर्जुनः॥३६॥ कौशिल्यानन्दनौदाशरथी मोऽस्य तुप्रिया॥वैदेहीमैथिलिसीताजानकीधरणीसुता॥३६७॥ रामपुत्रौकशलबावेकयोक्त्याकशीलवौगसौमित्रिलक्ष्मणोषा लीबालिरिन्द्रसतश्वसः॥६॥आदित्यमनुस्मुग्रीवहिनुमान्दर जककटः॥मारुति केसरिसुतआंजनेयो नवजः॥३६९१.को लस्स्योरावणोरक्षोलडेशोदशकधरः॥रावणिशक्रजिनोपनादे Page #90 -------------------------------------------------------------------------- ________________ हेमचन्द्रको मन्दोदरी सतः ॥ ३००॥ अजातशत्रुः शल्यारिर्धर्मपुत्रो युधिष्ठिरः।। को जमीढो भीमस्तमरुत्पुत्रो को दरः ।। ३७१॥ किमर की चकव कहिडंबानां निसूदनः ॥ अर्जुनः फाल्गुनः पार्थः सव्यसाचीधनंज यः ॥ ३७२ ॥ राधावेधी कि रिट्यैद्रिर्जिष्णुः श्वेतहयो नरः ॥ बृहन्नलो गुडा कैशः सुभदेशः कपिध्वजः। ३७३ ॥ वीभत्सः कर्णजित्तस्य गांडीवं गाडिवंध नुः॥ पांचाली द्रौपरी कृष्णा सैरंध्री नित्य यौवना ॥ ३७४॥ वेदिजाया ज्ञसेनी च कर्णश्वपाधि पोंगराट्। राधासनो कतनयः कालपृष्ठतुत हुनु । ३७५॥ श्रेणिक रक्त भंभासारो हाल रस्यात्मात् वाहनः॥ कुमा रपालौलुक्य राजर्षिः परमार्हतः॥ ३७६ ॥ मृनस्व मोक्तो धर्मात्मा मारिव्यसनवारकः ॥ राज बीजी राजवंश्या बीज्य वंश्यौ तु वंशजे ॥ ३७७॥ स्वाम्यमात्यःसहत्को शो राष्ट्र दुर्गबला निच॥ राज्यागानि प्रकृतयः पौराणांश्रेणयोऽपिच ॥ ३७८ ॥ तंत्र स्वराष्ट्र चिंतास्यादावाप स्त्वरिचिंतनं ॥ परिस्पन्दः परिकरः परिवारः परिग्रहः ॥ ३७९ ॥ परिच्छ दःपरिवर्ह स्तन्त्रोपकरणेअपि ॥ राजशय्याम हा शय्या भद्रासनंनु पासनं ॥ ३८ ॥ सिंहासनं तुत जैमच्छत्रमात पवारणं ॥ चामरे बाल व्यजनंरोम गुच्छ ः प्रकीर्णकं ॥। ३८ १।। स्थगीतांबूल करंको भृंगारः कनका लुका भद्र कुंभःपूर्ण कुंभः पादपीठे पदार्शनं ॥ ३८२॥ अमात्यः सचिवो मन्त्री धीस रस्सामवायिकः॥ नियोगी कर्म्मसचिव आयु तो व्यापृतश्व सः॥३३॥ दूष्टातुव्यवहाराणां प्राड्रिवाको सदर्श कः ॥ महामात्रः प्रधानानि पुरोधा रक्त पुरोहितः॥ ३८४॥ सौ बस्तिको 'थारस्थः क्षत्तास्याहार पालकः।। दौवारिकःप्रती हा रोवेन्यु सा रक दंडिनः ॥ ३८५॥ विरिनीकस्यः स्यादध्यक्षाधिकृतौस मौ ॥पौरोगवस्तू दाध्यक्षः दस्त्वौ नि कोगुणः ।। ३८६ ॥ भक्ष कार रसूपकार स्तूपारा लिक वल्लभाः ॥ भौरिकः कनकाध्यक्षो रूपया ध्य क्ष रक्तनैष्किकः॥ ३८७॥ स्थानाध्यक्ष स्थानिक रस्याच्छुल्काध्यक्ष स्तं शौल्किकः ॥ शुल्कस्त घट्टादिदेयं धर्माध्यक्ष रक्त धार्मिकः ३८ धर्म्माधिकरणीचाथ हट्टा ध्य सोऽधिक र्मिकः। चतुरङ्गबलाध्यक्ष Roby का. ३ Page #91 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश३९ सैनानीदण्डनायक ॥३८॥स्थायुकोऽधिकतोग्रामगोपोग्रामेषुभू रिखास्यातामन्त पुराध्यसोन्तर्वशिकावरोधिकौ॥३०॥शुद्धगन्तः स्यादन्तःपुरमवरोधोऽवरोधनासौविदल्ला कंचकिन स्थापत्यारसौर विदाश्वते॥३९॥षण्वेवर्षवर-शत्रौषतिपसपरोरिपुः॥शात्रवनस्य वस्थातापत्यनीकोभियात्यराः॥३९२॥दस्युस्सपत्नो सहनोविपक्षो हेषीदिषन्पैहितोजिघांसुः॥दुहेपरेपथकपंथिनौतिवत्यर्थ्य मित्रावभिमात्यराती॥३९॥वैरविरोधोविद्वेषोक्यस्यरसेवयास हत्॥स्निग्धस्सहचरोमित्रस खासख्यंतुसौहद॥३९॥ सौहा ईसाप्तपदीनमैन्यजाणिसङ्गत।आनन्दनन्त्वाप्रच्छन्नस्या सभाजनमित्यपि॥३९५॥विषयानन्तरोराजांशत्रुर्मित्रमतःपरं उदासीनःपरतर पाjिाहपृष्ठतः॥३९६॥ अनुवृत्तिस्त्वन रोधोहेरिकोगूढपूरुषः॥ प्रणिधिर्यथाईव वसपीमंत्रविच २॥३९॥वातायन:स्पसचारआप्तप्रत्ययितौसमौ सत्रिणि स्याइहपतिर्दृतस्सन्देशहारकः॥संधिविग्रहयानान्यासनद्वे धाप्रयाअपिषिङ्गणाःशक्तयस्तिस्त्राप्रभुत्वोत्साहमन्त्रजाः॥ ३९॥सामदानभेदण्डाउपायाःसामसान्त्वन।। उपजापःपुन: दोदण्डस्यात्साहसंदमः॥४०॥प्राभतंढौकनलंबोत्कोरकोश लिकामिषे उपाचारस्त्रानन्दाहारोग्राह्यायनेअपि॥४०१॥मा योपेक्षेन्द्रजालानिस पायाइमेत्रयः।मृगयासःस्त्रियापानवा पारुष्यार्थदूषणे॥४२॥ दण्डपारुष्यमित्येतद्धेपन्य सनसप्तकं पौरुषविक्रम शौर्येशोटीर्यचपराक्रम॥४३॥ यत्कोषद एडजेतेजःसप्रभावाप्रतापवताभियाधर्मार्थकामेश्वपरीक्षार यातुसोपधा४०४॥ तन्मत्राद्यषडक्षीणंयत्ततीयायगोचरः॥रह स्यालोचनंमत्रारहश्छन्नमुपव्ह४०५॥ विविक्तविजनैकान्त निः शलाकानिकेवल।गुह्येरहस्यन्यायस्तदेशसभेजसं४०६ कल्याभ्रेपोनयोन्याय्यंतचितंयुक्तसांप्रतेलभ्यंप्राप्त जमाना भिनीतोपयिकानिच॥४०७॥प्रक्रियावधिकारोग्यमय्यादाधार Page #92 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश-४० का णास्थितिः॥ संस्थापराधस्तमन्तुळलीकेविप्रियागसी॥४८॥ब लिःकरोभागधेयोतिपाद्योद्रिगुणोदमः॥वाहिनीपृतनासेनाबलेसै न्यमनीकिनी॥४॥कटकंध्वजिनीतनदण्डोनीकंपताकिनीराव रुथिनीचमूचक्रस्कंधावारोऽस्यतुस्थितिः॥४१॥शिविरंरचनातु स्याङ्होदंडाविकोयुधि।प्रत्यासारोन्यूहपामिस्सैन्यपृष्ठेप्रतिग्रहः ४११॥एकभैकरथाव्यश्वापत्ति पंचपरोतिकासेनासेनामवंग ल्मोवाहिनीपृतनाचमूः॥४१॥ अनिकिनीचपत्तेस्पादिभ्यास्त्रि गणैःक्रमाता दशानिकिन्यक्षौहिणीसजनन्नूपरक्षण॥ ४१३॥ जयन्तीपुनः केतुपताकाकेतनध्वजः॥अस्योचूलाबचूलारल्यामू धिोमुखकूर्चकौ॥४१४॥गजोवाजीरथ पति सेनांगैस्याच्चतु विधा युद्धार्थचक्रवद्यानेशतांगस्यन्दनोरथः॥४१५॥सक्रीडार्थ पुष्परथोदेवार्थस्तुमरुद्रथःगयोग्योरथोवेनयिकोऽवस्थ परिघा तिकः॥४१॥करिया प्रवहणेडयनस्थगर्भकः॥अनस्तशक टोथस्पात्रीकंबलिवाहा॥४१॥अथकाम्बलवावाधार स्तैस्तैःपरिर तेरणासपांडुकम्बलीयस्यासबीतःपांडकेवलै-०१८ सतुपोवैयाप्रश्नयोलतोटिपिचर्मणा॥रथांगरथपादारिश्चक्र न्धारापुनःप्रधिः॥४१॥ नेमिरक्षाग्रकीलेवण्याणीनाभिस्तपिडि कागयुगन्धरंकूवरस्याद्यगमीशान्तबन्ध ।।४२०॥युगकीलकर तशम्पाप्रासङ्गस्तयुगान्तरं।अनुकर्षोदावधःस्थन्धुर्वीयानम् खवधूः॥४२१॥ रथगतिस्तुवरुयोरथाडानिल पस्कराः॥शिविर कायाध्ययाने श्रदोलाप्रेवादिकाभवेत॥४२२॥वैनीतकंपरस्परावा हनंशिविकादियानंयुग्यपत्रवाांवावाहनधोरणे॥४२३॥ नियन्ताप्राजितायन्तासूतःसव्येष्टसारथी दक्षिणस्थचेतारौ सत्तारथकुटुंबिकः॥४३४॥रथारोहिणितुरथीरथिकोरथिरोर थी। अश्वारोहवश्ववार सादीचतरगीचसः।।४२५॥हस्स्यारोहेसादि पंतमहामातनिषादिनः॥आधोरणाहस्तिपकगजाजीवेभपाल र का:॥४२॥ योद्धारश्चभदायोधाःसेनारशास्तसैनिकाः॥सेनायां । मतपवियाप्रमाणानिमिरक्षाग्रकीला आयुगकील Page #93 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश .कां३. येसमवेतास्तेसैन्यास्सैनिकानपिपासाखेणयोहारतेसाहलास हस्त्रिणालायकरसुत्रधारःपताकीजयेतिकशासापरिधिस्थपरिच आमुक्तप्रतिमुक्तवताअपिन:पिनोव्यसन्नदोव्यूढकंकटः॥४ाद शितोवर्मित सय्यासन्नाहोबर्मकंकराजगरस्कवचंदंशस्तनुत्रमार छदः॥४३॥निचोलकस्याकूर्मासोवारवाणश्वकंचकासारसनत्वधि कांगहृदिधार्पसकंचुकै शिरस्त्राणेतुशीर्षण्यंशिरस्कंशीर्षकंचन तानागोदमदवाणजयात्राणतुमत्कुण॥३२॥वाहुनाणेबाहलस्पाञालि कावडरक्षिणीजालगायायसीस्पादायुधीय शस्त्रजीविनि३३॥ कांडपृष्ठायुधिकोचतुल्यौपासिककौन्तिको पारश्वधिकस्तुपारश्वधः परश्वधायुधः४३४ास्यस्त्रिशिकशक्तीकयाष्टीकास्तत्तदायुधाः। तूणीधनुर्भानष्कस्याकांडीरस्तुकांडवान्॥४३॥कृतहस्ताकत खे.सुप्रयुक्तशरोहियाशीप्रवेधील हस्तोपरादेपस्तुलस्यतः०१६ च्युतपुरवेधीतदुरापात्यायुधेपुन गति-प्रहरणशस्त्रमनन्तवच सुर्विधारणामुक्तोदयापाणियंत्रमुक्तंशक्तिशादिकालमुक्तंशस्त्रि कादिस्पाहाच्यावेतुडूपात्मकंगाधनश्वापोस्वमिष्वास कोई धन्वकार्मकारणासौलस्तको स्यातरर्गलतिरटन्यपिइलामौवीजी वायुपगम्पासिताबाणासनदुणाशिन्जिनीज्याचगोधाततलंन्याषा लवारणwerस्थानान्यालीशाखप्रत्यलीढानिमंडलंग समपादश्य आगंतुसपलसंशव्यकimenवाणेश्षत्कविशिरलोखणगाईपसी कांदाशुगपदरसायकपत्रवाहाशयत्रीष्वजिह्मगशीलीमुखर्ककपत्ररो शरमायाचित्रपूता:सप्रश्वेडनस्सर्वलोहोनाराचरुष गश्वसानिरस्ताहितेवाणाविषाक्तदिग्धलिनकौ॥४४॥वाण मुक्ति र्यवच्छेदोदीक्षिगस्पतीव्रतामसुरतलादुतारामख्यातुनड्दिः Nanपोवाजतपत्राणांन्यासःखस्तकातूणनिषगस्तूणीर उपसंगाशराश्रयाशरधिःकलापोप्यथचंद्रहासकरवालनि विंशकपणखातरवारिकोसेयकमंडलायाभसिटिरिरीत्सरुर स्पमुष्टि हत्याकारपरीवारकोशाबपियानक अनारकल Page #94 -------------------------------------------------------------------------- ________________ हेमचन्द्रकेश ४२ का.३ कंचर्मखेटकावरण स्फुराः॥४४७॥ अस्य मुष्टिस्तु संग्राहः सूरी छूरी कृपा णिका शरुत्र्य सेधेनु पुत्र्यौ च पत्र पालस्तु सा यता ॥ ४४८ ॥डो यष्टिश्व लगु ङःस्यादीलीकर वालिका भिन्दिपाले सृगः कुंतेप्रासोऽयदुघणोधनः ४५९ मुहरस्यात्कुठारस्तुपरषुः पर्युपधौ ॥ परश्वधः स्वधितिश्व परिघः परि घातनः ॥४५०॥ सर्वलातोमरे शल्यंशं को भूलेविशीर्षकं ॥ शक्ति पट्टिशद स्फोटचक्राद्याः शस्त्रजातय: ।।४५१।।खुरलीतु श्रमी योग्याभ्यासस्त खलूरिका ॥ सर्वाभिसार सर्वैधः सर्व संहनना रसमाः ।। ४५२।। लोहारी भिसारोदशम्यां विधिर्नोराजनात्परःप्रस्थानं गमनंव्रज्यामिनि य प्रयाण के ।।४५३॥ यात्राभिषेणनं तुस्यात्सेनयाभिगमोरियमस्या सुहृद्दलमासारः प्रचक्रंचलितंबलं ॥४५४॥ प्रसार स्तुप्रसरणंतृणका दिहेतवे ॥ अभिक्रमोरणेयानमभीतस्यरिपून्प्रति।।४५५॥ अभ्यमिन्योः भ्यमित्रीयोऽभ्यमित्रीणः परिव्रजन् ॥ स्यादुर स्वानुर मिल उर्ज स्युर्जस्व लौस मौ ॥ ४५६ ॥ सांयुगीनो रणे साधुर्जेता जिष्णुश्र्व जित्वरः॥ज प्यो यः शक्यते जे तुजे यो जेतव्यमात्र के ॥४५७॥वैतालिकाबोधक राअर्थिका स्सौख सप्तिकाः॥ घाण्टिकाश्वाक्रिकास्सू तोवन्दी मंग लपाठकः॥ ४५८ ॥ मागधोमगधः संसप्तकायुद्धानिवर्त्तिनः ॥नंग्न रक्ततिव्रतस्यस्यगन्धो भोगावली भवेत् ॥ ४५९ ॥ प्राण स्थामतरः पराक्रमबलद्युम्ना निशौ यो सीशु शंभुमचशक्तिरुर्जसह सी युद्धं तस रव्यं कलिः । संग्रामाहव सम्प्रहारसमराजन्यंयुदा योध नसेस्फोटः कलहोमृपं प्रहरणसंयद्रण विग्रहः ॥४६॥ हे समा घात समाव्ह याभिसंपात सॅम ईस मित्राघाताः । आस्कन्दना जिम घणान्यनीकमभ्यागमश्वप्रविदारणं च ॥ ४६१॥ समुदायस्समुद्र योरादिः समिति संगरौ ॥ अभ्यामई से पराय स्स मी कंसापरायि के ||४६२॥ आक्रन्दः संयुगवाथ नियुतडजोडवे ॥ हाडेब तुल्यैौतुमुलंरण संकुलं ॥ ४६३ ॥ नासीरं त्वयानंस्यादवमई पीडन ॥ प्रपात स्त्वभ्य व स्कन्दा घाट्यभ्यासादनंचसः ॥४६४॥ नद्रा सौप्तिकं वीराशंसनं त्वा जिभीष्म भूः॥ नि युद्ध भूरस वाटे यो हो मूर्छाच कश्मलं ॥ ४६५ वृत्ते भाविनिवायुद्धे पानं स्पा हीर पा Page #95 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ४३ का ३ ग।पलायनमपयानंसंदावद्रवविद्रवाः॥४६६॥उपक्रमःसमुद्र भ्योद्राको विजयोनयः॥पराजयोरणेभंगोडमरेडिंबविलवौ६७ ॥वरनिर्यातनवरशुद्धिवरप्रतिक्रिया।बलात्कारकास हो यसवलितंकल॥४६॥परापर्यभितोभूतोनितोभग्नःपराजितः॥ पलायितस्तनपस्याहीतदिक्तिरोहितः॥४६॥ जिताहवोजित कामीप्रत्कन्नःपतितस्समचार कारागप्तौयांग्राहकोपतोय हः॥४७॥ चातुर्वर्ण्यद्विजयात्रवैश्यशूद्रानृणोभिदः॥ब्रह्मचारीगृ हीवान प्रस्थोभिरितिक्रमात॥४७॥चत्वाराप्रमास्तत्रवर्णी स्याब्रह्मचारिणिज्येिष्ठाश्रमीगृहमेधीगृहस्थास्नातकोगृही। ४१२॥ वैवानसोवानप्रस्थोभिक्षःसान्यासिकोयतिः॥कर्मन्दीर करसन परिवाजकतापसो॥४७॥ पाराशरीपारीकासीमस्करी पारिनास्थोडिल स्थडिलशायीय शेते स्थंडिलेबताता४७४ तप केशसहोदांतःशान्तःप्रान्तोजितेन्द्रियः॥अवदानकर्मशुद्धबा झणस्तरीमुरवः॥४७५॥भूदेवोबाडकोविप्रोग्राभ्योजातिजर न्माना ॥वर्णज्येष्ठ सूत्रकण्ठ षट्कर्मामुखसम्भवः।।४७६॥वेद गर्भशमीगर्भसावित्रोमैत्रएवसावट पुनर्माणवकोभिक्षास्यार द्वासमात्रक।।४७७॥ उपनायस्तूपनयोवटूकरणमानयः अग्नी धनंत्यग्निकार्यमग्नीध्राचाग्निकारिका॥४ापालाशोदंण्डमा पाढोबतेराम्भस्तवैणवः ।वैल्वःसारस्वतोरौल्यःपैलवस्त्वोपरोधि कः।।४७९॥आश्वस्थस्तजितनेमिरौदंबरउदखलः॥जटासटारर . पीपीठकडिकातुकमंडलुः॥४८०॥श्रोत्रियम्छोन्दसोयष्टान्वादेष्टा स्यान्मखेवती। याजकोजयमानश्वसोमयाजीतुदीक्षितः॥४८१॥ ईज्याशीलोयायजूकोयनास्यादासुतीबलः॥सोमप सोमपीथी स्यातस्थपतिYष्यतीष्टिकृत्॥४८॥सर्ववेदास्तसर्वस्वदक्षिणय क्षमिष्टवान्।यजुर्विध्वर्यऋग्विदोतोगातातसामवित्॥४३॥ यतोयाग-सबस्सस्तोमोमन्युर्मखःक्रतुः।संस्तर सप्ततेतुश्ववि तानंबर्हिरध्वरः॥४४॥अध्ययनंब्रह्मयज्ञस्याहेवयतआहुतिः॥ Page #96 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश४४ को . होमोहोत्रंबपड्कार-पित्यज्ञस्कनर्पण।५८५॥ तच्छापिण्डदा नचन्यज्ञोऽतिथिपूननाभूतकतोबलिपंचमहायज्ञाभवस्यमी॥ ४ापौर्णमासश्वदर्शश्वयज्ञोपशान्तयोःपृथकासौमिकीरीक्षि णीयेष्टिरसातुव्रतसंग्रहः॥४८॥त्तिरसुगहनोकुंबावेदीभूमिः परिस्कृतास्थंडिलंचत्वरंचान्यायूपःस्यादग्निकीलकः॥४८८॥ चषालोयूपकटकोयूपकर्णोधुतावनौयूपाग्रभागेस्यामारणि निर्मथदारूणिरावास्यक्षिणाहवनीयगार्हपत्यायोग्न याइदमन्नित्रयंत्रेतापणीतसस्कृतोनलः॥४९॥ अक्सामिधे नीषाय्याचसमिदाधीयतेयमागसमिद्धिनमेधेधातर्पणैधांसि। भस्मतहास्याइतिर्भसितंरक्षाक्षार पात्रंखुवादिक नुवस्तुर गधरासोपभन्नुहःपुनरुत्तरा॥४॥ध्रुवातुसर्वसंक्षार्थयस्यामा ज्यनिधीयवायोऽभिमन्यनिहन्येतसस्यात्म रुपाकतः॥४६३ परंपराकंशमनप्रोक्षणंचवधोमवे॥हिंसार्थकाभिचारस्याय' ज्ञाईन्तुपक्षियं॥४॥हविरसान्नाग्यमामिक्षागृतोष्णसीरजदपि सीरशरूपयस्याचतन्मस्तुनितुवाजिना॥हन्यसरेभ्योदात . व्यंपितभ्यःकन्यमोदन भाज्येतुधिसंयुक्तेपुषदाज्यपृषातक। ४ाभ्रातमधुसंयुक्तंमधुपर्कमहोदयः॥हवित्रीतहोमकुण्डं हज्यपान पुनश्चरः॥ अमृतयज्ञशेषेस्पादियसोभक्तरीष कायज्ञान्तोऽवभूयःपूर्तबाप्पादीष्टमखकिया।इष्टापूर्व तदभबहिर्मुशिस्तविष्टः अग्निहोत्र्यग्निविचाहिताग्नाव याग्निरक्षणाअग्न्याधानमग्निहोत्रंदावतिपुतलेखनी ॥ होमाग्निस्कमहाज्वालामहावीरस्पूवर्गवत्॥५०॥ होमधूमस्तु निगाहोमभरमतवैएता उपस्पर्शस्त्वाचमनंधारसेकौतुसेच ने ब्रह्मासनध्यानयोगासने यब्रह्मवर्चसत्ताध्ययन दिपाठेस्यारेह्मांजलिरंजलि ॥५०॥पाठेतुमुखनिाक्रांताविष्ट : पोब्रह्मविन्दवः साकल्सवचनंपारायणकल्पेविधिक्रमौ॥५२ मूले गठस्यस्पाब्राह्मतीर्थकार्यकनिष्ठयोः॥पित्र्यंतनन्यंगुष्ठा Page #97 -------------------------------------------------------------------------- ________________ को हेमचन्द्रकोश४५ नर्दैवतत्त्वलीमुरखे॥५०॥ब्रह्मत्वंतुब्रह्मभूयब्रह्मसायुज्यमित्य पिणदेवभूयादिकंतब्दयोपाकरणश्रुतेः॥५०५॥ संस्कारपूर्वग्रहणे स्यात्स्वाध्यायःपुनर्जपः॥औषवस्तेतूपवासःकच्छंसोत्पनादिकं ५०६॥प्रामसंन्यास्यनशनेनियमःपुण्यकव्रताचरित्रंचरिताचारी चारित्रचरणेअपि॥५०॥वृत्तंशीलेचसनोध्वंसिजप्ये घमर्षण।। समास्तपादग्रहणाभिवादनोपसंग्रहाः॥५०८॥ उपवीतंयज्ञसूत्रंत्रो इतेरक्षिणेकरे प्राचीनावीतमन्यस्मिन्निवीतंकण्ठलंबित।०९।। प्रांचेतमस्तवाल्मीकिर्वल्मीककुशिनाकविः।मैत्रावरुणिवाल्मीर कोबेदव्यासस्तमाठरः॥५१गारंपायनापाराशय कानीनोकादर रायण व्यासो स्याबासत्यवतीवासबीगन्धकालिका॥५११॥योजना धादासेपोशीलंकायनजीवसूः॥ जामदग्न्यस्तरामरस्यानार्णवारे णुकासुतः।।शानारदस्तदेवब्रह्मापिशुनः कलिकारकः वशिष्ठो रुंधतीजानिरक्षमालावसंधती॥१३॥त्रिशकुयानीगायोविश्या मित्रकौशिलः।कुशारणिस्तदुर्वासाः शतानन्दस्तगौतमः५१४ याज्ञवल्कोबारात्रिोंगेशोव्ययपाणिनौशालातुरियदाोयोगो नींयेपतंजलिः॥५१५॥कात्यायनोवरसचिर्भधाजिवयुनर्वसुःौर अथव्याडिदिन्ध्यवासीनन्दिनीतमय श्वसः॥५१स्फोटायनलक क्षीवाबालकायेकरेणुभूःवात्स्यायनेमल्लनाग-कौटल्याणका त्मनः॥५१॥ शामिल पहिल स्वामीविष्णुगुप्तोगुलम्पसाहात तोऽवकीर्णोस्याहात्यसंस्कारदर्जितः॥५०८॥ मिश्चिदानः कृष्ण कर्मानाबन्धुद्धिजोपना नष्टाग्निरिहाजातिमात्रजीवीहिन ध्रुवः॥५०॥धर्माध्वजीलिंगत्तिर्वेद हीमोनिराकृतिः वार्ताशीभी जनार्थ योगोत्रादिवदतिस्तक॥५२माजच्छिएभोजनोदेवनैवेद्यबाल भोजनः॥अजपस्त्वसदध्येताशावारण्डोन्यशाखकः॥५२१॥शस्त्रा जीव कांडपृष्ठोगुरुहानरकीलकमलोदेवादिपूजायामश्राडोय मलिमुचः॥५२॥पंचयज्ञपरिभ्रष्टोनिषिट्रैकरुचिरवरः। सत्तेयस्मि नदेयकोरस्त तिचक्रमेण तोग५२३॥अभ्युदिताभिनिर्मुक्तौवीरोक्ष्म Page #98 -------------------------------------------------------------------------- ________________ हेमचन्द्र कोश४६ का-३ सुनुहोतियः॥अग्निहोत्रच्छलाद्यांचापरोवीरोपजीविकः॥५२४।। वीरविलावको जब्हन्धनैश्शूद्रसमाहितैः॥स्याहादवाद्यादतःस्या, न्यवादीतुसोगतः॥५२५॥नैय्यायिकस्त्वक्षपारीयोगःसारज्यस्तका पिलवैशेषिकस्यादौलूक्योबार्हस्पत्यस्तनालिकः॥५२६॥चार्चाको लौकायतिकश्चैतेषडपितालिकाः। सत्रन्तुक्षत्रियोराजाराजन्योबाह संभवः॥२७॥आर्याभूमिस्पृशावैश्याउरच्याउफजाविशः। वाणिज्य पाशुपाल्यंचकर्षण-चेतिरत्तयः॥५॥आजीबोजीवनवा जीवि कात्तिवेतनाउलोधान्यकणारानेकणशायर्जनशिलापूर ऋत तहयमन्तकृष्टितन्तुयाचिताअयाचितस्यादमृत सेवाउत्तिश्चजीरविका॥५३॥सत्यानृतन्तवाणिज्यंवणिज्याचाणिजोवणिक्॥क्रयवि, कयिकपण्याजीवापणिकलेगमाः॥५३॥वैदेवरसार्थवाहश्वका यि कक्रयिकाक्रयो।यहेतुविपूर्यास्तमूल्येवस्तार्थविक्रयाः॥३२॥ मूलद्रव्यपरिपणोनीवीलाभोऽधिकंफली परिदानविनिगयोनैमेयःप रिवर्तन॥५३३ाव्यतिहार पराक्र मेयोनिमयोऽपिचानिक्षेपोप निधीन्यासेप्रतिदानन्तदर्पणम्॥५३॥क्रेतव्यमात्रकेके यंक्रय्यर न्यस्संक्रयाययतापणितव्यतविक्रेय पण्य सत्यापनपुनः॥५३५॥ सत्यंकारस्सत्यारतिस्तल्यौविपणविक्रयो।गण्यंगणेयंसरव्ये ये संरव्यात्वेकादिकाभवेत्॥५३६॥ यथोत्तरंदशगुणभवेदे कादशास तः॥शतंसहस्त्रमयुतंलक्षप्रयुतकोटयः॥५३॥अर्बुमारवर . ञ्चनिखर्वचमहांबुजाशंकुर्वाईिरन्त्यमध्यं पराडीचेतिनामतः॥ ५३॥असरज्यद्वीपवार्ष्यादिपुङलात्माद्यनन्तकं यान्त्रिको तवणिग्यानपात्रंबहिलके॥५३ला बोहित्यवदनं पोय पोतवाहानि यामका निर्याम-कर्णधारस्तनाविको नौस्तुमगिनी॥५४॥तरी तरिण्यौवेडीचद्रोणीकाठांववाहिनीनौकादण्टोपणीस्याग रक्षस्तकूपक॥५१॥पोलिन्दास्त्वन्तरादण्डा स्यान्मंगोमेंगिनी शिरः॥अभिस्तकाटकुद्दाल-सेलपात्रन्तुसेच ॥५४२॥केनिपातः . कोटिपात्रमरित्रे थोडुप पूनः। कोलोभेलस्तरण्डःश्वस्यात्तरपण्य Page #99 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ७ को.३ मातरः॥५४३॥ध्यानीवोरैगुणिकोचाईषिक कुसीदकः॥पाई। विश्वकुसीदार्थप्रयोगोरद्दिजीवने॥५४॥द्धिकलान्तरमृणेतूं शरःपर्पदंचन याच्याप्नयाचितकंपरिश्त्यापमित्यक॥५४॥ धमोग्राहकःस्यादुत्तमर्णरक्तदायकः॥प्रतिभूलग्नकःसास्ये याधिस्त बन्धक ॥५४६॥तुलाधैनिमानेद्रुवयंकुडवादिभिः पाय्यहरतादिभित्रस्पाइजापचमाषकः।।५४७॥ तंतु घोडश कोस पलकर्षचतुष्टयाविस्तरसुवर्णोहेनोोकुरुनि स्नस्ततत्यले॥५४८॥तुलापलशततासांविशत्याभाराचितः।। शकदश्शाकटीनश्चशलारस्तेदशाचितः॥५४ला चतुर्भिडकै प्रस्थ प्रस्थेचतुर्भिराढकः।चतुर्भिगढकोणःरवारीयो शनिश्च ते॥५५॥ चतुर्विशत्यंगुलानोहस्तोदण्डश्चतुष्करः।तत्महतु गव्यूतक्रोशस्तीझौतुगता५५१॥ गन्यागन्यूनगन्यूतीचतुष्को शंतुयोजनापाशुपाल्पजीवतिग्र्गामान गोमागवीश्वरे॥५२॥ गोपालोगोधुगाभारगोपगोसंव्यबलवाः। गोविन्दोऽधिकतोगोषु जाबालस्वनजीविकः॥५५३॥ कुटुंबीकर्षक क्षेत्रीहलीरुषिक कार्मिको कषीबलोऽपिजित्यातहलिः सीरस्तलागल ॥ ५४ागो दारणंहलमीपासीतेतद्दण्ड पड़तीनिरीषेकुटकंफालेरूषकःकु शिकंफल।५५५॥दालवित्रतन्मुष्टीवेटोमयसमीकनौगोदा रणन्तुकुहालःस्वनिवन्त्ववदारण॥५५६॥प्रतोदस्त प्रवयणंभाज नतोत्रतादेने। योजल्लयोक्रमाबद-कोटिशोलोष्टभेदन।।५५५। मेधिमैथिरवलेवालीखलेगोबन्धदारुयताशूद्रान्सवोरपलः पद्य-पन्जोजपन्यजः॥५५॥तेतुमुभिषिक्ताधारथकनिमश्र जातयः॥क्षत्रियायोहिजान्मूभिषिक्तविस्त्रियांपुनः॥५३ अंबष्ठो थपारशवनिषादीशूद्र योषितिक्षत्रान्माहिष्योवेश्या यामुग्रस्तरपलस्त्रियां॥५६॥ वैश्यात्तुकरणद्रात्यायोग। विश:स्त्रियां क्षत्रियायांपुनासत्ताचाण्डालोब्राह्मणस्त्रियां॥५६१ वैश्यात्तुमागधाभत्र्यावैदेहिकोहिनस्त्रियांगसूतस्तसत्रियान्जा Page #100 -------------------------------------------------------------------------- ________________ कां· ३ हेमचन्द्र कोश ४८ ततिद्वादशत ङ्गिदः॥ ५६२||माहिष्येण तु जात रस्यात्करण्यारेथ कारकः ॥ कारुस्त कारीशरुतिः शिल्पीश्रेणिस्कृत गणे॥ ५६३ ॥ शिर ल्पकलाभिज्ञाने चमाला का रक्त मालिकः॥ पुष्पा जी वी पुष्यला बीपु ध्याणामवचायिनि ॥ ५६४॥ कल्पपाल स्सुराजिवी शौण्डिको मण्ड हारकः॥चारिवासः पान वणिक् ध्वजो ध्वज्या सुतीबलः। ५६५॥म द्यम दिशा मदिरापरि लता काश्यपरिश्रुन्मधुकापिशायनं ॥ गं धोतर माकल्प मिरा परिलुता कादंबरी स्वादुरसा हलिप्रिया ॥ ५६६ ॥ पुण्डा हालाहारहरं प्रसन्नावारुणी सुरा ।। माही के मदनादेव सृष्टा का पिश मध्विजा ५६॥ मध्वासवे माधव को मै रे येशी धुरा सवः ॥ जगलो मे दको मद्यपं कः किण्वन्तु नग्नहूः॥ ५६ ॥ नग्नहुर्मद्य वीजं चमद्यस न्धानमा सुतिः॥ आसवोऽभिषवो मद्यमण्डका रोल मौसमौ ॥ ५६ ॥ गल्वर्हस्तु चषक स्स्यान्सरक श्वानुतर्षणं॥डापानं मदस्थानं मधु बारामधुक्रमाः॥५७॥ सपीतिः सदानं स्यादा पानं पान गोष्ठिका | उपदेशस्त्ववदंशश्र्वक्षणमद्यपासनं ।। ५७१।। नाडिन्धमस्स्वर्ण कारः काला दोमुष्टिक श्वसः ॥ तैजसावर्त्तिनीमूषाभस्त्रा चत्रि से विका ॥ ५१२॥ आस्फोदिनी वेधनिकाशाणस्तनिकषः कषः सन्द प्रशस्स्यात्कक मुरोभ्रमः कुन्दचयन्त्रकं ॥ ५७३॥ बैकटिकोमणिका रः शौल्विक स्तात्र कुट्टकः ॥ शांखिकः स्यात्कांब विकस्तन्न वाय रक्तसौचिकः।। ५७४॥ कृपाणी कर्त्तरी कल्पन्यपिस्सू ची तु से बनी ॥ सू चीसूत्र पिप्पलिकत कुः कर्त्तनसाधने ॥ ५७५॥पिंजन विननं चतू लस्फोटनकार्मुकं । सेवर सीरनंस्युतिस्तुल्यौ स्यून व सेवको ५०६ नन्तुवायः कुविन्दस्याचसरस्सूत्रवेष्टनं वाणिज्यूतिर्वाण दण्डो बेमा सूत्राणितं तवः ॥५७॥निर्णेजकस्तुरजकःपाटुको कृतुच कृतू ॥ उपानत्पादुकापा दूपन्ना पाद रक्षिका ॥५७॥ प्रणिहितानु पदीनात्वा बद्धानुपदं हि येो ॥ नीवडीवर त्रा स्यादाराच प्रभेदि काम ५७९६ ॥ कुलाल रस्त्या कुंभ का रोदण्डभृच्चक्रजीन कः ॥शाणा जी व श्शस्त्रमा भ्रमासक्ताः सिधावकः॥५८॥ धूसर श्वा क्रिकस्तै " Page #101 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ४९ को लीस्यापिण्याकरखलौसमौरथरुत्स्थपतिस्त्वष्टाकातड्सवर की॥५८॥रामायत्तोग्रामतस कौटतमोऽनधीनकः॥रसभित्त क्षणीवासीक्रकचंकरपत्रक॥५२॥साहनीयत्रकाटेकाष्ठनिक्षिर प्यतथ्यतेरक्षारनोरसभेदीटंकपाषाणारकः॥योकारः कारो लोहकार कूरत्वयोधनः वचन पत्रपरशरीषीकातूलि केषिका॥५-४॥ तक्षकार कांदविक कन्दुस्वेदनिकेसमेगराजी वस्तैलकिकचित्ररुच्चायतूलिका॥५५॥ कूचिकाचित्रमालेख्य पलगंडकलेप्पकृत्॥पुस्तेलेप्यादिकर्मास्यान्नापितश्चण्डिल सु ॥५५॥रम-दिवाकीर्तिम्डकोतावसाय्यापामुंडनभद्रक रणवपनपरिवापन॥५॥ौरलाराचीन्वेषण्यादेवाजीवरसुदेव लामाईडि कोमौरनिकोबीणावादस्तुवैणिकः॥५॥वणुधा रस्याद्वैणविक पाणिधःपाणिवादकः॥स्यात्वातिहारिकोमायानीवी भायातुशांबरी॥५लाइन्द्रजालन्तुकहकंजालंकरसतिरित्यपिाको तूहलंतुकतुकंकौतुकंचकुतूहलं॥५०व्याधोमगवधानीवीलु ब्धकोम गयश्वसः॥पापड़ि गयाखेटोमृगव्याच्छादनेअपि५३१ जालिकश्चवागरिकोवागुरामृगजालिका।शुबराटकोरन्नःशु ल्वेतंत्रीवटीगुणः।।५९२॥ धीवरेदासकैवतैबिडिशमत्स्यवेधनं । आनायस्तमत्स्यजालंकुवेणीमत्स्यबन्धनी॥५३॥जीवातकः शाकुनिकोवैतसिकस्त शौनिक मासिक कौटिक श्वाथसूनास्था नंबधस्यता स्याइन्धनोपकरणंवीतसोमृगपक्षिणापाश स्तबन्धनग्रन्थिरवपातावटीसमो॥५५॥उन्माथाकूरयंत्रस्सार द्विवर्णस्तपृथग्जनः।।इतरत्रारुतोनीचःपामरोवरश्चसः॥ ॥पूर्ण चाण्डालेतावसाय्यन्तेवासिम्पपचपक्कसाः॥निषादलब मातंगदिवाकीर्तिर्जनमाः॥५॥पुलिंदानाहलानिष्ट्याशव रावरुटाभटाः॥मालाभिल्लाकिराताश्वसर्वे पिमेच्छजातयः इत्याचा-हेमचंद्रविरचितायामभिधान चिंतामणोनाममालायांम_कोड स्तुतीयः।। Page #102 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश५० का. भूर्भूमिःपृथिवीप थ्वी वसुधोर्जीवसुंधराणधात्रीधरित्रीधरणी विश्वाविश्वंभराधरामाक्षितिक्षोणीक्षमाऽनंताज्याकुर्वसुमतीम ही।गोर्गोत्राभूतधात्रीत्यागन्धमाताश्चलाध्वनिः॥२॥सर्वसहारत्न गर्भाजगीमेदिनीरसाकाश्यपीपर्वताधारास्थिरेलारत्नबीजसू.३ विपुलासागराच्चाग्रेस्युर्नेमीमेवलाबरागद्यावामिन्यौतुद्यावांभू मोद्यावाभुमेपि॥॥दिवस्पृथिव्यौरोट्स्पारोदसीरोदसीचते॥ रासर्वसस्याभूरिरिणंपुनरूपरं॥५॥स्वलस्थलीमरुर्धन्वाक्षेत्रा द्यपहतंरिखलामन्मृत्तिकासाक्षारोषोमृत्सामृत्नाचसाशुभा॥६॥ रुमालवणवानिरस्पात्मामद्रनवणहियतातदक्षीबंबशिरवसे मजन्तुनदीभवाशामाणिमन्यशीतशिवरीमकन्तुरुमाभवान सुकंबसंकेतच्चविड़पाक्येतुकृत्रिमे॥८॥सौवर्चले सरुवकंदर्ग न्यभूलनाशनं। उमेतुततिलकयवक्षारोयनामनायवना जल पाक्यश्वपाचनकस्तुटकणः॥मालतीतीरजोलोदश्लेषणोर सोधनः॥१०॥समाक्तस्वर्जिकासारकापोतसुखर्चिकाः।। स्वर्जिस्त स्वर्जिकास्त्रीयोगवाहीसुत्रचिका॥११॥ भरतान्येरा बनानिनिहायकुरुन्वितावर्षाणिकर्मभूम्यस्युश्शेषाणिफ लभूमयः। वर्षवर्षधरानकविषयस्तूपवर्तनादेशोजनपर दोनीरद्राष्ट्रनिर्गश्चमंडला॥१३॥आर्यावौजन्मभूमिनिनचय चक्रिणा पुण्यभूराचारवेदीमध्यंविध्य हिमा गयोः॥१४॥गंगा यमुनयोर्मध्यमन्त.दिस्समस्थलीब्रह्मावर्तस्सरस्वत्या दृषद्ध स्यामध्यतः॥१५॥ब्रह्मवेदिःकुरुक्षेत्रेपंचरामहदान्तरधर्म सेत्रकरुक्षेत्रहादशयोजनाबधि॥१६॥हिमवतिभ्ययोर्मध्यंयर लाग्रिनशनादपि॥प्रत्यगेवप्रयागाच्चमध्यदेशस्समध्यमः॥१७ देश-प्रारदक्षिण:प्राच्योनदीपावच्छरावती पश्चिमोत्तरस्तूदीच्यः अत्यन्तोमेच्छमंडलं॥१॥पाण्डवमतोभूमिः पाण्डट्कूष्णम् त्तिके।जोगलोनिर्जलो नूपोबुमानकच्छस्तुतद्विधः।।१९।।कुमुद्रा नकुमुदावासोबतस्वान्भूश्वेितसः॥नडपायोनड़कीयोनडाचन Page #103 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश इलवसः॥२०॥ शाहूल शादहरितदेशोनाबुजीवनः स्यान्नदीमा कोदेवमातकोवष्टिजीवनः॥२१॥प्राग्जोतिषा:कामरूपामालवा स्युरवन्तयः॥त्रैपुरास्तुडाहलास्युश्वैद्यास्तेचेदयश्चेते॥२२॥वंगा तहरिकेलीयाअंगाचपोपलक्षिताः॥शाल्वास्तुकारकुसीयामर वस्तदशेरकाः॥२३॥जालंधरास्निग स्स्यस्तायिकास्तन्निका मेधाकाश्मीरास्तमाधुमताःसारस्वतास्तुविकर्णिकाः॥२४॥वा होकाष्टक्चनामानोबाल्हीकाबल्हिकाव्हयाः॥तुरुष्कास्तुशारख्य स्युःकारूषास्तवहनहाः॥२५॥लम्माकारतमुरण्डारस्यु सीवी रास्तुकुमालकाः॥प्रत्यग्रथास्त्वहिच्छत्राकीकटामागधाव्हयाः॥ ॥२६॥ उग्रा केरलपर्याया कुन्तलाउपहालकाः।ग्रामस्तवसथार सन्निप्रतिपयुपतःपरः॥२७॥पटकस्ततदईस्यादाघारस्तघटोऽव धिः॥अन्तोवसानंसीमाचमर्यादापिचसीमनि॥२८॥यामसीमा तूपशल्यंमालंगामान्तराटवी।पर्यन्तभूःपरिसरस्स्यात्कान्न तकर्मभूः॥२लागोस्थानगोष्टमेतत्तुगोष्ठीनंभूतपूर्वकं तदाशि तंगबीनस्यागावोयत्राशिताःपरा॥३०॥त्रन्तवधाकेदारःसेतो पल्यालिसंबरा क्षेत्रन्तुशाकस्यशाकंशाकशाकशादिन॥३१॥त्रै हेयंशालेयपष्टिकरकोट्रवीणे मौहीनावीद्यादीनाक्षेत्रणव्यस्यादाग वीनमणोः॥३२॥भग्यभागीनमोमीनमुम्यंमन्यंयवक्यवत्पति॥ ल्यंतैलीनंमाषीनमाष्यंभंगादिसंभवं॥३३॥सीत्यंहल्यंत्रिहरूपन्तु त्रिसीत्यंत्रिगुणाकृत तृतीयाकृतेहिदल्याद्येवंशम्बाकृतंचतत्॥ ॥३४॥बीजाकृतंतूतकृष्टद्रौणिकाढकिकादयः॥स्युोणाढकवापार दौखलधानेपुन रखलं॥३५॥चूर्णेशोदो यूरजसिस्पधूलीपांशुरेण ।लोष्टेलोटलिनेटवल्मीकै कमिपर्वतः॥३६॥वनीकूटवाम लूरोनाकः शक्रशिरश्चसः।नगरीपू.पुरीनंगःपत्तनपुटभेट्न॥३७ निवेशनमधिष्ठानस्थानीयनिगमोऽपिचाशारवापुरंतूपपुरवेरः राईविस्तरः॥३८॥स्कंधावारोराजधानीकोडदुर्गेपुनस्समे।। गया पूर्गयराजर्षे कान्यकुब्जमहोदय।॥३०॥ कन्याकुन्जंगाधिपुरको Page #104 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ५२ का शंकुशस्थलंचतत्॥काशीवाराणसीवाराणसीशिवपुरीचसा॥४०॥ साकेतकोशलायोध्याविदेहामिथिलासमे।त्रिपुरीवैदिनगरीकौशाम्बी बसपत्तन॥४१॥उज्जयिनीस्पादिशालाबन्तीयुष्ककरण्टिनी पाट लिपुत्रकसमपुरचंपातुमालिनी॥४२॥लोमपाट कर्णयो पूर्दबी कोट उमावनाकोटीवर्षवाणपुरस्याच्छोणितपुरंचतत॥४३॥ मधुरातुमधू पनंगधुरायगजास्यास्याद्वास्तिनापुरहस्तिनीपरहस्तिनापुर नामलिप्ततामलिसेतामलितीतमालिनी संबपूर्विष्णुराहचस्पाहिद भांतकरिनाद्वारावतीहारिकास्लान्निषधातुनलस्यपूधाकारो वरणःशालेव योजनोऽस्थपीठभूः॥ ४लाकारागकपिपी पंक्षीमाट्टा द्वारकारममाः।।पूरेगोपुरंरच्या प्रतोलीविशिवारममाः॥६॥परि कटहस्तिनखोनगरद्वगरकूटकामरखनिःसरणीवाटेप्राचीनावेष्टको शतिः॥४॥पट्ट्येकपदीपद्यापतिर्वमवर्तनी॥अयनंसरणियो ोध्यापंथानिगमारुतिः॥हासत्पथेवतित पन्यामपन्थाभ शंसनायघोदुरध्वःकदध्वाविपथकापथन्तुसः॥५॥प्रान्तरंदू. रशून्योऽध्याकान्तारोवमदुर्गम।सुरंगातुसन्धिलास्याङ्कटमार्गी सुबोन्तरे।।५१॥चतुष्पथेतुसंस्थानेनतकंत्रिपश्चेत्रिका दिपेतुर चारुपयोगजाद्यध्वात्वसकला५॥ घण्टापश्च संसरणश्रीथथोरा जबर्मच॥उपनिक्रगणंचोपनिष्करंचमहापथः॥५३॥विषणिस्तु बणिग्मार्गःस्थानन्तुपदमापदंशोपस्त्रिमाग्यशिशगावदमार्ग न्तुचवरं॥५४॥श्मसानेकरवीरस्यापित्तानगृहंगभून स्तुगेहेतराहवेश्मनिकेतन।५५।मन्दिरसदनसनिकायोभुवनं कुट आलयोनिलयशालोसभोदवसितकुल॥५६॥विल्यमाव सर्थस्थानंपत्यसंस्सायमाश्रयः॥ओकोनिवासआवासोवसतिः शरणक्षयः॥५धामागारंनिशान्तचकट्टिमवस्यबद्धभूचितुर शालेसंजवनसौधतुनृपमन्दिरी उपकारिकोपका-सिंहहा प्रवेशनाप्रासादोदेवभूपानाहान्तपनिनांगहंगामठावसर ध्यानसथाःस्यछात्र प्रतिवेश्मनि पर्णशालोटजश्चैत्यविहारोजिन Page #105 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ५३ का। सद्यनि॥६॥गर्भागारेपबरकोबासौकःशपनास्पदभांडागारंतु कोशस्स्याञ्चन्द्रशालाशिरोगृह॥६॥ कुष्यशालातुसंधानीकायमा नंतृणौकसीहोत्रीयंतुहविगैहप्राग्वंशःप्राग्यविर्गहात्॥६॥आ थर्वणशान्तिगृहमास्थानगृहमिन्द्रकातैलिसालायन्त्ररहमरिष्टं सूतिकागृहं॥६॥सूदशालारसंक्तीपाकस्थानमहानसाहस्तिशा लातुचतुरंवानिशालातुमंदुरा॥६॥सन्दानिनीतुगोशालाचित्रशार लातुजालिनी॥कुम्भशालापाकपुरीतन्तुशालातुर्तिका॥६॥ नापितशालावपनीशिल्पास्वरकीचसाआवेशनशिल्पिशाला. सत्रशालाप्रनिश्रयः॥६॥आश्रमस्तु मुनिस्थानमुपप्रस्त्वन्तिका श्रयः॥पापानीयशालास्याइजातुमट्रिाग्रही।६।पक्षणपशवरा वासोघोषस्त्वाभीरपल्लिकापण्यशालानिषद्याहोट्टाविपणिराप पाः॥६॥वेश्याश्रयःपुरवेशोमण्डपस्तुजनाश्रयाकुंड्यंभितिस्त देडकमन्तर्निहितकीकसाला वेदीवितईि जिरंत्राङ्गणंचत्वरा हुणावलजप्रतिहारोबारिश्थपरिपोर्गल॥७॥साल्पात्वर्गलि कासचिःकुन्धिकायान्तुकूचिकागसाधारण्यड्रश्वासौहारयर अन्तुतालेक॥१॥अस्योद्घाटनयन्त्रन्तुताल्पपिपतिताल्यपि।। तिम्हारो दारुत्तरंगस्यादररपुनः॥७२॥कपाटोररि कवाटप सहारन्तुपक्षकः॥प्रच्छन्नमन्तरि स्यादहिरिन्तु तोरणं॥७३॥ तोरणोर्चेतुमङ्गल्यंदामवन्दनमालिकास्तम्भादेस्स्यादधोदारी शालानासोलंदारुणि॥४गोपानसीतुबलभीलादनेवदारु णि। राहावग्रहणीदेहल्यंबरोदुम्बरोम्बुराः॥७॥प्रधाणनधयो लिन्दीवहिरिपकोष्ठके कपोतपालीविपरली दिषीसमे ७॥नीबंवलीकंतत्यान्तइन्द्रकोशस्तमङ्गकावलभीछदिराधारो नागदन्तास्तुदन्तकाः॥७॥मतालंबीपाश्रयःस्यास्वग्रीवोमत्त वारणे॥वातायनोगवासजालको थान्नकोएकः॥ ॥कुलू लोऽस्त्रिस्नुकोणोणि-कोटि-पाल्यस्रइत्यपिआरोहणन्तुसोपाननिः श्रेणिस्त्वधिरोहिणी॥७॥स्थूणास्तम्भःशालभन्जीपाच्चालिकाच Page #106 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ५४ का पुत्रिकाकासादिघटितालेप्यमयीत्वंजलिकारिका॥८०॥नंद्याच प्रभृतयोविछिन्दाआढयवेश्मनां समुद्गसम्पुटःपेरास्पान्मनु वाध्यशोधनी॥१॥सम्माजनीबहकरीवईनीचसमूहनी॥सङ्क रावकरौतुल्यावुदूरपलमुलूखलम्॥२॥स्फोटनन्तुपच नमव घातस्तकण्डन। केकलिस्नोमुसलोऽयोग्रंकण्डोलक पिटा चालनीतितउःसूय्येप्रस्फोटनमथान्तिका॥चल्ल्यश्मन्तकमुद्दा स्यादधिश्रयणीचसा॥८४॥स्थाल्युखापिठरकुण्डबरुकुम्भ घटःपुनः॥कुदकुम्भःकरीरश्वकलशकलसोनिपः॥८५॥तूस न्यङ्गाराच्छकटीधानीपात्र्योहसन्तिका भ्राष्टोऽम्बरीषची मृजीपंपिष्टपाकभतादाकम्बिईविखनाकाथस्यान रुह स्तकावईन्यांतुगलन्त्यालू कूकैरीकर्करो यसः।।८७नालि केरजःकरकस्तल्यौकटाहकारोमणिको लिन्नरोगर्गरीकल स्यौतुमन्थिनी॥५८वैशाख-रखजकोमन्थामन्यानोमन्थदण्ड क-मन्थःसुब्यो स्पविष्कम्भोमनीस्कुटरोपिचाशाला जिरोवईमान शराब कौशिकापुनः मल्लिकाचषकाकंस:पारी स्यात्यानभाजनामाकुतूश्चमस्नेहपात्रकतुपन्तुतदल्पकार तिखल्लनर्ममयीत्वालस्करकपात्रिका॥१॥सर्वमावपर्नभा ण्डंपात्रामत्रेतुभाजनातहिशालंपुनस्थालंस्यापिधानमुदच्च ना॥शैलोऽट्रिशिखरीशिलोच्चयगिरीगोत्रोचल-सानुमान ग्राव-पर्वतभूधभूधरधराहा-नगोथोदयः॥पूर्वादिश्वरमादि रस्तउदगद्रिस्त्वेदिरा ण्मेनकाप्राणेशोहिमवान्हिमाल यहिमप स्थाभवानीगुरुचाहिरण्यनाभोमैनाक:सुनाभश्चतदात्मजः ॥जताद्रिस्तुकैलासोटापदःस्फटिकाचलः॥९॥क्रौंचकुच्चे प्रथमलयआषाढोदक्षिणाचलः॥स्यान्माल्यवान्प्रस्त्रवणोविध्य स्तुजलबालकः५॥शत्रुन्नयोविमलादिरिन्द्रकीलस्तुमन्दरः॥ सुवेलस्स्यात्रिमुकूटस्त्रिकूटस्त्रिककुच्चसः॥६॥उज्जयतोरैवत कःसुदारु पारिपात्रिकालोकालोकश्वकवालोऽयमरु कणिकार Page #107 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ५५ को. ४ चलंगणा रत्नसानुरसुमेरु स्स्वरस्वर्णिकाञ्च न तो गिरिः॥ शृ ङ्गन्तु शिरवरं कूरं प्रपातस्त्वत टोभृगुः॥ ३८ ॥ मेखलामध्यभागो ट्रैर्नितम्बः कटकश्र्व सः ॥ श्री स्यात्कन्द रोखात त्रिले तु गव्हरेरा हा द्रोणी तु शैल यो सन्धिः पादाः पर्य्यन्त पर्वताः ॥ दन्तका स्तव हि तिर्यक प्रदेश निर्गता गिरेः॥१००॥ अधित्य को र्ध्वभूमि स्यादधोभूमिरुपत्यकास्नुःप्रस्थस्सानुरश्मा तु पाषाणः प्रस्तरो हषत ग्रानाशिलो पलोग ण्डशैला स्थूलो पलाश्रयुताः॥ स्यादा करः खनिःखानिज्जाधातुस्तुगे रिकं ॥ १०२ ॥ शुकुधातौ पाक शुक्ला कठिनी खटिनी रवी ॥ लोहंकालाय संशस्त्र पिण्ड पारशव धनं। १०३ ॥ गिरिमारशिला सारंतीक्ष्ण कृष्णा मिषेअयः । सिंहा नधूर्नमण्डूरसरणान्यस्य किट्टके ॥ १०४ ॥ सर्वच्च तैजसं लोह वि कारस्त्वय से कुशी ॥ ताम्त्र से च्हमु शुल्वरक्तं दाष्ट मुदुम्बरं । १०५॥ मेोच्छंश बरभेदारव्यं मर्कटास्यकनी पसं॥ब्रह्मवर्द्धनेव रिसी ससीपत्रकं ॥ १०६॥ नागगडूपद्मवंव सिन्दूरकार बई स्वर्ण रि योगेष्टे यवनेष्टसुवर्ण ॥ १०७ ॥ त्रपुः स्वर्ण जनागजी वने मृहद्ध रंगे गुरुपत्र पिच्चटे ॥ स्याच्चक्रसंज्ञेतमरेच नागज कस्ती र मालीन क सिंहले अपि ॥१०८॥ स्याद्वप्यकलधौत ताररजतश्वेता निदुर्वर्णक रखर्जूरच हिमांशु हंस कुमुदा भिख्यं सुवर्णपुनः ॥ स्वर्णहेमहिरण्यहार केव सून्यष्टापद का चने कल्पा कनकं महारजतरै गाडे. गुरुवमाण्यपि ॥१०९॥ कलधौतले हो तुम बन्हिबीजान्यपिगारुडङ्गैरिकजातरुपे ॥ तपनीय चामीकर चंद्रभर्मार्जुननिष्क कार्त्तस्वर कर्बुराणि ॥ ११ ॥ जाम्बूनदंशातकुम्भ रजतं भूरिभूत्तमं ॥ हिरण्यकोशाः कुप्या नि हेम्नि रूप्येकता कृते । । १११ कुप्यन्तुतहूयादन्य हृष्यंत हूय माहतं ।। अलंकार सवर्णन्तु शृङ्गी कनक मायुधं ॥ ११ ॥रिजते च सुवर्णन्तुष्टेि घन गोलकः ॥ पित्तलारे यार कूटः कपिलोहं सुवर्णकं ॥ ११३॥ ररीरी री चरीतिश्वी तलो हंसु लोहकं ब्राह्मी तु राज्ञी कपिलाब्रह्मरीतिर्महेश्वरी ॥११४॥ Page #108 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ५६ को । कास्येविद्युत्रियघोषप्रकाशवंगशुल्वजा घण्टाशब्दमसराव्हें रमणलो हजमलं ॥१५॥ सौराष्ट्रकेपच्चलोहवर्तलोहन्तवर्तकंग पारदःपारतः मनोहरलीनरजमल॥११६॥अनकंस्वच्छपत्रनेमे पाख्यगिरिजामलस्त्रोतोजनन्तुकापोतसौवीरंकृष्णयामुने१७ अयतत्थंशिखिग्रीवंतत्याञ्जनमयूरके॥ मूषातुल्यंकास्पनीलं हेमतारंवितुन्नकं ॥१८॥स्यात्तुकप्परिकातुथममृतासड़मेजने ॥र सगर्भतार्यशैलतुस्थादाझेरसोद्भवे॥१०॥पुष्पाजनीति पौष्पकपुष्पकेतचामाक्षिकन्तुकदम्बस्याञ्चकनामाजनाम के॥णानाम्यानटीज कामारिस्तारिविरमाक्षिक सौरासी पार्वतीकामीकालिकापर्पटीसती॥१२१॥ढकीतुबरीकंसोडवा कासीमृदाव्हया।कासीसन्धातुकासीसरेवेचरंधातशेरवर१२२ द्वितीयंपुष्यवासीसकेसकेनयनौषधीगन्धाश्माशुल्वपामाकुष्ठ] रिर्गन्धिकगन्धको॥१२३॥ सौगन्धिकशरकपुच्छोहरितालन्तुपिर ज्नविडालकविस्गन्धिखर्जूरवंशयत्रक॥१२४॥आलपीत नतालानिगोदल्लनटमण्डनावङ्गोरिल्ल महचाथमनोगुप्तामनः शिला॥२५॥करवीरानागमातारोचनीरसनेत्रिका नेपालीकुन रीगोलामनोव्हानागजिव्हिका॥१६॥सिन्दूरनागर्जनागरक्तंशंगा रसूषणाचीनपिष्टहंसपादकुरुविन्दतहिंगुलः॥१२७॥शिलाजतु स्यागिरिजमर्थ रैयमश्मजाक्षारस्काच कुलालीतुस्याचार व्याकुलस्थिका॥१२॥बोलोगन्धरस-प्राणपिण्डोगोयरसश्चसः औरत्ननसुमणिरत्रवैयेबालवायज॥१२९॥ मरकतन्त्वश्मग भंगारुत्मतहारन्मणिपारागेलोहितकलस्मीपुष्पारुणोपर ला:॥१३॥ नीलमणिविन्द्रनीलः सूचीमुखेतहीरकाबरारक रत्नमुरव्यवनपायूनामाच॥१३१॥ विराटजीराजपट्टोराजाव तो विद्रुमः॥रक्ताङ्गीरलकन्दश्वप्रवालंहेमकन्दलः॥१३२॥ सूर्यकान्तःसूर्यमणि सूर्याश्मादहनोपमः॥चन्द्रकान्तश्चन्द्रम' णिःचान्द्रश्चन्द्रोपलवसः॥१३३॥ क्षीरतैलस्फटिकाभ्यामन्यौरखर Page #109 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ५७ को १ स्फटिकाविमौक्तिजमौक्तिकमुक्कामुक्ताफलंरसोइय॥१३४॥ नीरवारिजलन्दलंकमुदकंपानीयमम्भःकुशंतोयंजीवनजीवनी यशलिलार्गास्यम्बुवा-शम्बरंक्षीरंपुष्करमेघपुष्पकमलान्यापः पयःपायसीकीलालभुवनंवनंघनरसोयादोनिवासोऽमृत॥१३५ कुलीनसंकबन्धचमाणदंसर्वतोमुख।आस्थाथास्थागम स्ताघमगाधंचातलस्मृशि॥१३६॥निम्नंगभीरंगम्भीरमुत्तानंतद्वि लक्षण||अच्छंप्रसन्नेप्रच्छंस्यादाविलंकलुपंचतत्॥१३शाअवर श्यायस्तुतुहिनपालेयमिहिकाहिमास्यान्नीहारस्तुषारश्चहिमा नीतुमहहिम॥१३॥पारावारस्सागरा वारपाराकूपारादथ्यर्ण बाबीचिमाली।यादत्रोतोवानंदीश-सरस्वामिन्यूटन्वन्तीमित दुःसमुद्रः॥१३॥आकरोमकराट्रनान्जलान्निधिधराशया-टूि पान्तराअसंख्यास्तेसप्तैवेतितुलौकिकाः।।१४०॥लबणसीरध्या ज्यसुरेशुस्वादुवारयः।तर भावीच्यूर्युत्कलिकामहतित्वि ह॥१४ालहय्युल्लोलकल्लोलाआवर्तःपयसांभ्रमः॥तालूरोवो लकश्वासोबेलास्याहृदिरम्भसः॥१४२॥डिंडिरो ब्धिकण-फेनो बद्धदस्थासकोसमी मर्यादाकूलभूःकूलप्रपात कच्छरोदसी ॥१४३॥तटतीरंप्रतीरंचपुलिनतन्जलोछूितासैकतंचान्तरीय न्तुद्वीपमंत लेत॥१४४॥तत्परंपारमवारंवाक्पात्रंतदन्त गानदीहिरण्यवर्णास्याद्रोधीवकातरंगिणी॥४४५॥सिन्धुस्सवर मिनीवहाच द्रदिनीस्रोत स्विनीनिम्नगास्रोतोनिरिणीसरिञ्चत दिनीकूलकषावादिनी।कीपवतीसमुद्रयिताधुन्यौत्रवेती सरस्वत्योपर्वतजापगाजलाधिगाकुल्याचजम्बालिनी॥१४ाग गात्रिपथगाभागीरथीत्रिदशदीर्घिकात्रिोताजान्हवीमन्दाकिनी भीष्मकुमारसः॥१४॥ सरिहराविष्णुपदीसिद्धस्व स्वर्गिरवापगा ॥ऋषिकुल्योहेमवतीस्वर्वापीहरशेखरा।।१४ायमनायमभगि नीकालिन्दीसूर्याजायमिःखेदुजापूर्वगंगानर्मदामेकलादिना ॥१४॥ गोदागोदावरीतापीतपनीतपनात्मजा॥शुतुद्रिस्तशतद्रुः Page #110 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ५ को.४ स्यात्कावेरीत्व जान्हवी॥१५॥करतोयासदानीराचन्द्रभागातु चन्द्रिका॥वासिष्ठीगोमतीतुल्येब्रह्मपुत्रीसरस्वती।।१५१॥बिपा विपाशार्जुनीतुबाहुदासैतवाहिनी वितरणीनरकस्थास्त्रोतोंभ सेरणस्वतः॥१२॥ववाहःपुनरोघरस्यारेणीधारारयवसः घट्ट स्तीर्थावतारेवरद्वौपूर-प्लवश्वसः।।१५३॥पुरभेदास्तुचक्राणिभ्रमा स्तुजलनिर्गमाः॥परीवाहाजलोच्लासा:कूपकास्तबिंदारकाः।१५४ प्रणालीजलमार्गोऽथपानंकुल्याचसारणिः। सिकताबालकाविर न्टौपृषत्पृषतरिघुषः॥१५५॥जम्बालेचिकिलोपेक कद्दमश्वनि षहरः शादोहिरण्यबाहकशोणानदेपुनर्वहः॥१५६॥भिद्यउद्य स्तरस्वश्विद्रहोगाधजलोहुदः॥कूपरस्यादुदपानोंधुःप्रर्हिर्नेमीतु तत्रिका॥१५०ानान्दीमुरबोनान्दीपटोबीनांहोमुखबंधनाआर हावस्तुनिपानेस्यादुपकूपे यदीर्घिका॥१५॥वापीस्यादुपकूपे तुचूरीनूटीचचूतकः उहाटकंपदीयन्त्रपादावर्ता:रघट्टकः१५८ अखातैतुदेवरवातेपुष्करिण्यातुखातकापद्याकरस्तडागरस्या कासार सरसीसरः॥१६॥वेशन्तःपल्बलोल्पतत्परिवारखे पखासके स्यादालवालमाबालमावापस्स्थानकंचसः॥१६॥ आधारस्त्वम्भसाबन्धोनिर्झरस्तझर-सरि उत्सस्त्रवःप्रल वर्णजलाधाराजलाशया:॥१६॥वन्हिहनानुहिरण्यरेतसौध नन्जयोहव्यहविर्हताशनः॥रुपीरयोनिर्दमुनाविरोचनाशुशुस णिश्छागरेथस्तेनूनपात॥१६३॥ कशानुवैश्वानरवीतिहावापाक पिःपावकचित्रभानू अप्पिनधूमध्वजकृष्णवाचिपच्छमी गर्भतमोनाशकाः।।१६४॥शोचिष्कश चिहतबहोपर्वधाःसप्तम ज्वालाजिव्हाज्वलनशिरिखनौजागवितिवेदाः।बर्हि शु भानिलसखवस रोहित चाश्रयाशीवायोतिर्दहनबदुलौह व्यवाहोनलोऽग्निः॥१६॥ विभावसुस्सप्तादचिःस्वाहानियोर प्रियास्यतु।और्व संवर्तकाम्यग्निर्वाडवोवडवामुरवः॥१६॥ देवोदावोवनवन्हिमेघवन्हिरिरंदमः॥लागणस्तकरीषाग्निःकु Page #111 -------------------------------------------------------------------------- ________________ देमचन्द्रकोश५९ को.४ कूलस्त तुषानलः।।१६॥सन्ताप संज्वरोवाष्यंकृष्णाजिव्हाःस्यु रर्चिषःति कीलाशिरवाज्यालार्चिलकामहत्यपि॥१६॥स्फ लिङ्गोऽग्निकणोलानज्वालोकालातमुल्मकं धूमत्स्याद्वायुवा दोग्निवाहोदहनकेतन॥१६णाअम्भसूकरमालश्वसूरीजीमूत बाह्यपिातडिदैरावतीविद्यचलाशपाचिरप्रभा॥१७॥आकालि कीशतवादाचच्चलाचपलाशनिः सौदामिनीक्षणीकानहादिनी जलबालिका॥१७१॥वायु समीरसमिरौपवनाशुगौनभाश्वासे नभस्वदनलस्वसनारसमीरणावातोहिकान्तपवमानमरुत्व कम्पना कम्पाकनित्यगतिगन्धवहनमन्जनाः॥१७॥मातरि श्वाजगत्त्राणःपृषदश्वोमहाबलः।मारुतःस्पर्शनोदैत्यदेवो झासवृष्टियुक्॥१७॥पाणोनासाग्रहनाभिपादाइष्टान्तगोचरः ।।अपानपवनोमन्यापृथ्षान्तपार्मिगः।।१७४ासमान सन्धि हनाभिषदानोहच्छिरोन्तरे।सर्वत्वग्नुतिकोन्यानइत्यने पर बायवः॥१७॥अरण्यमटवीसत्रंबायचगहरूषः॥कान्त रविपिनकक्ष स्यात्षेडका ननवन॥१७॥ट्वौदाव-प्रस्तारस्तुत गारव्यांऋषोऽपिवाअपोपाभ्यांवनेबेलमारामानिमेवने।।१७ निष्कुटरतगृहारमोबाह्यारामस्तुपौरकः॥आक्रीड-पुनरुद्या नंरातात्वन्तःपुरोचित॥१८॥ तदेवप्रमदवनममात्योदेस्तुनिर कुटावासीपुष्पाइसाचासोक्षदारामःवसेदिका।॥१७॥ोगः शिरवरीचशारिवफलदावद्रिहरि गुमोजीर्णोद्रविस्पीकुदिति रुहकारस्करोविष्टरः।। नंद्यावर्तकरालिकौतरूबसूपर्णीपुलाक प्रिय सालानोकगच्छपाटपनगारूसागमोपुष्पदः॥१८०॥कुन्न निकुन्जकुण्डझारस्थानेस्तान्तरे।पुष्पैस्तुफलवान्वक्षोमान सत्योविनातुतैः॥११॥फलवान्वनस्पतिरस्यातूफलावैध्य फले अहिः।फिलबध्यस्त्वमकेशीफलवानफलिनःफली॥१८२॥औष धिस्स्यादोषधिस्तफलपाकावसानिका॥शुपोह्रस्व शिफाशारकन ततिव्रततिलता॥१३॥वल्यस्यात्तुप्रतानिन्यागल्मिन्युपलवीरुधः। Page #112 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश६ का ४ स्पालारोहोंकुरोक्रूरोरोहश्वसतुपर्वणः॥१८४॥समुस्थितस्याद लिशशिरवाशारखोलता समाः॥सालाशालास्कन्धशारवास्कन्धः प्रकांडमस्तक॥१८मूलाच्छारवावधिण्डि-प्रकाण्डो राजद शिफाः॥प्रकाण्डरहितेस्तम्बोविनपोगुल्मइत्यपि॥१६॥पि रोनामाग्रंशिलरंमूलंबोधिनामचोमारोमज्जालचिच्छल्ली चोचंवल्कंचवल्कल॥१८॥स्थाणोनुभूवकाशक काष्ठेदनिक दासणीमनिष्कुह कोटरोमंजामजरिवल्लरिश्वसा॥१८॥पत्रपर लोशलदनंबपर्गलदंदलानवेतस्मिनकिसलयकिसलं पल्लवो तु॥१९॥नप्रबालोःस्यकोशीशुंगामादिईलनसा॥विस्ता - रविरपौतुल्यौपसूनंकुसुमंसम॥१९०॥पुष्पसूनसुमनसःप्रसव , चमणीवक।जालकक्षारकोतल्यौकलिकायान्तकारकः॥१॥ मलेमुकलंगुच्छेगुच्छस्तवक गुत्स काः॥गलुच्छो थरज-पोप्य परागोथरसोमधु॥१९॥मकरन्दोमरन्दनरन्तप्रसवबंधनाम बुद्दोजम्मफुल्लानिव्याकोशविकस्मिते॥१९३॥उन्मिषितं विकसि तंदलितसटितस्फुटंगप्रफुल्लोत्फुल्लसम्फुल्लोच्छूमितानिविज भित॥१९४ास्मेरविनिमुन्निद्रविमुद्रहसितानिची संकुचितंतु निद्राणांमीलितंमुद्रितंचतत्॥१९५॥फलंतुसस्यंतच्छष्कंबानमा मंशलादचायन्धिःपर्वपरवनिकोशीशिम्बाशमीशमिः।।१९६॥ शिम्बिश्वपिप्पलोश्वस्थानीयक्ष कुजराशनः॥झष्णवासोबोर धितर प्लसस्कपर्छ टीजती॥१९॥न्यग्रोधस्तुवद पात्स्यास्टोवैध बणालयः।।उटुम्बरोजन्तुफलोमशकीदेमदुग्धकः।।१९ ॥कार कोदेवरिकाफलामलयुजेधनेफला|आम्रव्रतस्सहकार-सप्तपर्ण रूवयुक्छदः॥१९॥शिगुःशोभाजनोक्षीवतीक्ष्णगन्धकमोचकाः ॥श्वेत श्वेतमरिच-पुन्लांग:सुरपर्णिका॥२०॥वकल-केसरोशो क केकेलि ककुभोऽर्जुनः॥मालूर श्रीफलोविल्व किकिरात:कुरं .. रकः॥२०१॥विपत्रकापलाश:स्यास्किंशुकोब्रह्मपादपः॥णराज. स्तलस्तालोरम्भामोचाकदल्यपि॥२२॥ करवीरोहयमार:कुटन गिरिमल्लिकाविडलीवेतसःसीतोवानीरोबजलोरशः ॥२०३।। Page #113 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोशमलाकईन्धुःकवलीकोलियेथहलिप्रियः॥ नीप-कदम्बशाला स्तुसोरिष्टस्तुफेनिलः॥२०४ानिम्बोरिष्टः पिनुमन्दः समौपिन लमादकौकीसरतवादर स्यापिचव्यस्तूलकापिलः॥२०५।। आरग्बंधःलतमालेषोवासाटरूषकोकरन्जस्तुमक्तमालस्त्व हिनोमहातरः॥२०॥महाकालतकिपाले मन्दार पारिभ के मधूकत्तुमधुष्टीलोगुडपुष्योमधुमः॥२०७ पीलुःसिनोगुडफलोग गलस्तक्लंकषः।रानादन पियालस्यातिनिशस्तस्यदुमः॥२०॥ नागरंगरतनारङ्गङ्गदीतापसदुमः काश्मीरीभद्रपर्णाश्रीपर्यमि कातुतितिडी॥२०॥शेलुःश्लेष्मान्तक पीतसालस्तुप्रियको सनः। पाटलिपादलाभूजीवदुत्वकोमृदच्छदः॥२१॥ मोत्याकर्णिका रेनिचुलेटिजलेन्जलोधात्रीशिवाचामलकीकलिरक्षौविभीतकः।। २११॥हरीतक्यभयापथ्यात्रिफलातत्फलत्रातापिन्छस्तुतमाल सस्पाञ्चम्पकोहेमपुष्पकः।।२१२॥ निर्गुण्डीसिन्धुबारेऽतिमुक्तकेमः धवीतलावासन्तीचौड्पृष्यन्तुजपाजातिस्तुमालती।।२१३॥मन्दिर कास्यादिनकिल सप्तलानवमालिकामागधीयूथिकासातुपीता स्याहेममुष्पिका॥१४॥प्रियङ्ग फलिनीश्मामावन्धकोबन्धुजीवकः करुणमल्लिकापुष्योजम्बीरेजम्भजम्भलौ॥२१५॥ मातुलुङ्गोजोजपुरः करीरककरौसमौ पंचाङ्गलस्स्यादेरंडेधातक्यांधातुपुष्यिकार २१६॥ कपिकच्छूरात्मगुप्ताधतूर कनकाव्हयः। कपित्यस्तुधिफ लोनालिकेलस्तुलीङ्गली॥२१॥आ सातकोवर्षपाकीकेतक-क्रक उच्छदः।। कोविंदारेयुगपत्रःशल्लकीतुगजप्रिया॥१८॥वेशोवेषु र्यवफलस्वचिसारस्तणध्वनः॥मस्कर शतपर्वाचस्वनवान्सतु कीचकः॥२१९॥तुकासीरीवंशक्षीरीत्वहीरीवंशरोचना।पंगेन मुकबाकोतस्योरेगेपुन फल।२२गाताम्बूलबल्लीताम्बूलीनाग पर्यायवल्यापितुव्यलायूलष्णलानुगुन्जादाक्षातुगोस्तेनीपस मृहीकाहारहूराचगोक्षुरस्तत्रिकण्टकः॥ वदंष्ट्रास्थलश्रृंगाटो गिरिकर्ण्यपराजित।।२२।।व्याघ्रीनिर्दिन्धिकाकंटकारिकास्यादयाम Page #114 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश६२ को। तावत्सादनीगुडूचीचविशालाविन्द्रवारुणी॥२३॥उशीरवीर । जीमूलेदीवेरेगरकंजलाप्रपन्नाडस्त्वेडगजोदद्रुमश्चक्रमई ५५ कः॥२२४ालवायोमहारजनंकसुभकमलोतरंगलातुगालवारो प्रतिल्वशावरमार्जना:।।२२५॥मृणालिनीपुरकिनीनलिनीपंक जिन्यपिाकमलनलिनंपदामरविन्दकुशेशय॥२२६॥परंशतसह स्त्राभ्यांपत्रेराजीवपुष्करेगविसप्रसूनैनालीकंतामरसमहोत्पलं ॥२२७॥ तज्जलात्मरस पडासरेरुडुजन्मजाः॥पुण्डरीकंसिता म्भोजमथरक्तररोरुहेरचारकोत्पलैकोकनद रविण्याकुम इती उत्पलंस्यात्कुवलयेकवेलंकुवलेकुवं॥२२॥श्तेतुतत्रकुम दुबैरखंगभाव्हयानीलेतुस्यादिन्दीवर हल्लकरक्तसन्ध्यक॥२३० सौगन्धिकन्तुकल्हारंवीजकोशोवराटकाकर्णिकापदानातुम णालतन्तुलेविसं॥२३॥किंजल्ककेसरसंवर्तिकातस्यान्नवंदलें। करहात शिफाचस्यात्कन्देसलिलजन्मन।।२३२॥उत्सलानांतुशा लकनील्योशेबालशेवलाशेवालंशैवलशेपालंजलाच्छुकनीलि के॥२३॥धान्यतुसस्यसीत्यंचवीहिस्तम्बकरिश्वतताआशु-स्या त्पारलोनीहिर्गर्भपाकीतुषष्ठिकः।।२३४॥शालयःकलमाद्यास्स्युः कलमस्तकलामकालोहितोरक्तशालिस्यान्महाशालिःसुगंधि कः॥२३५॥ यवोहयप्रिपरतीक्ष्णभूकस्तोक्मरत्व सौहरिताम इल्यकोमसरस्पात्कलायस्तसतीनकः॥२३६॥हरेणुःखण्डि कश्याप्रचणकोहरिमन्थकः॥मावस्तुमदनोनन्दिरष्योबीजव रोवली॥२३७॥मुद्गस्तुप्रधनोलोभ्योबलाटोहरितोहरितापीते स्मिन्वसुरवण्डीरप्रवेलयशसारदाः॥३॥ रुष्णेश्वरवासन्तद रिमन्यजेंशिम्बिका॥वनमजेतवरक निगूढकालीनकाः॥२३९॥ रखण्डीराजमुद्रेतुमकुरकमपुष्टकोण गोधूमेसुमनावल्लनिष्पा कसितशिम्विकः ॥२४ाकुलत्यस्तुकालवन्तरताम्ररन्ताकुलाथ का आढकीसुवरीवास्यात्कुल्माषस्तयाक्क-॥२४॥नीवार स्तुवनब्रीहिःशमाकश्यामकीसमो॥ कस्तुकड्नीकडुप्रियेगु Page #115 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ६३ कान्छ पीत तंडुला ॥२४२॥ साकृष्णा मधुका रक्ता शौधिका मुशटीसिता ॥ पीता माधञ्यथोद्दालःकोद्रवः कोरदूषकः || २४३ ॥ चीनकस्तुका ककङ्गर्यवनाल स्तुयोनलः॥ जूर्णाव्हयो देव धान्येोन्याचा ज पुष्पिका ॥ २४४॥ शणं भङ्गा मातुलानी स्यादुमा तुसुमा त सी ॥ गवे धुकागवेधस्याज्जर्तिलो रण्य जस्तिलः॥२४५॥ षण्डतिले तिलपि नस्तिल पेजोऽथ सर्षपः । कदम्ब कस्तन्तु भोग्य सिद्धार्थः श्वेतस र्षपः ॥ २४६॥ माषादयः शमीधान्यशूकधान्येयवादयः॥ स्यात्सस्य भूकं किशारुः कणिशंसस्यशीर्षकं ।। २४७॥ स्तवस्तु गुच्छो धान्या देनलिकाण्डो फल स्क्तसः॥पलःपला लो धान्यत्व तु षो से क डंकरः॥ २४८ ॥ धान्यमावसितं रिद्धं तत्पूतं निर्वृसीह ॥ मूल पत्र करीराग्रफल काण्डाविरूद्धकाः ।। २४९॥ त्वक्पुष्पंकबकेशा कंदश धा शिशुकंचतत् ॥ तण्डुलीयस्तंडुलेरो मेघनादोल्य मारिषः ॥२५० विम्बीरक्तफलापीलुपर्णी स्यात्तुण्डिकेरिका ॥ जीवन्ती जी बनी जीवाजीव नीयामधुन वा ॥ २५१ ॥ वास्तु कन्तु क्षारपत्रं पालेक्यांम धुसूदनी ॥ सोनोलसुने |रिष्टो मे,च्छ कन्दो मदोष ध।। २५२० म हा कन्दोर सोनो न्योगज्जनो दीर्घपत्रकः॥ भृङ्गराजो भृङ्गर जो मार्क बः केशरञ्जनः॥२५३॥ काकमाचीवायसी स्यात्कारिवल्लः कठिल्ल कः॥ कुष्माण्डकस्तुकक्करुः कोशात की पटोलिका ॥ २५४ ॥ चिभै टी कर्कटी बालुक्ये वस्त्रिपुसी च सा ॥ अर्शोघ्नः सूरणःकन्दो ट ङ्गवेरकमाकं ॥ २५५॥ कङ्कटकः किलास चस्तित्तपत्रः सुगन् ॥मूलकंतु हरि पर्णसे कि मेहस्तिदन्त कं ॥ २५६॥ तृणंना रादिचशष्यन्तु तन्नवं ॥ सौगन्धिकंदे वजग्धम्पोरं कन दर्भः कुशःकुथो वर्हिः पवित्रमथतेजनः ॥गुन्हे नन्ता शन पर्विका ॥ २५८ ॥ हरिवाली रुहा ॥ हरिताली रुहा "कुरुविन्दो मेघनामा मुस्तन्द्रागस्तु धमनिः तात्तमा॥२५॥ बल्लवजातुल पोथेक्षुः स्याद्वसालोऽसि पत्र लंतु मोरटे ॥२६॥ काशि ॥भेदाःकान्तार पुंड्रायास्तस्यम् वषीको घास स्तयव संतृणमर्जुनं ॥ ગામ ..दनीवा रोहिषे २५७ मुंजः शरोदुर्वा त्व 19: Page #116 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ६४ को·४ बिषःक्ष्वेडोर सस्तीक्ष्णंगरलो यहलाहलः॥२६॥ वत्सनाभः का लकूरोवत्रः प्रदीपनः। सौराष्ट्रिकः शौल्किकेयः का का लोटा रदो पिच॥ २६॥अहिच्छत्रो मे कुष्ट बालूकनन्दनाः॥ कैराट को हैमवतो मर्कटः करवीरकः॥ २६३ ॥ सर्षपी मूलको गौराई कः स तुककर्द्दमैौ अंकोलुमार कालिंग शृद्धिको मपुसिक्थकः २६४ इन्टोलाङ्गलिको विस्फुलिङ पिङ्गल गौत्तमाः। मुस्त को दाल दे तिस्थावराविषजातयः॥२६५॥ कुरख्याद्या अग्रवीजा मूल स्तू सलाद पर्व योनयइवाद्या स्कन्दजाः सल्लकीमुखाः ॥ २६६ ॥ शाल्यादयो बी जरुहाः समूळ जास्तृणादयः स्युर्वनस्पतिकाय स्पषडेते मूल जातयः॥२६॥ नीलगुरुमिर तर्जः सुद्र की टोव हिर्भवः पुल कास्तूभयेपि स्युःकी कसाः कृमियोनयः ॥ २६८ ॥ का कीटो गण्डपट्ः किंचुलुकः कुतः॥भूलता गण्डूपदी तु शि ल्यन पाजलौकसः॥ २७९॥ जलालो काजलू का चजली का जलस पिणी ॥ मुक्तास्फो दाब्धिमण्डकी युक्ति कम्बु रक्तचारिजः॥२७०॥ त्रिरेखः षोडशावर्त्तः शरवोऽपक्षुद्रकम्ववः ॥ श्रवन का सुल्लुक श्रवशम्बकास्त्वम्बमात्रजाः ॥२३१॥ कपईस्तहिरण्यः स्यात्पणा स्थिकवराट को | दुमानुदीर्घको शी पिपीलकस्तु पीलकः २०३ पिपीलिकातु हीना डी ब्राह्मणी स्थूलशीर्षिका ॥ घृते लीपिंगक पिशाथी प जिव्हा पदेहिका ॥ २७३॥ त्रपदी का लिक्षात रिक्षा यू काच षट्पदी ॥ पालिका महा भीरुर्गोमयेात्थातु गर्द भी ॥ २७४ मत्कुणरक्त कोणकुणउद्देशः किटिभो त्कुणैौ ॥ इन्द्रगोपस्तग्निरजो वैरारस्तितिभोग्निकः ॥२७५।। उर्णनाभस्तंतुवायो जालिको जा लकारकः ॥ मर्मर्कटकोन्द्रता लाला स्त्रावोष्टपाच्च सः ॥ २७६॥ कर्णजलौका तु कर्णकीटाशतपदी च सावृष्टि को डुणआल्यालि रलेत त्युच्छकेटकः ॥ २७७॥ भ्रमरा मधुकङ्गङ्गः चंचरीक शिल मुरखः। इंदिन्दिरोली रोलंबो हिरे फोः स्य षड ड . प्र यः ॥ २७८ ॥भोज्य न्तु पुष्यमधुनीखद्योतो ज्यातिरिङ्गणः॥पतङ्गः शलभः सुदा Page #117 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश६५ को सरधामधुमक्षिका॥२७९ामाक्षिकादिमधुक्षौद्रंमधूछिष्टन्तुमिर क्थकोबर्बणामक्षिकानीलापुत्रिकातुपतनि का॥२८॥वनम सिकातुर्दशोदेशीतज्जातिल्पिकारातैलाटीवरटागन्धोलीस्पाची रीतुचीरिक।।२८१॥मिल्लीकामिल्लिकावर्षकरीभृङ्गारिकाचसाप. युतिरिहिस्तेऽस्मिनन्याला श्वापदोपिच॥२॥हस्तीमतंर गजगदिपकर्यानेकपामातङ्गवारणमहामृगसामयोनेयः स्त म्बरमद्विरदसिधुरनागदन्तिनोदन्तावलम्करटिकंजरकुम्भिपील वः॥२३॥भकरेणुर्गजस्यस्त्रीधेनुकावशापिचाभद्रोमन्द्रोम गोमिनश्चतस्त्रोगज जातयः॥२८४ाकलेप्यजातदन्तश्वस्वल्पा हुदामित्कुणः॥पंचवर्षागजोबाल स्यात्योतादशवर्षक:॥२८५ धि कोविंशतिवर्षस्यात्कलभत्रिशदन्दकः॥यूथनायोयूथपति मतभिन्नगर्जिती॥२६॥मदोत्कटोमदकले समाबुद्धान्तनिम्मे दौसिज्जितःकल्पितस्तिय॑ग्धातीपरिणतोगजः॥२८॥ज्यालोद गजोगम्भीरवेद्यवमतीकुशः॥राजबाह्यःस्तूपबाह्यःसन्नाहा से मरोचितः॥२८॥उदग्रदन्नीषादान्तोवहनांघटनाघरामदोरानं प्रतिश्ववमथुःकरशीकरारादस्तिनासाकर शुण्डाहस्ती स्याग्रंतपुष्करअंगुलिःकर्णिकादन्तीविषाणौस्कन्धआसन २०० कर्णमूलचूलिकास्पादीषिकात्वक्षिकूरक अपांगदेशोनियाण गंडस्त कराकरः॥२९॥ अवग्रहोललातस्यादरारक्ष कुभयोरपः कुम्भौतुशिरस पिण्डौकुम्भ योरन्तरविदुः॥२६२॥वातकुम्भस्तु तस्याधोवाहित्थंतुतनोप्यधाबालियाध-प्रतिमानपुच्छमूलतुपे चकः॥२०३।तभागःपुरोभागपक्षमागरकपार्थतः। पूर्वराज पादिदेशोगात्रं स्यात्पश्चिमोवरं॥२९॥बिन्दुजालपुनःपदारेख लोनिगडोन्दुकः॥हिंजीरश्नपादपाशोवारिस्त गजबंधभूः॥२९५ त्रिपदीगा योर्बधएकस्मिन्नवरेपिचातोत्रवेणुकमालानंबंध स्तम्भोकशःशृणिः।।६।।अपष्टत्वकुशंस्पायघातमकुशवारणं ॥निषादिनी पादकर्ममयतेवीतंतुनो ।२९७॥कक्षादृष्यावरत्रा Page #118 -------------------------------------------------------------------------- ________________ e magemaang S Aust - NET ... हेमचन्द्रकोश६६ को-४ स्यात्कण्ठबंधःकलापकः॥घोटकस्तरगस्तार्दास्तुरंगोःश्वस्तरङ्ग मा गन्धर्वोवासप्तवीतीबाहोबाजीयोहारः॥बड़वाना प्रसूर्वामीकिशोरोल्पवयाहयः॥२ जवाधिकरतजवनारथ्या वोढारयस्ययः॥आजानेयकलीनस्यात्तशास्तसैधवाः३०० बनायुना पारशीका काम्बोजाबाल्हिकादयः॥विनीतस्तुसाधुवा हीदुर्विनीतस्तमूकलः॥३०॥कश्य केशाहहहकावतें श्रीवत्स कहियः॥पंचभद्रस्त हृत्पष्ठमुखपार्वेषपुष्यितः।।३०२॥पुच्लोर खुरकशास्पैसितस्स्यादटमबलासितेतकर्ककाकाहौरखोगाई श्वेतपिंगले॥३३॥पीयूषवर्णराहःपीतेतुहारयोहयोतिष्णव, तुम्गादकियाहोलोहितोहयः॥३०॥आनीलरतनीलकाध्यति यूह कपिलोहयः।बोल्लाहरवयमेवस्यापोड़केसरबालधिः३०५ कुराहस्तमनाक्याडुः कृष्णाघोमवद्यादि।सुरुहकोगईभाभोवो रुखानस्तपाटलः॥३०॥ल्लाहस्तमनाक्यात:हष्णस्याद्यदि जाननि।उकनाहःपीतरच्छायामाबतकचित्॥३०॥धार सोच्छवि-प्रोक्तशोण-कोकनदच्छविहरित-पीतेदरितच्छायः समबहालकः॥३०॥पडलासितकाचाभौदलाश्चित्रितोहयः ॥यपुरश्योभमेधीयःप्रोथैमश्वस्यनासिका॥३०॥मध्यकश्यनि गालस्तगल्लोद्देशःखराशफाअधःपुच्छंबालहस्तोलागलं लोमवालधिः॥३०॥अपावृत्तपराहतलुठितानितुवेल्लिते॥धोरि तंवलितपुत्फत्तेजितोत्तेरितानिच॥३१॥गतयःपचधाराख्या स्तुरंगाणोकमादिमाः। तत्रधौरितकन्धौर्यधोरणंधोरितंचतत्॥ ३१२॥बभुकंकशिरिबक्रोडगतिबनितंपुनः॥अग्रकायसम्मल्ला सारकुंचितास्यनतत्रिक॥३१॥पूर्ततुलंघनपक्षिमगगत्यनहारेक उत्तेजितरेचितस्यान्मध्यवेगेनयागतिः॥३१॥ उत्तेरितमपुकठर मास्कन्दितकमित्यपिउल्लत्योत्सत्यगमनकोपादिवातिलै पदैः ॥३१॥आश्वीनोध्यासयोवनदिने नकेनगम्यताकवीखलीनेक विकाकवियमुखयंत्रण।शक्षापेचोगीवत्रवस्यततलिकातलसारक। Page #119 -------------------------------------------------------------------------- ________________ हेमन्दकोश६६ का। समाचनपाटपाशःप्रक्षरपरवरौसमौ॥३१७॥चर्मदण्डेकशाश्मीव लानक्षेपणीकुशा।पर्याणतुपल्ययनंबीतेफलाहपरिपाइप ঈমস্তিনসংস্থান:কুন্তলাধুহামাসালীমী लिमकप्रियः॥३१९॥मयोमहाङ्गोवासंताहिककुहर्गलंघनः॥भूत प्रउष्ट्रोदाशेरोवण कंटकासनः।।३२०॥दीर्घग्रीव केलिकीर्णक रमस्कनिहायणः॥सतशृंखलकोदारूमयै स्यात्यादबन्धनैः३२१ गईभक्तचिश्मे हीवालेयोरासभःरवरः॥चक्रीवानशंकको थपभोवृषभोषः॥३२॥ वाडवेपस्सौरभेयोभद्रःशवरशाक गाउक्षानड्डानककुमानगौर्बलीबईश्वशाहरः।। ३२३॥ उदातु जातोजातोश-स्कंधिकरस्कन्यवाहकामहोक्षस्स्यादुक्षतरीन दोक्षस्तजरायः॥३२४॥षण्ढतोचितआर्षभ्याकूोमग्नविषाण काइडोगोपति-पंढोरपोमदकटोहलः॥३२५ोवत्सःशल रिस्तोदम्यवत्सत्तरौसमौनस्पोतोनस्तितःषष्टवाट्तुस्याधु गपार्श्वगः।।३२६॥ युगादीनांतुबोढारोयुग्यप्रासंग्यशाकटास सर्वधुरीणस्यात्सर्वावदतियोधुरं॥३३७॥एकधुरीणेकथराव भावकधुराबधरीणधुर्म्यधौरेयधोरेयकधुरंधराः।। ३२॥ बहे गलि ?ष्टरपशाप्यधूर्वहस्थगिपूख्यपृष्टवायोहिर नषोउन्हिषड्दो॥३२९॥वहरेस्कन्धोंसकूरतककुनैचिकंशि स्॥विषाणंकणिका शृङ्गसास्वातुगलकम्बलः॥३३०॥ गौमारभे यीमाहेयीमहासुरभिरर्जुनी।उस्त्राभ्यारोहिणीशृंगिण्यनारा नडाषा॥३३१॥ तंपानिलिंपिकातंबासातुवर्णरनेकपाठी हीगर्भिणीबध्यावशावेहहपोपगा॥३३२॥अवतोकास्त्रवहां पाक्रान्तानुसेधिनी प्रौढवत्सावष्करिणीधनस्तनबसूतिकार ॥३॥परेटर्वहसूतिल्याइष्टिस्मरुत्त्रसूतिकाराननेकाल्योप सोसुरबदोह्यातुसबताग३४ादुरखोह्यातुकरटाबददग्धात वजला द्रोणदुग्धाद्रोण? नोधीपीवरस्तनी॥३३॥पीत दुग्धानुनष्यासंस्थितार्दुग्धबन्धकै नैचिकीतूत्तमागोषुपलि Page #120 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ६ का-५ क्ली बाल गर्भिणी ॥ ३६६ ॥ समांस मी नानुस्याप्रति वर्ष प्रजापते।। स्था दचण्डीतुसु कराव त्सका मातृवत्सला ॥ ३३७ ॥ चतुस्त्रैहायणीयेक हायन्येकादिवर्षिका ॥ आपीनमूधोगोविट्तु गोमयं भूमिले पन तत्रमुष्केनुगोग्रंथिः करीषमनुगणेअपि ॥ गवाँस गिव्य बजे गोकुलंगो धनंधनं ॥ ३३९॥ प्रजनेस्याद पसरः कीलः पुष्पलकः शिवः॥बन्धनं दानसन्दानंपपुरज्जुस्तदामनी ॥। ३४०|| अजस्याच्ठगलश्लाग गोवस्तः स्तभः पशुः | अजातुच्चागि का मजा सर्वभक्षागलस्तनी ॥ ३८१॥ युवा योर्करोऽवतु मेषेर्णायुह डोरणाः ॥ उरखो मेंढकोर हिम रेड कोरोम शो हुडुः ।। ३४३२ ।। सफलः शृंगिणो भेडो मेषीतुनुररी रुजा ॥ जालकिन्यविला वेण्पथेडि कु. शिशुवा हकः ॥ ३४३ १४ गोव नाज रस्याट् विदुरपेत्ववेः परं। सोढेद संमरी संचक करोवक्र बालपिः ॥ ३४४॥ अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः मुनिःश्वानो गृहमृगः कुकुरो रात्रि जागरः ॥ ३४५॥ रसना लिंडुतपराः कीलशायित्रणां दुकाः ॥शाला वृकोट्कदेशःश्वा लर्कस्तु सरोगितः ॥ ३४६॥ विश्वक दुस्क्तकु पालोमृगन्येसरमायुनी ॥ विदुरः शूकरेग्राम्येमहिषोयम वाहनः ॥ ३४० ॥ रजस्वलो बाहरिषुर्लुला पसैरिभोमहः॥ धीरस्कन्धः कृष्णां गो जरन्तोदेशभीरुकः ॥ ३४८ ॥ रक्ताक्षः कास हे सः कालीत नपलालि कौ ॥ अरण्यजेऽस्मिन् गबलः सिंहः कंठी र बोहरि ॥ ३४९॥ हर्य्यक्षः के सरी मारिः पंचास्याननरायुधः ॥ महानादः पंच शिरवः पारीन्द्र- पत्थरी मृगात्॥ ३५॥ श्वेतपिंगोप्यथव्या घोडी पीशा ईलचित्रको त्रि कायः पुंडरीक स्तर सुस्तुमृगादनः।। ३५१ ॥ शरभः कुंजराशनिरुत्पाद कोटपाट पिग यरस्याहू जगबोगोसदृशोऽश्ववारणः॥ ३५२॥ ख जीवाजीणसः खड्रोगंड को ध्यकिरः किरिः ॥ भूदार: शूकरः कोलो बा राहः को डपो त्रिणैौ ॥ ३५३ ॥ घोणी दृष्टिः स्तव्ध रोना दंष्ट्री किट्या स्पलां गुलौग आखनिकः शिरो मर्मा स्थूलना सो बहुजन ॥३५४॥ माल्लुक भा लूकच्छ भल्ल भल्लू कभल्लकाः ॥ शृगालोजम्बुकः फेरु- फेरण्डे- फे रखः शिवा ॥ ३५५॥ धेरे वासी भूरिमाया गोमायुर्मृग धूर्त्तकःहूर वो Page #121 -------------------------------------------------------------------------- ________________ । हेमचन्द्रकोश६६ को भरुजःक्रोष्टाशिवाभेदेऽल्पकेकिरिखः॥३५६॥पृथौगृण्डीजलो भएको कोकस्त्वीहामृगोरकः॥अरम्पश्चामकेतस्ककपिःकीशःप्लवगभः ३३७ पूर्वगलवगःशाखामृगोहरिर्वलीमुखःशवनौकावानरो यो सोगे। लाइलोसिताननः॥३५॥ मृगकुरङ्गःसारङ्गीवातायुहरिणावपि मर्गभेदारुरुन्यड्रंकुगोकर्णशम्बराः॥३५९॥चमूरुचीनमरा:स मूरैणश्यरौहिषाकदलीकन्दलीकृष्णसार प्रपतरोहित ३६ रप्तिणेातुसमृगोव्याधैर्यादक्षिणक्षतावातप्रसितिगःशश स्तमृदलोमक:॥३६॥धूलिकोलोमकोथशल्येशललशल्यको।। श्वावितळलाकायांशललंशलमित्यपि॥३६॥ गोधानिहाकाग धेग्मोधरौदएतत्सने गोधेयोऽन्यत्रमुसलीगोधिकागोलि कागृहा त्॥३६३॥माणिक्याभितिकापल्लीकुड्यंमत्स्योगृहोलिका स्वाद जनाधिका हालिन्यन्जनिकादलाहल ॥३६४ास्थूलाज्जनाधिका यान्तुब्राह्मणीरतपुच्छकाककलासस्तसरट:प्रतिसूर्णःशया नकः॥ ३६५ामूषिको मूषकोवनदशनारवनकोदो। उदुसषा खुश्वमूच्यास्योवृषलोचनः।।३६॥ छुछुन्दरीगधेमूष्योगिरिका बालमूषिकाविडालओतुर्मार्जारोदीकुश्वषट्शकः॥३६॥जा हकोगात्रसंकोचीमंडलीनकुलःपुनःापिङ्गलसर्पहाबःसाहिः पवनाशनः॥३६॥भोगीभुजंगभुजगादुरगारिजिनल्यालौभुजंग मसरीसृपदीर्घजिव्हाः॥काकोदरोविषधरःफणभृत्पदाक?क्वर्णकुं उलिविलेशयदंदशूकाः।।३६९॥ी करकंचुकिचनिगूढपात्पन्नमा जिह्मगलेलिहानोगकुंभीनसाशीविषदीयपृष्टाःस्याद्राजसर्पस्तुभु जंगभोजी॥३७॥चक्रमडल्यनगर:पारीन्ट्रोवाहसःशयुः॥अलग जिलव्यालःसमोराजिलकुंभ।।३७१।भवेतिलिमोगोनासो गोर सोघोणसोऽपिचाकुकसाहिककटाभोवर्णेनचरणेनच॥३२॥-नागा:पुनः काट्नेयास्तेषांभोगावतीपुरी।शेषोनागाधिपोऽन तौद्विसहस्राक्ष आलुकः॥३७३॥सचश्यामोत्थवाशुक्ल-सितपंकजलाज्छनःआवा सुकिस्तुसर्पराजःश्वेतोनीलःसरोजवान॥३७४ातक्षकस्तुलोहि Page #122 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश७० का तास्वस्तिकांकितमस्तकामहापद्मस्त्वतिशक्कोदशविन्दुकम स्तकः॥३७॥ शरवस्तुओतोबिभ्राणोरेवामिन्दुसितागले। कुलिको —-चन्द्रमौलिवालाधूमसमप्रभः॥३६॥अथकम्बलाश्वतरधृत राष्ट्रबलादकादिरसादयोऽपरेनागास्तत्तत्कुलसमझनाः॥३७॥ निर्मुक्तोमुक्तनिोक-सविषानिर्विवाश्यानागास्युनिघालूनविषास्तु वृश्चिकालयः॥३७॥त्याप्रादयोलोमविषानखनिषा नरोदयः॥ लालाविषास्तुलूताद्याःकालान्तरविषा:पुनः॥३७९॥मूषिकाधादूर पीविषत्ववीय मोरधादिभिःत्रिमंतुविषंचारंगरश्वोपविषचत त्॥३०॥भोगोहि कायोदेष्ट्राशीभौगः फट स्फुरः॥फणाहिको शशेतुनिर्बयनीनिोकतंचकाः॥३८१ाविहगोविहंगमरवगौपतगो विंदग:शकुनिःशकुन्तशवनौविवयशकुन्ताः॥नभसंगोबिकि रिपत्रस्यौविहागोदिनपतिविष्किरपतत्रिपतस्पतङ्गाः। ३२पि सन्नीडांडजोगौकाश्वयंचूसपादिकागबोरिश्वपत्रपतपिज्छ बाजस्तनूरुहम३८॥पक्षागच्छदश्वापिपसमूलन्तुपक्षतिः॥ जीनोडीनमैडीनदयनानिनभोगतो॥३-४॥पेशीकोशोडेकुला यो नीडेकैकीनुसर्पभुक्तामयूखणिोनीलकंठोमेघसहन्छेिखी। ३८॥ एकापागोस्यलाके कापिच्छेबहेशिरवण्डकः॥प्रचलाकः। कलापश्चमेचकश्चन्द्रकस्समोसावनप्रियापरभृतस्ताम्राक्षः कोकिलापिकाकलकण्ठाकाकपुष्टःकाकोरिष्ःसकताज:३७ आत्मघोषश्विनीचीघूकारिकरटोट्रिकः॥सकम्बलिभगवाक्षी मौकुलिर्वायसोन्यभृत॥३८॥रद्रोणदग्धकृष्णपर्वतेभ्यस्त्वसोप सविनायकाकोलोमुहस्तजलवायसः॥३९॥चूकेनिशादः कोकारिकौशिकोलूकपेचकाः॥दिवान्धोऽथनिशावेदीकेकटश्वर णायुधः॥३९०। रुकवाकस्ताम्रचूडोविरताक्षःशिरवेडिक ईसा चक्रावक्राइ-मानसोकासितच्छेदा॥३९॥राजहंसास्त्वमीचं उचरणैरतिलोहितैः।मल्लिकामास्तमलिनेतिराष्ट्रासितेतरैः। ३९२ कादम्बास्तुकलहंसाःपक्षस्यादतिधूसरैः।वारलावरलाई Page #123 -------------------------------------------------------------------------- ________________ हेमचन्द्र कोश १ को सीवारदावरटाचसा।।३९३॥दार्वाघाट शतपऋरखंजरीरस्तखंज नःसारसस्तुलक्ष्मणःस्यात्सुकराज्याकुरेकरमा ३९४सारसील क्ष्मणाथ क्रींचेचाषेकिकीदिविसाचातकस्तोककावप्पीहसार ड्रोनभोंबुपः॥३९॥चक्रवाकोरथाङ्गाव्हम्कोकोद्वंदचरोऽपिचाटि दिमस्तकंडक्वाणउत्पादशयनश्वसः।।३९६॥चटकोगृहबलिभुक्कर लेबिकःकलिंगकः। तस्ययोषित्तुचटकाल्यपत्येचटकातयोः३९७ पुमपत्येचाटकैरोदात्यूदकालकेटकः॥जलरकोजलरनोबकेक व्हीवकोटवत॥३ल्याबलाहकस्याहलाकोवलाकाविशकेठिका। भृङ्गाकलिङ्गोधूम्याटककस्तुकमनच्छदः॥३९॥ लोदपृष्ठोदीर्घ पादककरकंधमल्लकापिल्लः शकुनिरातापीश्येनःपत्रीशशादनः ४००।दाक्षाय्योदूरदृग्गध्रो योक्रोशोमत्स्यनाशनः।कुररकीरस्तुशु कोरक्तपादःपलादनः।। ४०१॥शारिकातुपीतपादागोराटीगोकिराटि कास्याचर्मचटकायांतुजतुकाजिनपत्रिका॥४२॥वलालिका मुखविष्टापरोष्णीतैलपायिकामकलरेस्करेटुस्स्यात्कर-कर्क राटुकः॥४०॥आतिरादिःशारिस्स्यात्तकणककरौसमौ भासे शकुन्तःकोयष्टौशिखरीजलकुक्कूभः॥४०४॥पारावत कलरवाकर पोतौरतलोचनःगज्योत्नाप्रियेचलचंचुरकोरविषसूचकाः॥४०५ जीवजीवस्तगुन्द्रालोविषदर्शनमृत्यक-नाल्यापारस्तभरद्वाजःपू वस्तुगात्रसंप्लवः॥४०॥तित्रिरितवरकोपयोहारीतस्तुमृदङ्करः॥ कारण्डवस्त मरुलस्सुगृहवंचुचिकः॥४०॥कुंभकार कक्कूटः स्तुककुभःकुहकरचनापक्षिणायेनगृहान्तेपक्षिणान्यसदीपकः। ४०८ा ठेकागृह्याश्वतेगेहासतायेमृगपक्षिणः।मत्स्योमीनःपृथरो मामषोवैसारिणोदनः॥४॥संघचारीस्थिरजिन्द्रआत्मासीस्वक लक्षयः॥विसारःशकलीशल्कीशम्बरोऽनिमिषस्तिमिः॥४०॥सद स्वदेष्ट्रवादाल-पाठीनेचित्रवल्लिकाशकलेस्याकलकोत्थगंडकः शकलार्भक ॥४१॥उलूपीशिशुकोष्ठीशफरम्वेतकोलकेशनलमी नश्विनिचिमोमत्स्यराजस्तुरोहितः॥४१२॥मद्रस्तराजशृङ्गःशृङ्गी Page #124 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश२॥ का. तुमहरत्रियासुद्री डमत्स्य जातंतुपोताधानंजलोडक॥४१३॥महा मत्स्यास्तुनीरील्लितिमिलिगिलादयः॥अथयादांसिनक्रायाहिंसका जलजलनः४१४॥नाकुम्भीरआलास्य कुम्भीमहामुखोपिच॥ तालुजिन्हःशंखमुरखोगोमुरखोजलभूकर-॥४१॥शिशुमारस्त्व म्बुकूर्मजामवीमहावस: उद्रस्तुजलमारिःपानीयनकर लोब सी॥४१६॥याहेतन्तस्तन्तुनागोवहारोनागतन्तुगोगअन्य। पियादोभेास्स्युर्बलोमकरादयः॥४१७॥कुलीर कर्कट पिद्ध चक्षुःपार्योदधियाद्विधागति षोडशांधिःकरचिल्लोरहिश्वरः ॥४१॥कच्छप कमठाकूर्मःक्रोडपाश्चतुतिः॥पैचाइरोत दौ लेयौजीवध कच्छपीदुली॥४१॥मडकेहरिशालूरपूर्वभकालवे गमाः।वर्षाभू-प्लवगशालरजिन्हव्यंगेदर्दुराः॥४०॥स्थलेनराद योयेत्तेजलेजलपूर्वका अंडजा पक्षिसाचा-पोतजा कंजराद यः॥४२१॥रसज़ामधूकीराद्यानगवाद्याजरायुजाः॥यूकाद्या स्त्रे दजामत्स्याट्य समूर्छनोद्भवाः॥४२॥उद्भिदखजनाश्वोपपादु कादेवनारकाः॥रसयोनयइसष्टाबुद्भिदुनिजमुद्भिदे॥४२३॥ इत्याचार्यहेमचंद्रविरचितायामभिधान चिन्तामणोनाममालागंतिर्यकांडश्चतुर्थः काय स्युरिकास्नुपरेतप्रेतयात्यातिवाहिकाः॥आजूर्विष्टि तिनातुकारणा तीब्रदेवना॥१॥नरकस्तुनारकस्यान्निरयोदुर्गतिश्वसः॥धनोदधिध नवाततनुवातनभःस्थिताः॥शरत्नशक्करबालुकापकधूमतम प्रभागमहातमप्रभावत्यधोधोनरकभूमयः॥३॥क्रमात्सृथुतरास्स सायत्रिंशत्येचविंशतिः॥पंचपंचदशत्रीणिलक्षण्यूनंचपेचभिः॥४॥ लसंपञ्चैवनरकाबासाःसीमेतकादयः॥एतास्तुस्युः क्रमेणाथ पातालेवडवामुख॥५॥बलिवेश्माधोभुवनेनागलोकारसातला रंध्रबिलंनिययनंकुहरंसुपिरंभुषिः॥६॥छिद्ररोपं विवरंचनिम्नरो कंवपान्तरंगगनश्वभावदागाधेटास्तविवरेभुवः॥७॥॥॥ Page #125 -------------------------------------------------------------------------- ________________ का.६ हेमचंद्रकोश७३ इत्याचार्य हेमचंद्रविरचितायामभिधान चिन्तामणोनाममालायांनरक कोड पंचमः स्थालोकोविष्टपंबिश्वभवनंजगतीजगत॥जीवाजीबाधार क्षेत्रलो कालोकततोऽन्यथा॥१॥क्षेत्रज्ञआत्मापुरुषश्चेतन:सएनर्भबी॥ जीजस्स्यादसमान्सत्त्वंदेहजन्यजन्तवः॥२॥उत्पतिर्जन्मजनुषी जननंजनिरुद्भवः॥जीव सुर्जीवितधाणाजीवातुर्जीवनौषधा३॥ मासस्तुश्चसि सोन्तर्मुखेउच्छासाहरः आनीबहिर्मवस्त स्थानिश्वासापानसतनः॥४॥आयुनर्जीवितकालोतःकरणेमानसम नाहचतोहदयचित्तस्वान्तगूढपयोच्चले।ामनस.कर्मसेक सस्स्यादथोशानिरीनिःसान्तसौख्यं सुखंदुःखंवसरखेवेदर नाज्यथा॥६॥पीडाबाधानिराभीलंकच्छूकरप्रसूतिजाआमन स्पंप्रगाढस्यादाविरस्यान्मानसीव्यथाशासपत्रातिनिष्पत्रा सतीत्वत्यन्तपीडने। ज्जाठराग्निजापीडाव्यापादोद्रोहचिन्तन ॥८॥उपज्ञाज्ञानमायस्पाचर्चासंख्याविचारणा॥वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः॥निर्णयोनिश्चयोतत्सम्बधारणा समर्थनाअविद्याहंमत्यज्ञानभ्रान्तिर्मिण्यामनिर्भमः॥१॥सन्देह द्वापरारे काविचिकित्सातुसंशयः॥परभागोगुणोत्कर्षोदोषेत्वादी नत्राचौ॥११॥स्याद्रूपलक्षणंभावश्चात्मश्रुतिरीतयः॥सहर जोरूपतत्वञ्चधर्मसनिसर्गवत्॥१२॥शीले सतत्वंसंसिद्धि रवस्थातुशास्थितिः॥स्नेहःपीति प्रेमहाईदाक्षिण्यंत्वनुकूलता ॥१३॥विप्रतिसारोऽनुशय पश्चातापोऽनुतापश्वाअवधानसमाधा नपणिधानानितुसमाधीस्युः॥१४॥धर्म-पुण्यष श्रेयःसलतेनि यतौविधिः।दैवभाग्यभागधेयंदिष्टंचायस्तुतच्छुभ॥१५॥ अलक्ष्मी निरनिकालकर्णिकास्यात्या शुभ।दुष्कृतंदुरितपापगेन गाभा चपातक॥१६॥किल्विषकलुषंकिण्वंकल्मषंजिनेतमः॥अंहकर ल्कमपेकउपाधिर्धर्मचिन्तन॥ १७॥ त्रिवर्गाधर्मकामार्थानवर तुर्वर्गःसमोक्षकाः॥बलतूर्याश्चतुर्भद्रप्रमादोनवधानता॥१८॥ Page #126 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश७४ का६ छन्दोभिप्रायआकृतंमतभावाशयाअपिहिषीकमाकरणश्रोतः रंवंविषयींद्रिय॥१९॥बद्धीन्द्रियस्पर्शनादिपाण्यादितक्रियेट्रियोस्पि शाट्यस्त्विन्द्रियार्थाविषयागोचराअपि॥२०॥शीतेतुषार शिशिरःसु भीमःशीतलोनराहिमोऽयोमेतिग्मस्तिक्ष्णस्तीबश्यण्डरवस्पटुः ॥२१॥कोमःकवोरमकदुष्णोमदोमश्वेषदुष्णवत्॥निष्ठर कस्वदः क्रूरःपरुषःकर्कश:खरः।।२२॥ दृढ कटोरकठिनोजरठ कोमलःपुनः मृदुलोमृदुसोमालसुकुमारअकर्कशः॥२३॥ मधुरस्तुरसज्येष्ठोगु ल्पास्वादुर्मेधूलकःआमूस्तपाचनादन्तशठो थलवण:सर:२४ सरसो थकटुस्स्यारोपणामुखशोधनःवक्रभेदीतुतितो थक पायस्तुबरोरसः॥२५॥गंधोजनमनोहारीसरभिणितर्पणः॥स मावर्षी तुनिहरीसआमोदोविदूरगः॥२६॥विमर्दोस्थ परिमलो थामोदीमुखवासनः।इष्टगन्धस्सुगन्धिश्वदर्गध पूतिगेधिकः२७ आमगन्धितबिस्रस्यावर्णाश्वेतादिकाअमीश्वेतस्यतासितः कोहरिगोविशवशुचिः॥२॥अवदातगौरशुभ्रबलमधवलार्जुनाः पांडपाण्डस्पोडुरीषत्पांडस्तुधूसरः॥२९॥कापोतस्तकपोताभःपी तस्तसितरन्जनहारिद्र-पीतलागौर-पीतेनील-पुनहरित्॥३०॥ पालाशोहरितस्तालकाभोरकस्तरोहितः॥माजिष्ठालोहित-शोर णःश्वेतरतस्कपाटलः॥३१॥अरुणोबालसंध्याभःपीतरक्तस्तपि ज्जरः॥कपिलापिङ्गलःशावपिशंगःकपिशोहरिः॥३२॥बभ्रुःकद्रुः कडारस्तपिरुल्मस्तुमेचकः स्याद्रामःश्यामलःश्यामःकालो नीलोऽसित शितिः॥३३॥रक्तश्यामेपुनर्पून धूमलानथकर्तुरः॥कि मरिएतःशबलचित्रकल्माषचित्रलाः॥३॥शब्दोनिनादोनिर्घोषः स्वानोवानःस्वरोध्वनि-गनिहादोनिनदोहादोनिस्तानोनिस्वनःखनः ॥३५॥रवानादास्वनिर्घोष सैन्याइम्पोरावआरक्षणननिक्षणः काणोनिकाणचक्कणोरणः॥३६॥पडऋषभगान्धारामध्यम-पंचम स्तथा।थैवतोनिषधःसप्ततन्त्रीकण्गवास्वराः॥३७॥तेमन्द्रमध्यर तारारस्युरुस्कंठशिरोद्भवा-आरुदितऋदितवृष्टतद्युष्टं तुगव्हरम्॥३८॥ Page #127 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश७५ शब्दोगुणानरागोस्थाप्रणादःसीत्कृतंनृणांपनगुट्जेशब्देकर्टन कुक्षिसम्भवे॥३॥स्वेडासिंहनादोश्यक्रन्दनंसुभटध्वनिः॥कोला हलकलकलस्तुमुलोज्याकुलोरवः॥४॥मर्मरोवस्त्रपत्रादेर्भूषणा नान्तुशिजितहिषाद्वेषातुरंगाणांगजानोग देहिताविस्का रोधनुषांहभारम्भेगो लट्स्यचास्तनितंगर्जितंगर्जि स्वनितरसि तादिव॥४२॥कूजितस्याहिहंगानांतिरश्वारुतलाशितावस्यरे पणरेषाबुक्कनभषणशुन:॥४३॥पीडितानातुकणितंभणितरतकू जितपिकाण प्रकणस्तव्यामहलस्यतुगंदलः॥४४॥सीजनंतु कीचकानामेानादस्तदट्टरतारोऽत्युच्चैवनिर्मन्दोगम्भीरो मधुरःबलः॥४पाकाकलीतकल सूक्ष्मएकतालोलयानुगः।।काकु ध्वनिविकारस्स्यातप्रतिश्रुत्तुप्रतिध्वनिः॥४६॥ संघातेप्रकरोघवार निकरव्यूहा:समूहश्चयः सन्दोहःसमुदायराशिविसरबाताक लापावजः।। कूदमडलचक्रवालपटलस्तोमागण पेटकंवदचक्रक दम्बके समुदयपुंजोत्करौसंहतिः॥४७॥समवायोनिकरंबंजालंनि बहसंचयो जाततिरश्वोतयूथसेहसा तुदेहिना॥४॥कुलेतेष सजातीना निकायस्तुसधर्मिणवर्गस्तुसदृशीकोनाकुन्जरवा जिनin४९॥ग्रामोविषयशब्दास्त्रभूतेन्द्रियगुणाहुजेसमजस्तूप शूनांस्यात्समाजस्त्वन्यदेहिना॥५०॥ शुकादीनांगणेशौकमायूरतै शिराय भिसादे शसाहस्त्रगार्भिणयौवतादयः॥५१॥ गोवार्थप्रत्य यान्तानांस्युरोपगविकादयः।।उक्षादेरौक्षकेमानुष्यकंवाईकमाष्ट्रक ॥५२॥ स्याद्राजपुत्रकराजकन्यकंराजमातृकावासकोरभ्रकेका वचिककवचिनामपि॥५३॥हास्तिकन्तहस्तिनांस्यादापूपिकायचे तसोपधेनूनोधैनुकंधेन्वंतानी गधेनु कादयः॥५४ाकेदारकहैदार कडैदाय्येमपितहणाब्राह्मणादेब्रह्मिण्यमाणव्यवाडव्यमित्यर पि॥५५॥गणिकानांतुगाणिक्यकशानोकैश्यकैशिके अधानामा श्वमश्वीयंपणूनोपार्चमप्यथ॥५६॥ वातूलनात्येवातानांगल्या गोत्रेपुनर्गयांपाश्या खल्वादिपाशादेःखलादेशलिलीनिभाः॥५७१ Page #128 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश६ को जनताबंधुताग्रामतागज तासहायता जनादीनारशानातस्याद्र प्रशारयकस्यया॥५८॥राजिलेरवाततीलीथीमालाल्पावलिपंक्त एआधारणीश्रेण्युभौतुहौयुगलेरितयंहय॥५९॥ युगदेतंयमई युग्मयमलयामलेपशुभ्योगोयुगयुग्मपरेवदत्वे तुषट्भव॥६॥ परशातायास्तेयेषांपरासरन्याशतादिकाताप्राज्यप्रभूतंत्रतरंब हलंबहपुष्कले॥१॥भूयिष्टपुरुभूयोभूर्यद_पुरुस्फिरस्तो कैपल्लंतुच्छमल्पदभ्राणतलिनानिच॥६॥तन देकशंसूक्ष्मपुनः अलणंचपेलवात्रुदौमात्रालबोलेश:कणाहस्वंपुनलघु॥६॥अरस ल्वालियर गल्पीयःकणीयोऽणीयद्यपिादीयतेसमतुगमुच्च मुन्नतमदुरापांशूछूितमुदीचन्पडीचंहस्वमरेश्वर कुजवामनंचविशालतविशे कापयूरुपृथुलंन्यूढेविकट विपुलरहतास्फारंवरिष्टविस्तीर्णततंबहुमहहरुः॥६६॥दैर्घ्यमार यामआनाहआरोहकसमुजामा उत्ोधउदयोच्छ्रायोपरिणाही विशालता॥६॥प्रपंचाभोगविस्तारख्यामा-शब्देसविस्तरः॥समा सस्तुसमाहार-संक्षेपःसंग्रहोऽपिच॥६॥सर्वेसमस्तमन्यूनसम ग्रंसकलंसमाविश्वाशेषाषपदंकनन्यक्षाणिनिरिक्लाखिले६९ खंडेऽईशकलंमितनेमशल्लदलानिचाअशोभागश्ववर स्पासा दस्तुसतरीयकः॥॥मलिनकच्चरंम्मानंकस्मलंचमलीमसंप वित्रंपावनपूर्तपण्यमेध्यमायोज्ज्वलो।७१॥विमलं विशदेवीप्रम वदातमनाविलाविशुद्धशचिनोसंतुनिःशोध्यमनवस्कर॥७२॥ निर्णित शोधितंमृष्टधौलक्षालितमित्यपिासम्परवीनमभिमरवप राचीनपराङ्मुख॥७३॥मुख्यपरंप्रमुखप्रवर्हवर्यवरेण्यमय रंपुरोगा। अनुत्तरप्राग्रहप्रवेकंप्रधानमग्रेसरमुत्तमाये ७४ाग्राम ण्यगण्यग्रिमजात्याग्र्यानुनमान्यनवरार्यबगप्रेष्ठपरायपरा णिश्रेयसितश्रेष्ठसतमेपुष्कलवत्॥७॥स्पुरुत्तरपदेव्याःगवर्षभ) कुंजराजसिंहशार्दूलनागाद्यातल्लजश्वमतल्लिका॥६॥मचर्निकापक पडोघौप्रशस्पार्थप्रकाशकाः॥गुणोपसर्जनोपयाण्यप्रधानाधमपुन: 9 Page #129 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ७७ का. ६ निकृष्टमणकं गर्ह्यमवद्यकाण्डकुत्सिते ॥ अपकृष्टंप्रतिकृष्टंयाप्येरे फोमं ॥७८॥ खेटपापमपशदंकुपूयं चेलमर्वच ॥ तदासेचन कंयस्पदर्शनादृग्नतृप्यति॥ ७९ ॥ चारुहारिरुचिरं मनो हरवल्गुका न्नमभिरा मबन्धुरे ॥ वामरुच्यसुष माणिशोभनमज्जुम ज्जुलमनो रमाणिच ॥ ८०॥ साधुरम्य मनोज्ञानिपेशलं हृद्य सुन्दरे॥ काम्यंकर मकमनीयं सौम्यं मधुरं प्रियं ॥१॥ व्युष्टिः फलमसारन्तु फल्गु शून्यन्तु रिक्तकं ॥ शुन्यंतुच्छंव सिकेच निविडंतु निरन्तरं ॥ ८२ ॥ निविरीसघन सा नीर बहलं दृढं । गाढमविरलं चाथविरलंत नुपेलवं ॥३॥ नवनवीन सद्यस्प्रत्यग्रनूत्ननूतने नव्यचाभि नवे जीर्ण पुरातनं चिरंतनं ॥ ८४॥पुराणंप्रतनंप्रत्नंजरन्भूर्ततुमूर्तिमत् उच्चावचनैकभेदमतिरिक्ताधिकेस मे ॥ ५॥ पार्श्वसमीपस विधे समीपाभ्यासं सवे शान्तिकसन्निकर्षः। सदेशमभ्यग्रसनीसन्नि धानान्युपान्तंनिकटोपकण्ठे ॥ ८६॥ सन्निकृष्टसमर्यादाभ्यर्णान्या सन्नसन्निधी॥ अव्यवहितेऽनन्तरं संसक्तम पठान्तरं ॥ ॥ नेदिर ष्ठमन्तिकतमं विप्रकृष्टपरे पुनः।। दूरेऽतिदूरे दविषंदवी योऽथ सनात न ||शाश्वतानश्वरे नित्यं भुवस्थे यस्त्वति स्थिर स्थास्तुस्थे तत्कूटस्थं कालरूप्येकरूपतेः ॥८॥ स्थावरं तुजंगमान्यजंग मंत्र संचरं ॥ चराचरं जगदिंगं चरिष्णुश्वाथ चंचलं ॥९०॥ तर लंकेपने कम्प्र परिपुवचलाचलेचटुलंचपलेलोलंचलंपारि पुवा स्थिरे ॥९१॥ ऋजा वजिह्मगुणानवाग्रेऽवनतानते ॥ कुंचि तनमावि कुटिले वक्रवेल्लिते ॥९२॥ इंजिन भंगुरं भुग्न मरालं जिल्ह्ममूर्मिमत्॥अनुगेऽनुपदान्वक्षान्वच्ये का क्येक एककः ॥९३॥ एकात्तानायनसर्गाग्राण्ये कार्य चनहतं ॥ अनन्य नृत्यैका यत्तनग तंचाथाद्यमादिमं ॥९४॥पौर प्रथमं पूर्वमादिरग्रमथान्तिमं ॥ जघन्य मन्त्यचरममन्त्यपाश्चात्य पश्विमे ॥९५॥ मध्यमंमाध्यमं मध्य मीयंमाध्यंदिनं चतन्॥ अभ्यन्तरमंतरालं विचाले मध्यमांत रे ॥ ९६ ॥ तुल्यः समानः स दृक्षः सरूपः सदृशः समः ॥ साधारणस Page #130 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश को६ धर्माणीसवर्णःसन्निभःसहक।।७॥स्युरुत्तरपदेप्रख्यःप्रकारः प्रतिमानिभः भूतरूपोपमाःकाशःसन्निपतितःपरः॥८॥औपम्प मनुकारोन हार साम्यन्तुलोपमा॥कसोपमानमर्चातुपतिमाया तनानिदिलायाउन्द कायोरूपंबिम्बमानकतीअपिासूर मीस्थूधामप्रतिमाहरिणीस्याहिरण्मयी।।१००॥प्रतिकूलतवि लोभमपसव्यमपटवामप्रसव्यप्रतीपंपानिलाममपठन१०१ वामशरीरेड्सव्यमपसन्यन्तुदक्षिणाअवाघोच्छलोहामानि यन्त्रितमनगला११०२॥निरङकुशेफरेस्पष्टंधकाशंप्रकोलणे॥ व्यक्तवर्तुलंतवतनिस्तलंपरिमण्डल।।१०३।। बंधुरंतून्नतानस्थ सुटंविषमोन्नत अन्यदन्यतरहिन् त्वमेकमितरश्चतत्॥१०॥ करम्ब कवरोमियःसंपृक्तरवचित समाः॥विविधस्तुबहुविधोना नारूप:पृथग्विधः॥१०॥ त्वरितसत्वरंतूर्णशीघ्रंसिप्रदुतलयाच पलाविलम्बितेचकंपासम्पातपाटक।१०६॥अनारतत्वविरसम संसततानिशेनित्यानवरताजस्लासक्ताप्रान्तानिसंततं॥१०७॥ साधारणन्तुसामान्घरसंधितुसंहताकलिलंगहनेसंकीर्णनुसं कलमाकल॥१०॥कीर्णमाकीणेचपूर्णत्वाचितछन्नपूरिताभरि तनिचितव्याप्तप्रत्याख्यातेनिराकृत।१०ावत्यादिप्रतिक्षिप्तमप विडंनिरस्तवतापरिसिप्लेवलयित निवृत्तपरिवेष्टित।११०॥परिस्क तंपरीतेचत्यतंतत्सष्टमुच्छ्रितंगधूतंही विधूतंचविनवित्तविचारि ते॥११अवक”त्ववध्वस्तस वीतकमावतारतंपिदितंछन् स्थगितचापवारित॥११२॥अंतर्हिततिरोधानंदशितितुप्रकाशित विष्कृतप्रकदितमुचंडलविलम्बित ११३॥अनाहतमवतात मानि तेगणितंमतारीढावज्ञावहेलान्यसूक्षणंचापनादरे।।११व्यव धानतिरोधानमन्तस्त्विपवारणादनव्यवधान्त विधानस्थ गनानिच॥११॥ उन्मूलितमावहितस्यादुत्पाटितमहत।खोलि तंतरलितंललितखितंधुताचलितकम्पितेधूतबेल्लितान्दो लिनेपिचादालाखोलनप्रेखाफोटेकतमयत्नतः॥११॥अंकासि Page #131 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश ७९९ को ६ प्रन्यंचितं स्यादूर्ध्वक्षिप्तमुचितं॥ नुन्ननुत्रास्तनिष्ठयूतान्यावि क्षिप्तमीरितं ॥ ११८ ॥ समेदिग्धलिप्ते रुग्णभुग्ने रुषितगुण्डि । गूढ गुप्ते चमुषितभूषिते गुणिता हते ॥ ११९ ॥ स्यान्निशा नशि वंशातनिशि‍ तेजित ॥ तुरतच्या रतौहीत ही णौ तुल जिते ॥ १२० ॥ सं गूढः स्थात्संकलिते से योजित उपाहिते । पक्के परिणतं पा केसी राज्यद्विषां १२१॥ निष्यकं कथिते पुष्टष्टद्ग्पे पिता रामाः॥ तनू एतष्टौ विद्वे छिद्रित धितो॥१२२॥ सिद्धे निर्वृतनिष्यन्नै बिलीने दिव तद्रुतौ ॥ उतंप्रातंस्यूतमृतमुतंचनन्तु सन्त ते ॥ १२३ ॥ पारितं दारित भिन्ने विदरः स्फुटनैभिदो ॥ अङ्गीकृतं प्रतिज्ञानमूरी तोरी रुते ॥ ॥ १२४॥ संयुतमभ्युपगतमुररीकृतमाश्रुतं ॥ संगोर्ण विश्रुतं वद्धि लूनं हितदितं ॥१२५॥ केतिंखण्डितं तृणकृत्तं प्राशंतु भावितंगर लब्धमासादितंभूतंपतिवेगलितं च्युतं ॥ १२६॥ त्रष्टं भ्रष्टस्कन्नपन्ने संशितं तु सुनिश्वितं मृगितमार्गितान्विष्टान्वेषितानिगवेधिते ॥ ॥१२७॥ तिमिते स्तिमित किन्न साहूट्रा का रस मुन्नवत् ॥ प्रस्थापितं प्रतिशिष्टंप्रतिहतप्रेषितेअपि ॥११८॥ ख्यातेप्रतीतप्रज्ञातवित्रत्र चितविकताः ॥ तप्ते सन्तापितोदूनो धूपायितश्वधूपितः ॥ १२९ ॥ शी नेस्त्यानमुपनत स्तूपसन्नउपस्थितः॥निर्वात स्तुगते बाते निर्वा णः पावकादिषु ॥१३॥ प्रवृद्धमेधितं प्रौढं विस्मितांतर्गते समे ॥ उ हू तमुहगूनहन्ने मी तुमूत्रि ते॥१३१॥ विदितंबुधितं बुद्धज्ञासि तगते अवात मनितंप्रतिपन्नंच स्यन्नेरीणं स्रुते ॥१३२॥ गुप्तगो पापितत्राता वितत्राणानिरक्षिते। कर्मक्रियाविवाहे तु म्पून्यात्वा स्यानिलसण १३३॥ कार्मणं मूलक मथिसेवन नवेश क्रियाप्रति बन्धेप्रतिष्टम्भः स्यादास्यात्वासनास्थितिः॥१३७॥ परस्परंस्यादन्यो न्यमितरेतरमित्यपि॥आवेशा टोपी संरंभे निवेशोर चना स्थितौ ॥१३५ निबंधोऽभिनिवेशः स्यात्प्रवेशोन्तर्विगाहनं ॥ गतौवीरखा विहारे प परिसर्पपरिक्रमाः १३६॥ ब्रज्या टाट्यापर्यटनं च त्वर्थ्यापथस्थि तिः ॥ व्यत्यास स्तविष यसो वैपरीत्य विपर्य्ययः ॥ १३३ ॥ व्यत्ययोध्य Page #132 -------------------------------------------------------------------------- ________________ हेमचन्द्रकोश०का ६ स्फातिवृद्धापीणने वनतर्पणी।परित्राणेनुपाप्तिहनधारणमि त्यपि।१३८॥प्रणति-प्रणिपातोऽनुनयेथशयनेक्रमाताविशायउप शायश्चपर्यायोऽनुक्रम कमे॥१३९॥परिपाट्यानपूर्व्यातदतिपात स्त्वतिक्रमः।उपात्ययःपर्ययश्चसमोसंबाधसंकरी॥१४०॥कामेत्र कामंपर्याप्तंनिकामेष्टेयमिता अत्यर्थेगाढमहादबाढंतीबंश दृढ॥४१॥अतिमात्रातिमादनितान्तोत्कर्षनिर्भराःगभरैकान्ताति वेलातिशयानभातम्भण॥१४॥आलिंगनंपरिष्वासोष पगृहन। अंकपालीपरीरम्भ क्रोडीकृतिरथोत्सवे॥१४॥महाक्ष गोडबोडर्षामेलकेसंगसंगमोअनुग्रहोऽभ्युपपतिःसमानिरीधर निग्रहो॥१४४॥विघ्नन्तरायप्रत्यूहव्यवाया:समयेक्षणः॥वेलावा राववसर-प्रस्ताव-प्रकमान्तरं॥१४॥अभ्यादानमुपोहातआरम्भः पतःक्रमः॥प्रयुत्क्रमाप्रयोगस्स्यादारोहणन्त्वभित्रमः॥१४६॥ आक्रमेाधिक्रमकान्लीव्युत्क्रमस्तूक्रमाक्रमौविप्रलम्भाविप्रये गोवियोगोविरहःसमाः॥१४॥आभाराढाविभूषाश्रीरभिरल्या का न्तिविभ्रमालक्ष्मीलायाचशोभायांसुषमासातिशायिनी॥१४॥ संस्तवस्यासरिचयआकारस्त्विनाइङ्गितानिमित्कारणहेतुरीज योनिर्निचयन।।१५०॥ निदानमर्थकार्यस्यादर्थ कृत्येप्रयोजन। निष्ठानिर्वहणेतुल्येप्रवाहोगमनंवहिः।।१५१॥ जातिस्मामान्यव्य लिस्तविशेष पृथगात्मिका निर्यक्मानिसहर्षस्त स्पर्शद्रोहर स्वपक्रिया॥१५॥वैध्येमोघाफलमुधाअन्तर्गदर्निरर्थक संस्था नसन्निवेशस्यादर्थस्यापगमेव्ययः॥१५३॥सेमूर्खनन्तभिव्याप्तिर्भषो घंशोयथोचिनात्॥अभावोनाशेसंक्रामसंक्रमौदर्गसंचरे॥१५४॥नी वाकस्तुपयामस्स्यादवेसाप्रति जागर॥समौविश्रमविश्वासोपरिणा मस्तुविनिया।।१५५॥चक्रावोभ्रमोभ्रांतिभ्रमिपूर्णिश्वपूर्णने।विप्रलं. भोषिसेवादोविलंभस्त्वतिसर्जन।१५६॥उपलम्भेस्वनुभवे प्रतिलभर स्तुलेभनानियोगविधिसंषोनिनियोगोऽर्पणफले॥१५७॥लयोऽभिला बालबननिष्याव-पवनेपवः॥निश्शेषष्ठीवनश्यूतष्ठेलनानित्थूलते॥१५८ Page #133 -------------------------------------------------------------------------- ________________ हेमचंद्रकोश निवृत्तिस्यादुपरमोव्यपोपाङ्भ्यःपरारतिः॥विधूननंविधुवनविणेसव लनेसमे॥१५॥रदणस्त्राणेयहोग्राहेयधोवधेशपेक्षियामस्करणस्फु रणेज्यानिजीर्णावथवरोहतौ॥१०॥समुच्चयस्समाहारोपहारापचयाँ समौ॥प्रत्याहारउपादानंबुद्दिशक्तिस्तुनिष्क्रमः॥१६॥इत्यादयःक्रियाश ब्दालत्याधातुषलक्षणअथाव्ययानिवस्यन्तेस्वःस्वर्गभूरसातले। १६शाभवोविहायसाव्योनिद्यानभूम्योस्तुरोदसी उपरिष्शदपध्वस्या वस्तादधोष्यवाक्॥१३॥वर्जनेत्तरेणःहिरुग्नानापृथग्लिनासाकं सत्रासमसार्द्धममासहरुतवलं॥१६॥भवत्वस्तुचकितुल्या प्रत्यामुत्र भवोतरेतस्मीतूष्मीकंजोपंचमीनंदिष्ट्यातुसमदे॥१६॥परितःसर्वतोति प्पक्समंताचसमेततः॥पुरपुरस्तात्पुरतो ग्रतशयस्तुभूमनि।१६६॥ सोपतमधुनेदानीसम्प्रत्येतहीयोजसादाक्लागरमदित्यामश्व-हाय उसत्वर। शासदासनानिशंशष्योभीक्ष्णपुनःपुनः॥असमन्महासा यदिनान्ते दिवसेदिवा॥१६॥सहसैकंपदेसद्यो करमात्मपदिनसणाचि रायत्तिररात्रायतिरस्यचचिराचिरा॥१६॥चिरेणदीर्धकालार्थकदाचिन्ना तुकार्दचिताोषानतमुखारात्रौपगेपातरह खे॥१७॥निर्मागर्थेतिरः सानिनिकलतरथामधामृषामिथ्यानृताभ्यनुसायानिकषाहिरुक १७१५ शेसुदेवलवत्सुष्टुकिमुतातीवनिर्भरेषावाराश्यमेमनहर्षेपर म्पमिथः॥१७२॥ उपानिशान्ताल्पकिंचिन्मनागीपकिचना आहाउनाहो किमुतवितर्केकिकिमूतचा तिहस्यात्संप्रदायेहेतोयत्यतस्ततः॥ संबोधनेंगभो पाटप्याट्हेहैहहो रेपिच।।१७४॥श्रौषट्वौषट्पद स्वाहा स्वधादेवहविर्हतारहस्युषांमध्येतरतरेणांतरेतरा।।७५।प्रादुरासिः काशेस्वादभावत्वननोनहिराहठेपसामामास्मवरणेस्तमदर्शन॥१७६ अकामानुगतोकामस्यादीमापरममतेकचिदिष्टपरिप्रश्नावशननंच निश्वये॥१७॥बहिबहिर्भवतःस्पादतीते हिमष्यतिानी ओलये महत्युच्चैःसत्त्वेस्तिष्ठनिंदने॥१७॥ननुचस्याविरोधोतीपशान्तरेतु चेद्यदिशनमैटेवरेत्वाकरोषोक्तावनतीनमः।।१७९॥ इल्पालार्य हे मचन्द्रविरचितायामभिधानचिन्तामणोनाममालायांसामान्यकोडापाठः। Page #134 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ श्रीगणेशायनमः॥ध्यात्वाईस-कतैकार्थशब्दसन्दोहसंग्रहः एक स्वरादिषदाण्ड्याकुर्वे नेकार्थसंग्रहम्॥१॥अकारादिक्रमेणादाव कादिक्रमस्ततः।उद्देश्यवचनपूर्वपश्वार्थप्रकाशना२॥यत्रै एवरूढीयो यौगिकस्तत्रदृश्यते।अनेकस्मिंस्तुरूढायोगिकः' प्रोच्यतनवापदानाभद्रतोयोऽस्मिन्ननेकार्थःप्रकाश्यते॥ दर्शनीयोनेवासोतस्यानन्यप्रसङ्गतः॥४॥कोब्रह्मण्यात्मनिरवीम रेग्नौयमेऽनिले केशीर्ष सुखवस्व संविदिव्योमनीन्द्रिये। पाशून्येविन्दौमुरवरवस्तुसम्यगौरुदकेदृशिास्वर्गदिशिपशौरश्मे बच्चभूमाविषगिरिराजत्वग्वल्कलेचर्माणिचन्यग्निम्मेनीचका गयो । रुकुशोभाकिरणेच्छासुवाग्भारत्यांवचस्यपि॥७॥जूरा काशेसरस्वत्यो पिशाच्याजवन पिच॥ज्ञस्यादिचसणेपद्मासनेर चान्द्रमसायना॥सहियमानेसत्येचप्रशस्तार्चितसाधुषुभिः बेभमुडौभांशोभूस्तुभूमिरिवक्षिती॥९॥स्थानेचमःपुनःशम्भौमा लक्ष्यांवारणेऽव्यया किंक्षेपनिन्द्रयोःप्रस्मेवित केज्यातुमातरि॥ १०॥मामीयोgहिनेवन्होद्यौलस्वर्गविहायसिरिस्तीपणेदहने रास्तुसुवर्णेजलदधने॥११॥कामरूपिणिस्वर्णेधू-नमुखमा स्योः। शरीरेपरनेचश्रीलक्ष्म्यांसरलद्रम।१२॥वेषोपकरणेघे रचनायोमतौगिरिशोभा त्रिवर्गसम्पत्योःस्तूःस्रवेनिम पिच। कपश्चिमदिगीशेस्यादौपम्येपुनरव्ययमाद्यौरवर्गनभसो स्वोन स्यात्मनो स्वनिजेधन।।१४ागद्रष्टरिदर्शनेःध्यक्षेविप्रवेशेनवैश्य योगततृष्णावतर्षपञ्चभवेल्लिमापिपासयोः॥१५ादिरशोभाया जिगीषायाव्यवसायेरुचौगिरिभा:प्रभावमयूरखेचमास्तुमासेनिशा करे॥१६॥दस्याचार्यहेमचंद्रविरचिते नेकार्थसंग्रहेएकस्वरकोड प्रथमः अोदभेदेस्फटिकेताप्रेसप्पैविडोजसि।अकंदुःखाघ योरकोभूषा रूपकलस्मसु॥१॥चित्राजीनारकायशेस्थानेक्रोडेतिकागसोः॥एको न्य केवल श्रेष्ठःसंरल्याकल्को यविष्ठयोः॥२॥दम्भेपापिनिकिडेच कंबोब्राह्मणलिंगिनिालोहपृष्ठेयमेकवेताश्वेरपणेएटे॥३॥ Page #135 -------------------------------------------------------------------------- ________________ हमचद्रनानाथको कतनग्नोराशाचकाकस्यापीठाप्पणिहीपमानभदेशिरा वक्षालनेहिके॥४॥काककाकसमूहेस्याद्रतबन्धेच्योषिता। कार कातुकाकजंघायोकाकोलीकाकनासयोः॥५॥काकादम्बारिकाका माचिकारक्तिकास्वपिाकिकु प्रकोष्ठेहस्तेचवितस्ताकुत्सितेपिच॥ ६॥कोकोहकेचक्रवाकेरवर्जूरीमभेकयो।लेकोविदग्धेविश्वस्तेम गनीडकयोरपिटकोनीलपित्यासिकोशेकोपेश्मदारणेमान न्तरेखनित्रेचजंघायांकने पिचासातौवितक्कै काक्षायामूहर विशेषयोः।त्रिकारूपस्यनेमौस्यात्रिके पृष्ठाधरेत्रये॥९॥तोकसंतानस तयोईिक स्यात्काकेकोकयोः।न्यडू गेमुनौनाकःस्व खेनाकुस्तुप बते॥१०॥मुनिवाल्मीकयोनिष्कर्षहेमनितत्पले॥ दीनारेमाष्टम वर्णशतेवसोविभूषणे॥पोधेकमेपाक पचनेशिभुदैत्ययो बकोरक्षोभिदिश्रीदेशिवमल्लिबकोट योः॥१२॥भूकःकालेछिद्रेभे कोमेघमण्डकभीरुषामुष्कामासदमे घेतस्करमासलापत्योः।१३ मूकोदैत्यावोग्दीनेषरकरूपणमल्लयोः॥राकाकलादृष्टरज:कन्यायो सरिदन्तरे॥१४॥पूर्णन्दपूर्णिमायांचरेकःशकाविरेकयोःहीनेऽपिरोक रूपणभेदेनानिविलेच ॥१५॥रोकोशौलंकातुशारवाशाकिनीकुलता सालोको विश्वेजनेवल्कंशकलेवचिशल्कवत॥१६॥शकोदेशराजभे देशकास्यात्मशयेभये।शडू-पत्रशिराजालेसरव्याकीलकशम्भुष । ॥१७॥यादोरूपभेदयोर्मेदेशीकोहीपेनृपेमे॥शक्तीहरितकेचाविश्व कोव्यासजकीरयोः॥१॥रक्षोमात्येशुकंवस्त्रेवरूवाञ्चलशिरस्त्रयोः। भुल्केपट्टादिदातव्येजामातुश्चापिबंधके॥१९॥शूको नुक्रोशकि शाःिशोके भिषवड़योः॥शुकाहस्तेरखे श्लोकःपट्यबंधे यश स्यपि॥२०॥ शौकशुकानांसमूहेस्त्रीणांचकरणान्तरे।सूकाबापोत्य लवाताःस्तोकः स्याचातकाल्पयोः।।२१॥ द्विस्वरेषुकान्ताः॥ नरवेंपुन गन्यद्रव्येनवःकरजरखण्डयो:न्युङ:सामविशेषस्यषडॉकायाम तिप्रिय।।२२॥ पुरवःस्यान्मंडलाचारेशराज श्येनयोरपिावापर्य स्नेतृतयेदोलायोवाजिनागती॥३३॥मुखमुपायेप्रारंभेश्रेष्ठनिःसरणास्य Page #136 -------------------------------------------------------------------------- ________________ हेमचंद्र नानार्थ -४ का. २ योः ॥ रेखा स्यादल्प के छद्यन्याभो गोल्लेख योरपि॥ २४॥ लेखा लेख्ये दैवते चले खाज्या यां लिपावपि ॥ वी खातुम्मू के शिम्बा यांगति भेदेचन नने॥२५॥ शंखः कम्बौ निधिभेदेस्यान्नख्या मलिका स्थनि ॥ शाखा मां वेदाशेभुजे पक्षान्तरेन्तिके ॥ २६॥ शिरखाग्रमात्रे चूडायां के कि डाप्रधानयोः ॥ ज्वाला पांलाइ लिकायां शिफाशाखाएं णिष्वपि ॥ २७॥ सखास हा ये मित्रे चसु खेत्रि दिवशणोः सुखा प्रचे नसः पुर्या हिवरे पुरखान्ताः॥ मगस्यान्न गवस रौ॥ २८ ॥ शैले सरीसृपेभानाव ड्रमन्तिक गात्रयोः ॥ उपसर्जनभूतेस्यादभ्युपायप्रतीकयोः ॥२९॥ अङ्गानी वृद्धिशेषे स्यादिरस्यादिद्रिते इते। ज्ञान जंगमयो वापि गोग्रहपक्षिषु ॥ ३० ॥ शरे देवे पिरवा सौरव द्रिशृङ्गे चकण्टके ॥ गर्गो मुनि विशेषेस्या हृषेकिंचुलकेऽपिच॥ ३१॥ टङ्गःखनित्रे जंधास्यो स्त्या गोवर्द्धन दानयोः ॥ तुङ्गः पुन्नागनगयो र्बुधेस्यादुन्नतेन्यवत्॥ ३२॥ तुङ्गीप्रोक्ता हरिद्रायां व रायामपीष्यते ॥ दुर्गभ वे दुर्गमे तु दुर्गा स्पान्नी लि को मयोः ॥ ३३॥ नागोमत जे सर्पे पुन्नागे नाग के सरेक राचारेनागदन्ते मुस्तकेवारिदेऽपिच॥ ३४॥ देहा निल विशेषेचश्रेष्ठे स्पादुत्तर स्थितः ॥ नागरंगेसीसपत्रे स्त्रीबन्धे कणान्तरे ।। ३५ पिड़ी शम्यापिङ्गा हिडुनाल्यां गोरोचनोमयोः । पिङ्गं. बलाकेपिशङ्गे-पूगः क्रमुकसंघयोः ॥३६॥ फल्गुःका को दुम्बरिकार क्षेनिरर्थके पिच॥ भगोःर्क ज्ञानमाहात्म्य यशो वैराग्यमुक्तिषु ॥ ३७॥ रूपवीर्य्यप्रयत्ने च्छा श्री धर्मेव योनिषु॥ भङ्ग स्तरङ्गे, भेदेचरुग्विशेषेप राज येइ कौटिल्ये भय विच्छि त्यो भङ्गा शणेभङ्गिः पुनः ॥ भक्तिबोच्येर्भागो रु पाद्ध के भाग्येक देशयोः॥ ३९॥ भुङ्कं त्वक्पत्रं भृङ्गा स्तुखिद्ध धूम्पाटमा केवाः षट्पदोषभृगुः सानौ जमदग्निप्रपात ॥ ४० ॥ भुक्रे रुद्रेच भोगरत राज्ये वेश्या भृतौ सुखे ।। धने हिकाय फण योः पालनाभ्यव हारयोः || ४|१|| मागेमृिगमदे मासे सौम्यसे ऽन्वेषणे पथि ॥ मृगः कुरङ्गे याज्च्चा मां मृगयायांगजान्तरे ॥ ४२॥ पशौ नक्षत्रभेदे च मृगी तु नितान्त रे। युगं हस्तचतुर्थेस्याद्वयाद्यता दिके ॥४३॥ द्विनामौषधे यु Page #137 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ ८५ कार ग्मेयोविभघातिनि॥अलब्धलाभेसंगत्पांकार्माणध्यानयक्ति ॥४४॥वपस्स्थैर्यप्रयोगेचसन्नाहेभेषनेधनेगविष्कम्भादाबपायेच रङ्गःस्यान्नृत्ययुद्धवोः॥४॥रागेर तत्रपुणिरागस्स्याल्लोहितादि पुणगान्धारादोक्लेशादिक नुरागेमत्सरेनपे॥४६॥लङ्गःसङ्गेचषि) चलिंगमेहनचिन्हयोः॥ शिवमूर्तावनुमानेसारख्योक्तप्रज्ञतायपि। ॥४७॥वडाकासिवन्ताकेवंगाजन पदान्तविंगत्रपुणिसीसेचव लाश्यागमनोज्ञयो॥४८॥व्यंगोभेकेचहीना वेगोरगप्रवाहपोः। रेतःकिम्पाकयोश्चापिशाईविस्मघनई नुः॥४॥सद्ध्यामातेरटेन क्षेशृनचिन्हविषाणयोः॥ क्रीडाम्बयन्त्रे शिखरेप्रभुत्वाकर्षसानु षु॥५०॥शृङ्गःकूर्चशीर्षशृङ्गीस्वर्णमीनविशेषयोः॥विषायामृषभी सध्यासगेस्यागस्तभावयोः॥५१॥उत्साहेनिश्श्येऽध्यायेमोहानम तिसृष्टिषुराद्विस्वरगान्ताः।। अर्थपूजाविधीमूल्ये चंदुःरवेव्यसनैन सोः॥५२॥उहाहस्तपुटेवन्ही लापायांदेहजोनिले ओधःप्रवाह संघातोद्तनत्तं परंपरा॥५३॥उपदेशश्चमेघस्तुमुस्तकेजलदेपिर ॥मोघोदीनेनिष्फलेचमोधास्यात्याटलातरौ॥५४॥लघुःसक्काल घ्वसारंहस्ववार्वगुरुद्रुत। लाघोपास्तीच्छयोः स्तोत्रादिस्वरांता ॥र्चापूजापतिमापिचा ५५॥कचःशुष्पवणेकेशेबन्धेपत्रेगीष्यतेः ॥कचाकरेण्वाकाचो क्षिरोगेशियमणोमृदि॥५६॥काच्चीगुजामे खलयोःपुर्योकूविकस्थनेश्मश्रुणिदम्भेभ्रूमध्ये कोंचोहीपेरव गेगिरौ॥५॥चर्चास्याचर्मामंडायोचिन्तास्थासकयोरपि॥चच-प चागुलेसोट्यांनीच पामररवर्वयोः॥५॥मोचाशाल्मलिकदल्यो मोचःशिरोरुचिर्द्धनौस्पृहाभिष्वड-शोभासुवचःथुकेवचौषधी ॥५९॥शारिकायांविच्याल्यूोरवकोशेसुरवाल्पयोः॥शचीन्द्राण शतावर्याःशुचिःशुद्धेसिनले॥६॥ग्रीभाषाटेश्नपहतेषूपया शुद्धमन्त्रिणिशृंगारेसच्यभिनयेव्यपनेकरणेस्त्रियांगाद्विस्वर चान्ताः॥अच्छोभल्लकेस्फटिकेमलेोकाभिमुखेऽव्ययाकिच्छाद्र भेदेनोकाड़े नूपायैनटे पिच॥६॥कच्छास्तदेशेकच्छास्यापार Page #138 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ६ कोर धानापरांचलेगची-वाराद्योगच्छास्याइच्छोहारकलापयोः॥६३ पिज्छःपुच्छेपिच्छंबाजेपिच्छाशाल्मनिवेटकेपंक्तिपूगच्छदाकोश मण्डेवश्चपहागये।६४ामोचायांपिच्छिलेम्लेच्छोजातिभेदेखभाष गाद्विस्वरछान्ताः॥अजज्छागेहरेविष्णोरपुजेवेधसिस्मरे॥६५॥ अजीधन्वन्तरीचन्द्रेशरवेजपाशवयोः आनिःक्षणेसमक्ष्माया युध्यूज कार्तिकेबलगाकेनोवेधसिकेशेचकंपीयूषपद्मयोः॥ कुन्जोहनौदन्तिदन्तेनिकुन्जेचकुजोटुमे॥६॥आरेनरकदैत्येचकुर जोन्युजभेट्योः॥वजामियो व वर्जुरीकीटकडुषु॥ ६मा गजोभाण्डागारेरीढाखन्यो जासुरालये॥गन्नातकृष्णला योस्यात्परहेमधुरध्वनी॥६॥दिजोवित्रसत्रिय योर्वैश्येदन्तेविहंगमे महिजाभागौरेणकयो नापूर्वदिशोगृहे॥७॥शिश्नेचिन्हेपताका यारवडोगेशोडिकेपिचानिजोनित्येस्वकीयेचन्यन्न कुन्नेकशेरुचि ॥७॥अधोमुरवेषिचन्युजकारतरो फलेगप्रजालोकेसंततोचपि ज्जातूलहरिद्रयोः॥३॥पिजाव्यग्रेवधेपिजंबलेबीजंतुरेतसिास्या राधानेचनतेरहतासंकुराणे॥७३॥भुजोबाहौकरेमघ्र शुद्ध चस्जकेपिचा राजीरेखायोपडौचरूजावामयभड्योः॥७४ाल ज्जःपदेचकलेचलाजस्यादाइतण्डले लाजास्तभृष्टधानास्फ जिपुनरूशीरके ॥७॥ब्रजीध्वगोष्ठसंघषणिग्वाणिज्यजीवि निवाणिज्यकरणभेदेवाजसर्पिषिवारिणि॥६॥यज्ञान्नेवाजस्त पक्षेमुनौनिस्वनवेगयो।व्याजःशाव्यपदेशेचसज्जौसन्नइसंभू तौ॥७॥सजौब्रह्मशिवीगहिवरजान्ताः॥प्रतःप्रज्ञाप्रज्ञातुशेमु यज्ञस्यारात्मनिमखेनारायणहताशयोः॥१८॥संज्ञानामानि गायच्याहस्तायेरर्थसूचनचेतनास्त्रियोगद्विस्वरगान्तार होहहाहालकयो शे॥७॥चतुष्कभनयोरिटमीभिनेक्रतुकर्मणि पूज्येषेपसिसंस्कारेयोगेश्येष्टिमरखेच्छयोः॥५०॥संग्रहश्लोके थ कटोगजगण्डेकटोभृशं॥१॥शवेशवरथौषध्यो क्रियाकारश्मशार नयोः किलिन्नेसमयेचापिकटंगहनरुज्छयो:।।८२॥कट्वकार्ये Page #139 -------------------------------------------------------------------------- ________________ ख्यारिटरस्याद्रामभटकानाचघटापटनम घिर्षणयोनि हेमचंद्रनानार्थका -२ मत्सरेचदूषणेचकदूरसेगतिप्रियङ्ग-सुरभिकटुकाराजिकारवपि ॥३॥कुरको टेशिलाकुट्टगेहेघटेकुटीसुराणचित्रगुच्छ भार कुरपूरियन्त्रयोगामायादम्भाद्रिशृङ्गेषसीरांगेनुततुच्छोः निनले योघनेराशीकृष्टिःकर्षणधीमतो॥५॥कोट्युत्दर्शटनीस ख्यास्त्रिषुवरस्तुणेकफे।रडेन्धकूपेप्रहारेत्याटिःशवरथेविण॥६॥ एक ग्रहे थवेटरस्याद्रामभैदेकफे धमेगस्फारेमृगव्यगृष्टिस्तुसह सूतगवीभवेताशवराहकान्ताचघराघदनेगजसंहती गोष्टया घटस्त्विभशिस्कूटसमाधिकंभयोः॥८॥ष्टिःस्साघर्षणयोर्दि मुक्रान्तावराहयौ । पोण्टापूगवदरयोश्चटचादुपिचण्डयो: व्रत्यासनेनटाकेशविकारेमोसिमूलयोमाटोबणादिसम्मार्शल ज्जकान्तारयोरपिालकत्वष्टाविश्वक्रतक्ष्णोटिभेशरले शयोःरक्ष्मैलायांकालमात्रेत्रोतिबंचारवगान्तरेखामीनबह फलयोड़िएं दैवेदियन नेहमिादिष्टिरानभानेचदृष्टिानेऽहिण दर्शन।।९२॥पहचतुष्पथे पीठेराजादे शासनातरेवणादिबन्धने पेषाश्मनिपट्टीललाटिका॥१३॥रोधोध्यपटुलवणेएटस्तिाप लयोः॥स्फटेरोगविहीनेचलनायोचतुरे पिच॥२४॥पहिस्स्यात्योष वृद्धौफटाकितवैफणे॥भोवीरेमेच्छभेदेपिचभृष्टिस्तुमर्ज ने॥१५॥शून्यवाल्यामथमिटमानमस्पष्टभाषिता यष्टिणि मधुयट्याध्वजदण्डे स्त्रहारयोः।दारिष्टंक्षेमेशुभेरिटो सौला टोवस्त्रदेशयोः।वोगोलेगुणेभक्ष्येक्षेसाम्यवराटयो । आवाट, पथिवृतीवाटवरण्डेङ्गान्नभेट्योः॥वाटीवास्तौगृहोद्यालेकट्यादि रस्तमूषकेराखदिरेलवणेषिने द्रौचन्युष्टंफलेदिन।पादित प्रभातेचव्युष्टिस्ततिफलार्डिषु॥९॥विष्टि कर्माकरेमूल्येभाजूने पणेषुचा सराजटाकेसरयो स्टोव्यक्तप्रफुल्लयोः।।१००॥सितेच्या स्फटिस्त्वद्धिःस्फोटेनिभिन्नचिमिटेगसटिस्वभावेनिर्माणमष्टर निश्रतयक्तयोः॥११॥प्रचुरेनिर्मितेचाथहटोरोमांचसेयुताजातह प्रितिहतेविस्मितेहृषितायथा॥१२॥ इतिरिस्वरटोताः॥ ॥ Page #140 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ ॥ कठोमुनौ स्वरेऋचां भेदे तत्पाठिवेदिनोः॥ कंठो ध्वनौसन्निधाने ग्री वायांमट्नद्रुमे ॥१०३॥ काष्ठदारुणिकाष्ठातु प्रकर्षे स्थानमात्र के || दिशिदारुहरिद्रायां कालमान प्रभिद्यपि॥१०४॥ कुंठेो ऽकर्म्मण्ये मूर्खे चकुठे भेषज रोगयोः ॥ कोष्ठो निजे कुसूले च कुक्षावन्तर्गृहस्यच १०५॥गोष्ठ गोस्थान के गोष्ठी संलापे परिषद्यपि ॥ ज्येष्ठरस्यादग्रजेश्रे हे भासभेदातिवृद्धयोः॥ १०६ ॥ ज्येष्ठा भे गृहगोधायां निष्ठोत्कर्षव्य वस्थयोः ॥ केशेनिष्पत्तौना शेते निर्वाहेयान्चनेत्र ते ॥ १०७ ॥ पृष्ठप श्चिममा स्याच्छरीरावयवान्तरे ॥ वण्ठः कुन्तायुधेरखर्वे भृत्याकृत विवाहयोः ॥१०८॥ शठो मध्यस्थ पुरुषे धूर्त धूर्त्त र केपिच ॥ प्रेष्ठाये धनदेषष्ठी गौरीषण्णांच पूरणी॥ १०९ ॥ हठींबुपर्ण्या प्रसभे ॥ द्विस्वरठो ताः ॥ण्डपेशी को शमुष्कयोः॥ इडेला व स्वर्गना ही भूवाग्गेषु बुध स्त्रियां ११० ॥ काण्डोनाले धमेवर्गे दुस्कन्धेश्वसरे शरे ॥ रहः श्लाघाम्बुषुस्त म्बे क्रीडाके ल्यामनाद ॥ १११ ॥ कुण्डीकमण्डलौ कुण्डो जारज्जीव त्पतेः सुते॥ देवतोयाशये स्थाल्यां क्ष्वेडः कर्णा मयेध्वनी ॥ ११२ ॥ विषेव क्रेस्ने डा सिंहनादवंशशलाकयेोः ॥ वेडं लोहिताईफले घोष पुष्पदु रास दे ॥ ११३ ॥ क्रोडः केले शनैौ कोडम डे. पंडो ईरो सवे।। मणिदोषे च गड स्तुवीर पिटक चिन्ह येोः॥११४॥ क पो लेग डे के योगे वा जिभूषण बुद्बुदे ॥ गडुः पृष्टगुडेकुब्जेग डोमीनान्तराययोः॥ ११५ ॥ गुडः कुञ्जरसन्ना गोल के सुविकारयोः ॥ गुडाउगुडिका रह्यो गण्डस्या हुना भिके ॥ ११६ ॥ पामरजा तौ चण्ड रक्त यमदा सेऽतिकोपने ॥ तीव्रं दैत्य वि शेषे च चण्डी तु शिव योषिति ॥ ११७ ॥ चण्डा धनहरीशङ्गः पुष्योश्व डा शिखा ययोः ॥ बाहुभूषा वलभ्योश्व चोडः कञ्चुक देश योः ॥ ११८ जडो मूर्खेहिमाघातेजडा स्याच्छुकशिम्बिका ॥ ताडो ट्रोनाडने घो मुष्टिमेयणादिके ॥ ११९ ॥ ताडीताली दलतरौ दण्ड स्सै न्येदमेयमे || मानव्यूहग्रहभेदेष्वश्वे कनु च रे मथि ॥ १२०॥ प्रकाण्डेलगुडे कोणे चतुर्थपाय गर्वयोः ॥ नाडी कुहन चर्चा यांघटिका गण्डदूर्वयोः ॥ १२१ नाले गुणान्तरे स्नायानी डंस्थानेखगाल ये॥ पंड. शण्डे पेडो बुडो पाण्ड को. २ Page #141 -------------------------------------------------------------------------- ________________ हेमचंद्र नानार्थे कां-2 कुन्तीपतौ सिते॥१२२॥ पिण्डोरन्दे जपापुष्ये गोले बोले डू. सिल्हयोः॥ कवले पिण्डं तु वेश्मैकदेशेजी व नाय सोः ॥ १२३ ॥ बलेसान्द्रेपिण्डयला बूखर्जूर्योस्त गरेऽपिच ॥ पीडार्त्तिमदनोत्तंसकृपासु सर लद्मे ॥ १२७ ॥ भाण्डं मूलवणिग्विनेतुरङ्गानाञ्चमण्डने। नदीकूलह पोमध्ये भूषणे भाजने पिच ॥१२५॥ मण्डोम रक्तनिभूषाया मेरण्डे सारपिच्छयोः ॥ शा केमण्डात्वामलक्या मुंडोमुण्डित शीर्षयोः॥ १२६॥ रा हौ दैत्यान्तरेर ण्डात्वा खुपर्णामृतप्रिया ॥ व्याडो हिंस्र पशौ समुण्डा करिकरः सुरा ॥१२७॥ जले मीनलिनीवार स्त्री शुण्डोमदग्निर्भरे।। शोण्ट्रीच विकपिष्‍ ल्पोः शौण्डो विख्यातमन्त्तयेोः ॥ १२ ॥ षडः पेयान्तरभेदेषण्डः कान नड्डुरे ॥ द्विस्वर डान्ताः ॥ गूढेरहः संवृत्तयो ढादे ष्ट्राभिलाषयोः " १२९५ दृढः शक्ते भृशे स्थूले बाद भृशप्रतिज्ञयेोः॥ मार्दिदैन्यं पत्र सिरा चमूढस्तन्द्रितेन डे ॥ १३०॥ राढा ह्येषु शोभा यांव्यूढान्य स्तोरुसह ताः ॥ वोढा स्याङ्गारिकेते शण्ट शब्दालु सौविदौ ॥ १३१ ॥ बंध्यपुसी इरे कीवे सोढा मर्पण सत्तयोः ॥ द्विस्व पदान्ताः ॥ अणि राजिव दो स्या सीमन्य क्षाग्रकील के ॥१३२॥ अणुर्ब्रह्यल्प पोरुहमा ग्रीकक्षातपा हिमाः ऊर्णाभूमध्यगाव मेषादीनाञ्च लोमनि ॥१३३॥ ऋणेदे ये जले दुर्गे कणो धान्यांशलेशयोः । कंणाजी रपिप्पल्योः कर्णश्र्वपाप तौ श्रुतौ ॥ १३४॥ क्षणःकालविशेषेस्यात्पर्वण्य व सरेम हे ॥ व्यापारवि कल्लत्वेचपरतंत्रत्वमध्ययेोः॥१३५॥ कीर्णः क्षिप्ते हते बन्ने कुणि कुक वृक्षयोः ॥ कृष्मः क के पिके व विष्णैौ व्यासे र्जुने कल ॥ १३६ ॥ ष्णातुनी ल्या द्रौपद्यां पिप्पलीद्राक्षयोरपि ॥ कृष्णं तु मरिचेलो हे कोण वीणा दिवादने ॥ १३७॥ लगुडेश्रोलोहिताङ्गे गणः प्रथमसंख्य योः स मूहेमैन्यभेदेचगुणो ज्यादतन्तुषु ॥ २३८ ॥ रज्जैौ सत्त्वा दौ संध्या दौ शापदो भीम इन्द्रिये ॥ रूपादचप्रधानेच दोषान्यस्मिन्निशेषणे १३६ गेष्णुर्नु गाय केचप्राण तुप्रातृप्रेययोः ॥ घृणातुस्याज्जया यां क.. रुणा या घृणिः पुनः ॥ १४९॥ अंभुज्वाला तर द्वेषुचूर्णानिवासयुक्तिषु ॥ चूर्णः सोदेसार भेदे जीर्णोजीर्णदु मेन्दु ॥ १४१ ॥ जिष्णश्श क्रेऽर्जुने वि Page #142 -------------------------------------------------------------------------- ________________ हेमचद्रनानाथ का.२ गोजिवरे वसुष्वपि॥ फूणिःक्रमुकभेदेस्यादृष्टदेवश्रुतावपि१४२ आणेवातरक्षणेस्त्रायमाणोषधावपिातीक्ष्णसमद्रलवणेविषायोम रकाजिषु॥१४॥आत्मत्यागिनितिग्मेचतूणीनीलीनिषड्योःगुण स्यादृश्चिकभृतेंद्रणं चापरुपाणयोः॥१४४ादुणीकोजलद्रोण्या देणतिरिहमोद्रोण पार्थगुरौकाकेमानेद्रोणीतुनीति॥१४५॥ नोभे शैलभदेचपण कार्षापणेग्लहेचि क्रय्यशाकादिमुष्टौबढेम ल्यभृतोधन॥१४॥व्यवहारेचदाताात्सष्टेगण्डकविंशतोपर्णखि पर्णेपर्णन्तुपत्रेप्राणोऽनिलेबले॥१४आहायौपूरितगन्धरसेप्राणा स्तुजीवित पार्भिःकुंभ्याचभूपृष्ठेपादमूलोन्मदत्रियोः॥१४तापूर्ण कत्नपूरितेचफाणिडकरण्डयोः।बाणोरक्षविशेषेस्याच्छरस्था वयवेशरे॥१४९॥बलिपुत्रे प्यथभ्रूणोगर्भिण्यांश्रोत्रियहिजे॥ अर्भ कौणगर्भेचमणिस्त्वजागलस्तन५गामेदाग्रेऽलिन्जररत्नमोर णसर्पकरण्डके।वानेनक्रमक्षिकायारणाकोणेवणे युधि॥१५१ रेणुधूल्यांपपरकेवर्णरस्वर्णव्रतेस्ततोगरूपेहिजादौशुकादीकुथ्या ग्रामसरेगणे।।१५२॥भेदेगीतक्रमेचित्रेयशस्तालविशेषयो ।भरा गेचवर्णन्तुकुंकुमेवाणिरंबुदे॥१५॥न्यूतीमूल्येसरस्क्यांवीणार स्याहलकीतहितास्मिमषेयावेचवेणीसेतु प्रवाहयोः॥१५४॥दे बताडेकेशबन्धेवेणुर्वशेनपान्तोशाण कषेमानभेदश्रेण्याल्यार कारसंहती॥१५॥शोणोनदेरकवर्गस्योनाके यौहयान्तरे।स्था गुःकीलेहरेस्थूणा सूर्यास्तम्भेरुगन्तरे।१५६॥ हिस्वरगान्ताः॥ अन्तःस्वरूपेनिकटेपान्तेनिश्वयनाशयोः अवयवेप्यथाईनस्या राज्येतीर्थकरेऽपिच॥१५॥अस्तःक्षिप्लेपश्चिमाद्रौवर्तिस्त्वटनिपी इयो।आप्तोलब्धेचसत्येचाथाप्तिःसम्बन्धलाभयोः॥१५॥ इतिर जन्येप्रवासेस्याइतिःस्फूतिरक्षयोःऋतशिलोच्छेपानीयेपूजितेदी सत्ययोः॥१५९ऋतिर्नुगुशाकल्याणगतिस्पस्वियोऋतुः। स्त्री जापुष्पवसन्तादावेताकर्बरागते॥१६॥क्षत्ताशूद्रातक्षत्रियायार जानेसारथिवेधसोः॥नियुक्तदासजेदाःस्थेकन्तुःकामकुसूल योः॥६१ Page #143 -------------------------------------------------------------------------- ________________ हेमचंद्रमानार्थ९१ कान्तोरम्येषियेयाद्रिकान्ताप्रियङ्ग योषितोः कान्तिःशोभाकाम नयोःक्षितिगेहे विसया॥१६॥ कीर्तिर्यशसिविस्तारेप्रासादेकई मेऽपिच कृतपर्याप्तयुगयोविहितेहिंसितेफले॥५६३॥ कनेछि न्नेचेष्टितेचकेतुर्युतिपताकयोः॥ग्रहोत्यातादिचिन्हेगा वरेकुकु न्दरे॥१६४ात्रिगशिष्यग्रस्तजग्घेलुन्नपदोदित गतिहणेज्ञा तेयात्रोपायदशाध्यसु॥१६॥गातापुस्काकिले गन्धर्वरोषणेपिए चागीतिश्छन्दसिगानेचगीतंशब्दितगानयोः॥१६६॥ गुप्तंगूढेत्राते राप्तिर्यमेभूगरक्षयोःकारायांतमाज्याम्ब दो नवचितारिती ।।१६॥मृतीथेदारुषुचयेजगल्लोगवायुष जातेजातो यजनिषुजा तिःसामान्यगात्रयोः॥१६॥मान त्यामामलक्याचचल्योकपिल्लज न्मनो जातीफलेछन्दसिचज्ञाति-पित्सगोत्रयोः॥१६मतितंवीणा दिवायेस्यात्ततोन्याने निलेपृथौ।नातानुकंप्येपितरितिक्तस्तसर भौरसे॥१७॥तिकातुकटुरोहिण्यातितपर्पटकोषधेात्रेतायुगे ग्नित्रितयेन्तोदशनसानुनोः॥१७१॥दन्न्यौषध्यामपदितिर्दैत्य मातरिखण्डनादीप्तं निर्भासनेदग्धेद्रुतंशीघ्रबीलीनयोः॥१२॥ तिणेभादीधित्योर्धातावेधसिपालकधातूरसादौश्लेभादौम्वाद ग्रावविकारयोः॥१७॥महाभूतेषुलोकेपुशब्दा दाविन्द्रियस्थान॥ धुतत्यक्तेकम्पनेचधूतौकम्पितभर्सितौ॥१७॥धूत्रन्तुरचण्डल वणेधूचित्तूरमायिनोः॥धृतियोगविशेषेस्यागरणाधैर्य्ययोःम खे॥१७॥सन्तोषाध्वरयोश्चापिननस्लगरनम्रयोः॥ नीतिनयेत्रा पणेचपंक्तिगौरवपाकयोः॥१७॥पक्तिचन्ःोण्योःपति सेना भित्पद्योगता। प्राप्तिर्महोदयेलाभेपित्मविपतिषन्यथा १७७। पतनेच्छौविहढेचपीतोवर्णनिपीतयोः पीतादरिद्रापीतिःपाने प्रीतिःस्मरखियो॥१७॥प्रेम्णि योगमुदो पस्त शिल्पलेप्यादिका मणिपुस्तकेतमश्वस्यगतोपतस्त्रिमात्रके॥११९॥पूर्वपूरित खातायोःपृषतवत्यूषन्मुगेगविन्दौघेतोमृतेभूतविशेषेचपरेतवत् ॥१८॥पोतःशिशोप्रवहोतंगुम्फितवासयोभक्तमन्नेतस्रेन Page #144 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ ९२ कोर भर्त्तापोष्टरिधारके ॥१८ १॥ भक्तिः सेवा गौण वृत्त्योर्भग्या श्रद्धा विभाग योः॥ भास्वान्दीप्नौर वौ भ्रांति र्मिथ्याज्ञानेऽनवस्थितौ ॥१८२॥भित्रिः कुड्येप्रदेशे च भूतं सत्योपमानयोः॥ प्राप्तेः ती ते पिशाचा दो पृथ्वा दौ जंतुयुक्तम: ॥१८३॥ भूभृन्महीधरे पृथ्वी पतैौभूति रक्त भस्मनि ॥ मा सपार्क विशेषेचसम्पदुस त योरपि॥१४॥ भूतिर्मूल्याभरण यो तस्यात्सम्मितेऽर्चिते। महति धीनत्वेराज्ये मरुत्तुरेऽनिले ॥१८ मतिर्बुद्धीच्छ पो मर्माता गौर्तुगीजननी मही" मातरस्तब्रह्मण्याद्या मि तिरैयत्यमानयोः॥ १८६॥ मुक्ता मौक्तिक पुंश्व ल्यो मुक्तिभौचन मो क्षयोः॥ मूर्त्तिः पुनःप्रतिमायांकायका ठिन्य येोरपि॥ १८७॥ मृतंमृतौ याचितेऽपियन्तासु तेनिषादिनि। यतिर्भिका रेविरतौ भिसौ युतोऽन्वि तेपृथक् ॥ १८ ॥ युक्तियये योजनेचरक्तंनी ल्या दिरञ्जिते ॥ कुंकु मेसृज्यनुरक्तेप्राचीनामलके ह ॥ १८९॥ रतिः स्मर स्त्रियां रा गेरते रीति रक्तपित्तले ॥ वैदर्भ्यादौलोह किट्टेसी मनि स्त्रवणे गतौ ॥ १९० ॥ लना ज्योतिष्मतीदूर्वा शाखा वल्लीप्रियंगुषु ॥ स्पृक्कामा धव्योः कस्तू यो लिनं भुक्तविलिप्तयोः ॥१९१॥ विषा केलू तातुरोगेपिपीलिकोर्ण नाभयोः ॥ वर्त्तिर्गात्रानुलेपिन्यां दशा यांदीपक स्पच॥१९२॥ादीपेमे षज निर्माण नयनाञ्जन लेख योः ॥ व्यक्तो मनीषिस्फुट यो वर्त्तावा र्त्ताक्युदन्तयोः ॥ १९३॥ कृष्यादौ वर्त्तने वार्त्तत्वारो ग्यारोगफल्गुषु ॥ वृत्तिशालिन्यथव्याप्तियोपलम्भनेऽपिच ॥१९४॥ चास्तु स्याद्दह भूपूयगृहेसी मसुरंगयोः ॥ वित्तंविचारिते ख्याते धने वित्तिस्त संभ वे ॥ १९५॥ ज्ञानेला विचारे चवीत मंकुश कर्म्मणि॥ असाराश्वगजे शांतेवी तिरवेऽशने गतौ ॥१९६॥ प्रजने धावनेदी शीर तर तौरटे म्हते ॥चरित्रेव तुले छन्दस्यतीनाधीत पोड़ते ॥ १९७॥ इन्तस्तन मुग्ने पुष्य बन्धे वृत्तिरक्तवर्त्तने । कैशिक्या दौविवरणेवृतिर्वरणवाट पोः ॥१९८॥श तिरायुधभेदेस्यादुत्साहादबले स्त्रियांशस्त से मे प्रशस्ते शान्तो दान्ते र सान्तरे ॥ १९९॥ शास्ता जिने शासकेच शान्तिर्भद्रेशमेऽर्हति ॥ शि शान्तौ शेतीक्ष्णे शितिर्भूर्जे सितेः सिते ॥ २०० ॥ श्रीमान्मनोज्ञेतिल Page #145 -------------------------------------------------------------------------- ________________ हेमचंद्रमानार्थ९३ को के पादपेधनवस्यपिाशीतोहिमेचजिहोचवानीरबहुवारयोः॥२०१॥ र शीतंगुणेशुक्रम पूतेभूनेचकर्कशेगशुनि शेखनशेश्यकालखंड गुजोः॥२२॥ नरव्य धावतयोर्मुक्तास्फोदटुर्नामयोरपिाश्रुतमाक र्णितेशास्त्रेश्रुतिराम्नायवार्तयोः॥२०॥षड्डाचारम्भिकायांचकर्णाक पनि योरपिाश्वेतरूप्येश्वेतोहीपेवर्णेशैलेकपईके॥२०४॥श्वेतात खिनी काष्ठपारल्यो स्यात्सतीपुनः॥ कात्यायन्याचसाव्यावसाति नावसानयोः॥२०५॥सितस्त्वसितंबदेवर्णेसितातशर्कराणस्थित उर्ध्वंसप्रतिजेस्थिति स्थानेचसीम्मिच॥२६॥सीताजनकजागंगा भेदयोहलपडूनौ।सुतःपुत्रेनृपेमुनिःस्वापेस्पर्शाज्ञतारुजि॥२०७॥ सूतःपारदसारथ्योःप्रसूतेरितवन्दिषु॥ब्राह्मण्याक्षात्रयाज्जातेतर रिणतिर्गतोपथि२०॥स्मृतिःस्मरणधीच्छासुशास्त्रेसेतुस्तुसं चरे॥नदीसंक्रमे थहस्तःकरेमानगुभेट्योः ।।२०।।केशाकलापेशु ण्डायाहरिदिशितृणान्तरे।वर्णभेदेश्वभेदेचहितपश्येगतेधृते॥२१०॥ हेतिज्वालारूबसूर्योशुआहिस्वरतान्ताः॥पोहे तोप्रयोजनेनिर तौविषयेदाच्येप्रकारद्रव्यवस्तष॥११॥आस्थायत्वालम्बनयोग स्थानापेक्षपोरपिकथापुरेशावरणे का थोग्यसन दुश्वयोः।।२१२ द्रव्यनिष्पाकथकथास्यादास्तरणदर्भयोःकोथस्तमथनेनेऋग्भे देशटितेऽपिच॥२१३॥ ग्रन्थोगुम्फोधनेशानेजगत्रिंशद्वर्णनिर्मिती॥ ग्रन्थिवस्त्रादिबंधेरुग्भेदेकौटिल्यपर्वणोः॥१४॥ग्रन्थिस्तग्रन्थि पर्णेस्यानाथावाम्मेदवृत्तयोः॥तीर्थशास्त्रगुगैराने पुण्यक्षेत्रावता रयोः॥२१५॥ऋषिजष्टेजलेसत्रिण्युपाटेस्त्रीरजस्पपियानोपात्रे दर्शनेचतुत्योःग्नौतुस्थमज्जने॥२१॥तुस्थानील्यासूक्ष्मलायांदुः स्थोदर्गतमूर्वयोः॥प्रस्थःसानौमानभेदैपीथोईपीथमम्बुनि॥२१॥ पृथुविशालभूपालेवापिकाकृष्णजीरयोः पोयोऽश्वघोणावगयोःक स्यामन्योरचौमथि॥१८॥सातवेनेत्ररोगेचयूथेनिर्यगणेगणे। स्थीतुमागधीपुष्पविशेषयोस्कुरंटके२४ारथस्तस्यन्दनेपादेश रेवेतसद्रुमे।वीथीवर्मनिपड़ौचगृहाने नाट्यरूपके॥२०॥ Page #146 -------------------------------------------------------------------------- ________________ हेमचंद्रनानाय९४ का २ संस्थानाशेव्यवस्थायांव्यक्तिसादृश्ययोः स्थितौ तुभेदेसमा लौचचरचनिजराष्ट्रके।२२१॥साविणिग्गणेन्देधनेनसहितःपि चासिक्थेनील्योमधूच्छिष्टेसिक्योभक्तपुलाककै॥२२२॥द्विस्व रथा अब्द-संवत्सरेमेमुस्तकेगिरिभिद्यपि अन्दुःस्यान्नि गभूषाभेदेककुदबलकुत्॥२२३॥श्रेष्ठेविषाङ्गे राडिन्हेंच्यानको साशिरासोः। कन्दोऽन्देसूरणसस्यमूलेकुन्दोच्युतेनिधौ॥२२४।। चक्रश्रमीचमाध्येरमोद-पेषणचूर्णयोग गदहष्णानुजेरोगेगदाम हरणान्तरे।२२५॥छदपत्रेपक्च ग्रन्थिपर्ण तमालयोः॥छन्दोव शभिप्रायेषत्पाषाणमात्रके ॥२२॥निष्येषणार्थपट्रेषिधीदाक न्यामनीषयोःनोहदेोधौनिनदेनन्दासमायलिजरे॥२२॥ति थिभेदेवनन्दिस्तप्रतीहारेपिनाकिनः आनन्द नेवतेचनिन्दाकुत्सा पवाल्योः॥२२॥पदस्थाने विभक्त्यन्तेशब्देवशयकवलुनोः आणे पादेयादचिन्देव्यवसायापदेशयोः।।२२९॥ पादौमूलोस्वतुर्याशादिषु अरममा ट्रंकल्याणे सौरज्येचभसझास्वरमास यो:॥२३॥ दोविदारणेवउपजापविशेषयोःमोतस्यहंकारेमोहर्षभदान योः२३१॥ कस्तूरिकायासैव्येचमदीपकवस्तुनिममंदोमूढेशनौरोमि प्रयलसभाम्पवर्जित गनजातिप्रभेदेल्पस्वरेमदरतेख ले।मृद तीक्ष्णेकोमलेचरदोदन्तेविलेखने॥३३॥विदानानधियोर्विन सुताबोरदक्षतावेदिरड लिमुद्रायांबुधेलकतभूतले॥२३४॥श दोसरेयशोगीयोर्वाक्यरखेश्रणेवनाशरहपांत्ययेवर्षेशादःक ईमशष्ययो:॥२५॥सदिसंभाषणेज्ञानेसंयमेनानितोषणे॥क्रिया कारेप्रतिज्ञायासंकेताचारयोरपि॥२३६॥सम्पहाडीगुणोत्कर्षहारे। स्वादस्त सुन्दर मसूदःसूपकारेश्यन्नने पिचसूपवत्॥३३७॥ वेदोधमैस्वेदनेचाहिस्तरदान्ताधोंधकारे शिवर्जिताअई. नवण्डे,स मोशथायिःसरमिसागरे॥२३८॥आधिर्मनोव्यसने विशानेबन्धकाशयोः। अहंसमृदेसिद्धान्गन्धरसम्बन्धलेशर योः॥२३९गन्धकामोदगईषगाध स्पातस्थानलि भयोः॥गोधात्रा Page #147 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ९५ को णिविशेषस्याज्याघातस्पचवारण॥२४ाधिगोरसभेदेस्यालया श्रीवासवासयोः॥दिग्धोलिविषाक्तैग्नीप्रस्नेहयोरपि॥२४१५ ग्यक्षीरेपूरितेचदोग्धागोपालवत्स योः॥अर्थोपजीविनिकचौबन्धआ धौचबंधने॥२४२॥ बंधुतबांधवयोर्बाधादुःखनिषेधयोः।बुधःसौ म्येकवोबुद्ध पण्डितेबोधितेजिने॥२४॥बोधिोंड्समाधौचाहद्धर स्तिौरपिप्पलामधुश्चैत्यदैत्येषुजीवाशोकमधूकयोः॥२४॥ धुहीरेजलेमधेसौद्रेयुष्यरसेपिचामिद्धचिन्ताभिसंक्षेपेनिद्रालसित पोरपि॥२४॥ मग्धोमूढरम्येमेधाकतोमेधातुशेमुधी रायशेवैशाखर मासेस्याद्राधाविशुटिशोरवयोः॥२४६॥ विष्णुक्रान्तामलक्योश्चमोशी वेधविशेषयोःलुन्धआकांक्षिणियाधेवघोहिंसकहिंसयोः॥२४७॥ वधू-पत्न्यास्नुषानार्यो पक्कासारिवयोरपिा नवपरिणीतापाचव्या धोमृगयुट्योः॥२४॥विसग्नेधितयोःसिप्तेविधर्द्धिमूल्ययोः ॥प्रकारेभान्नविधिषुनिधिब्रह्मविधानयोः॥२४॥विधिवारेचदैवे. चप्रकारेकालकल्पयो विधुश्चनेज्युतेविरुल्लतायोविटपे पिच २५० वृद्धःपातेस्थाविरेचद्धं शैलयरूढयोः॥द्धि कलान्तरेहबर्ड नेभेषजान्तरे॥२५१ श्रद्धास्तिक्येऽभिलाषेचयाचंबासमलिते॥ ज्यकन्यविधानेच केवलपूतयोः॥२५२॥स्कन्धःप्रकाण्डे कायेंशेविज्ञानादिषुपंचसुन्पेिसमूहेन्यू हेरसंधास्थितिप्रतिज्ञयोः ॥२५३॥सन्धियोनीसुरुड़ायांनास्या लेमभेट्योः साधुर्जिनेमुने वाईषिकेसज्जनरम्ययोः ॥२४॥सिद्वान्यासादिकेदेवयोनौनिष्ण मक्तयोः॥ नित्येप्रसिद्देसिद्धिस्तुमोलेनिष्पत्तियोगगोः।।२५५॥ सिन्धः नद्यांगजमदेव्यौदेशनभेट्योः।।सुधागंगेष्टिकास्नह्योर्मूले मा मृतेषुर॥२५॥ हिवरधान्ताः॥अन्नभक्त शिते धिमेशा कालवमनोः। संस्थानेस्यादव स्कन्धेर्थिनीयाचकसेबको॥२५७ आत्माचित्तेधृतौयलेथिषणायोकलेवरे।परमात्मनिजीहत शनसमीरयोः।।२५८॥स्वभावेऽथेनईश योन्नकिन्नेदयापरे। उष्माणस्तुनिदाघोष्णाग्रीमाःशपमहाअपि॥२५॥कर्मकारकों Page #148 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ ९६ कोर देस्याकियायां चशुभाशुभ कामीस्यात्कमनेचक्रवाकेपारावतेऽपि च॥२६॥ कृतीयोग्येबुधेवगीगण्डकेरखधारिणिग्रावाश्मनिगि रोगामी फेरौगोमत्युपासके॥२६॥धनस्सान्द्रेहदायविस्तारमुर हरेम्बदेसिडे सुस्तेघनमध्यनत्यवाद्यप्रकारयोः ॥२६॥चर्मत्वचि स्फटेचम्मभूिजे फलकि गिणोः॥चक्रीकोकेकुलाले हौवैकुण्ठेचक अन्तिनि॥२६॥चिन्हमऽपताकायांचीनोदेशेणतन्तुषुत्रिीहोवस्त्रे इयशालयपदेशेघतिकम्मणि॥२६॥छन्नरहश्छादितयोपिकृन्नार स्पात्मतेवरी। छिन्नभिन्नेजनोलोकेजगद्देदेपृथग्जने॥२६॥जनी तुपावनितयोनिनोहविष्णुषु।ज्योत्नास्याज्योतिःसंयुक्तनि शिचन्द्रातपेपिन॥२६॥ज्योत्स्नीपटोलीज्योत्स्नावन्निशोस्तनुर्वपु स्त्वचोः॥विरलेल्पेरुशेदण्डीयमेद्वारस्थसदण्टयोः॥२६॥दानम संगजमदेरक्षणच्छेदभुद्धिषु॥विश्रणनेऽप्यथाम्नद्रविणवहनौज सोः॥२६॥धनवित्तेगोधनेचस्पातधन्नस्थललापयोः॥धन्वामरी धन्वीपार्थ के ककभचापिनोः॥२६॥धनु:शब्देपियालन्द्रौराशिभे देधनुष्यपिधामरश्मीगृहेदेहेस्थानेजन्मप्रभावयोः॥७॥धानाभृ ष्टयवेंकरेधान्याकेचूर्णसत्तषुधेिनस्समुद्रेधेनातुनद्यांस्याज्ञारतीमि दि॥२१॥धेनगेमिात्रकेदोग्ध्यांगविन गोविवाससि। मागधेचंक्षपण केनन्दीगिरिशनेनिणि॥२७॥गईभाण्डेवटेन्यूनंहीनवच्चोनगह यो पर्वधस्तावोत्सवयोन्याचविषुवादिषु॥२७॥दर्शप्रतिपत्सर न्यौचतिशिग्रन्थविशेषयोः॥पक्ष्माक्षिलोम्नितन्त्वादिसूक्ष्मांशेक्स मच्छदे॥२७४ागरुत्किज्जल्कयोश्चापिपत्रीकाण्डेरखगेद्वारथः औरथिकेश्पनेप्रेमनुस्नेहनर्माणोः॥२७॥ब्रह्मततपसिनानेवेदे यात्मेदिजेवियो।मलिग्योगभिश्वाथबधोगिरिशमूलयोः॥२% भर्मभारेभृतोहेम्निभानुरंशौरवौदिने भिन्नोऽन्यः सेगतःफुल्लोदी |भोगीभुजङ्गम॥२७॥वैयारत्तिकरेराज्ञिग्रामण्यांनापितेऽपिच॥ मानंघमाणेप्रस्थादौमानचित्तोन्ननौग्रहे॥२७॥मीनोमत्स्येराशि भेदेमनिर्वाचनमा हतिापियालागस्तिपालाशेमृत्नामृत्मातुवापि Page #149 -------------------------------------------------------------------------- ________________ हेमचंद्र नानार्थ ९७ की ॥७९॥ यानं युग्ये गतौयोनिः कारणे भगतोययोः। रत्वं स्वजातिष्ठे स्यान्मणौराजा तु पार्थिवे ॥ २८०॥ निशा करे प्रभौश्क्रे यक्षक्षत्रिययो दि। रास्तेला पण सर्पाक्ष्योगीका मिनिरक्तरि ॥२१॥ रो ही रोहित फेम्वत्थेव टेलग्नन्तुल ज्जिने ॥ राशी नामुदये सक्तेलक्ष्मप्रधानचिन्ह ॥ २८२ ॥ वनं स्त्रवणे हे प्रवा सेंभसि कानने ।। वस्त्रं वत्रे धने मृ ज्येमृतौ व पुनस्तनौ ॥ २८३॥ प्रमाणे सन्द्राकारेवर्त्मनेत्रच्छदे ध्वनि॥पुनचित्र करेले रख के ब्रह्मचारिणि ॥ २८४॥ वानं शुष्कफ शुष्केसी बने गमने कटे ॥ जल संतवा तो मि सुरुङ्गा सौरभेषुच ॥ वाग्मीप टुरहस्पत्योवजी वाणेह येरव गे॥ निन्नविचारितेल ब्यस्थिते वृषातु वासवे ॥१८६॥ दृषमेतुरगेपुंसि शारवीतु द्रुमवेदयोः ॥राज भेदे शिखी लग्नौर से केतु हेरे चूडाव तिवली व है। मयूरेकुक्कुट हये ॥ शीनो मूर्खाज गरयोः श्ये॒नः शुक्रेपतत्रिणि॥८८॥ स्वनः स्वापसुतज्ञाने स्थानस्थित्यवकाशपोः ॥ सादृश्ये सन्निवेशेच स्नानस्नानीय आ॥ स्त्यानं स्यात्स्निग्धआलस्ये प्रतिध्वा नघनत्व योः॥ सादीतुरङ्गमारोहे निषादिरथिनो रपि॥ २९०॥ स्वामी प्रभोगु हे सूनं पुष्ये सूना पुनः सुतो॥ अधोजिव्हावधः स्थानंस्मृतुःषु त्रेऽनुजेर वै ॥ २९१|| हनुः कपोलावयवे मरणा मययेोरपि ॥ हरिद्वाया मायुधे चहली कृषक सीरिणः॥ २९२॥ द्विस्वरनान्ताः कल्पेविक ल्पेकल्या द्रौ संवर्त्तब्रह्मवा सरे । शास्त्रे न्याये विधौ कूपो गर्त्तन्धौ गुण वृक्ष के ॥ २९३ ॥ मृन्माने कूप के क्षे पोगर्वे लंघन निन्दयोः ॥ विलम्बेरण हेलासु गोपौ भूपाल वल्लवैौ ॥ २९४ ॥ ग्रामोघ गोठधिकृतौ गोपी गोपा लसुन्दरी ॥ शा रिवा रत्रिका तल्पम देशय्या कलत्रयः॥ २९५॥ त्रपा लज्जाकुलट योस्त्र पुसीस करङ्गयोः ॥ नापः सन्ता पे कृच्छ्रे च तापी सु सरिदन्तरे॥ २९६ ॥ दर्षो मृगमदेगर्वेषु ष्यं विकासआर्त्तवे ॥ धनदस्य विमानेच कुसुमैनेत्ररुज्यपि ॥ २९७॥ वाष्यऊष्मा झिजल्योः स्याद्वपं श्लोकशब्दयौः || पशावा कारे सौन्दनाण के नाट का दि के ॥ २९८ ॥ ग्रन्यावृत्तौ स्वभावे चरेपः क्रूरेविगर्हिते रोपौ रोपणेपूरो परोधे ले प Page #150 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ कार रतलेपने॥२९९॥अशनेचसुधायांचवपाविवरमेट्सोः ॥शष्यन्तु प्रतिभाहीनता यांबालवणेपिच।।३००॥शापःशपथआक्रोशेशिल्प मुवक्रिमादिक।स्वापोनिद्रायांरुग्भेदेशयनाज्ञानमात्रयोः॥३१॥ द्विखरपान्ताःगुंफोदोभूषणेब्यौरेफोऽवयरवर्णयोः॥ शफखरे गानादीनांमूलेविटपिनामपि॥३२॥शिफामातरिमोस्यांचजटायों स्यात्सरियपिणाद्विस्वरफान्ता।कबिर्वशलतादेव्योःकम्बर्वलयः शवयोः॥३०३॥ गजेशम्बूकेकरेग्रीवायांमलकेपिच॥जम्बूमरुत रद्धिण्याहीपक्षविशेषयो।३०४ाडिम्बएरण्डभय योर्विप्लवेली हि पुसाविम्बन्तुप्रतिविम्बेस्यान्मण्डलैबिम्बिकाफले॥३५॥शनः पवौंलोहकाज्यास्तम्बालानगुल्मयोः।ब्रीह्यादीनाप्रकाण्ड चाहि स्वरबान्ताः॥कुम्भे वेश्यापतौघटे॥३०॥ द्विपाने राक्षसेरा शौकुम्भर वित्तिगुग्गुल।कुंभ्युषायांपाटलायांवारियो चकटफले ३०७॥ गर्भकक्षौशिशौसंधौभ्रूणेपनसकण्टकामध्यमेशापवरकेजम्भःस्या द्वानवान्नरेग३०॥दन्तभोजनयोरंशेहनौजम्बीर तूणयोः जम्मान म्भणेविकासेडिम्भोवैधेयबालयोः।।३०।।दम्भकल्केकैतवेचदर्भनि न्थेकशेपिच ग्भूःपवौभास्करेचनाभि-सत्रप्रधानयोः ॥३१॥चक्र मध्यमृगमदेवाण्यड्ने मुख्यरातिचा निभस्यात्सरशेव्याजेरम्भोवै णवदण्डके॥३१॥रम्भात्रिदशभामिन्यांकदल्यांचविभुःप्रभौशव्याप केशंकरेनित्येशम्भुर्ब्रह्माईतो शिव॥३१॥शुभोयुगेशुभभद्रेशोभाका न्तीच्छ योर्मता॥स्तम्भोड़ जायेस्थूणायांसभायूतसमूहयोः॥३१३ गोष्ठयोसभ्येषशालायांस्वभूर्विष्णौविधावपिस्तिभिस्स्यात्सामविर च्छेदेहेलनेस्तम्भनेऽपिच।।३१४॥ द्विस्वरभान्ता आमोपलेरोगभेटेरो गम्भसमिद्भिदि।कामेबसन्तेकाष्ठस्यादुमोनगरपदयोः॥३१५ ॥ उमागौ-हरिद्रायांकीर्तिकान्त्यनसीचा ऊर्मि-पीडाजवोत्कण्ठार भङ्ग-प्राकाश्यत्रीचिषु॥३१६॥ वस्त्रसकोचलेरवायांक्रमःकल्पांनिश निषापरिपाट्याक्षमःशक्तहितेयुक्तक्षमावति॥३१॥समासातीक्षि तौकामवाढेनुमतिरेतसोः।काग स्मरेच्छाकाम्येषुशुमास्यान्नीलिकानसी Page #151 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ९९ ३१८॥ कृमि: क्रिमिनल्लाक्षायां की टे क्षेमस्तु मङ्गले ॥लब्ध संरक्षणमो ऐसे मामा धन हप पि ॥३१९॥ क्षौमं स्यादन] सी वस्त्रे दुकूले हाल के' पिच॥ सौमे पौरुपे च गमो ध्व द्यूत भेदयोः ॥ ३२० ॥ सहपा प्यथ ग्रामो वृन्देशब्दादिपूर्वकः। खड्डादौ संवसथेच गुल्मः सैन्यो पर क्षणे ॥ ३२१॥ रुकसैन्य इभेदेषुस्तम्भेगुल्मी पटौकसि ॥ आमलको लयोर्वन्यामथघ मनिदाघवत्॥ ३२२ ॥ स्वेदाम्भस्यातपे ग्रीशोषण जल्मिस्तपामरे || असमीक्ष्य कारिणिचजा मिः स्वसृकुलस्त्रियोः।। || ३२३ ॥ जिह्मः कुटिले मन्दे व जिह्यांत गर पादपे ॥ तोक्में कर्णमले तोक मः स्पाइरित हरिद्यवे ॥ ३२४॥ दम स्यात्कर्द्दमे दण्डे मट्ने दमथेः पिच दस्मरनु हव्यवाहे स्याद्यमाने मलि मुचे ॥ ३२५ ॥ द्रुम स्तुपाट्पेपा रिजाते किंपुरुषेश्वरे ॥ धर्मोपमोपमापुण्य स्वभावाचार धन्वसु ॥ ३२६ सत्सङ्गे हेत्य हिंसादौन्या पोपनिषदोर पिधमंमंदानादिकेने मस्त्वर्जे प्राकारगर्तयोः ॥ ३२ ॥ अव धौकैतवे का लेनेमिः कूपत्रिकाप्रधिः ॥ तिनिशोऽरिष्टनेमिश्वपद्यो व्यू हे निधाव है। ॥ ३२ ॥ संख्याब्जयोः प द्ममिभविन्दौ ब्राह्मी भारती ।। शाकभेदः पंक गंडी हञ्जिका सोमव लुरी ॥ ३२९॥ ब्रह्मशक्ति मस्तुस्यामपोवार निर्गमे॥ भ्रान्तौ कु न्दारव्य यन्त्रेच भामः क्रोधेर चौरखैौ ॥ ३३ ॥ भी मोतृकोदरेघोरे शंक रेज्य मुवे तसे ॥भी मोरुद्रेचगाङ्गेयेराक्षसेच भयंकरे ॥ ३३१॥भूमिः क्षितौ स्थानमा भौमो मङ्गल दैत्ययोः ॥ यमःकालयमज योर हिंसा दिषुपंचसु ॥ ३३२ ॥ संयमेयमने ध्वांक्षे या मौज हर संयमैौरमः कांते रक्ताशो के मन्मथे चरमाश्रियां ३३३॥ रश्मिणिप्रग्रहयो रामः श्या मेहलायुधे ॥ पशुभे देसि ते चारौ राघवेरेणुका सुते ।। ३३ ।। रामन्तुवा स्तु के कुष्ठेरामा हिङ्गुलिनिस्त्रियोः रुक्म लोहे सुवर्णेचरुमा स्याल वणा करे ॥ ३३५॥ सुग्रीवपत्न्यालक्ष्मीः श्रीशोभा संपत् प्रियङ्गषु व मिर्वान्तेऽनले वामः का मे सव्ये पयोधरे ॥ ३३६ ॥ उ माना ये प्रतिकूले चारोला मातु योषिति॥वामीशृगाल्यांकर भी रासभी वडबासु चा३३७ शमी दुभेदेवल्गुल्यां शिव्याश्यामो ऽम्बुदेशि तौ ॥ हरितेश याग व टेको की. द Page #152 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ १०० कर किलेदारके।३३८॥श्यामसैन्धवेमरिचेश्यामासोमलतानिशोः ॥शारिवावागुजीगुन्द्रात्रिरतकृष्णाप्रियंगुषु॥३३॥अप्रस्तस्त्रि यांनील्यांआमोमण्डपकालयोः॥शुभमोनसिसूर्येचसमंसाध्व खिलंसहक॥३४॥सीमाघादेस्थितीक्षेत्रसूक्ष्मणौसूक्ष्ममल्प के अध्यात्मेकतकेसोमस्त्वोषधीनद्रसेन्दुषु॥३४॥दिव्योषध्यां पनसारेसमीरेपिदैवतेावसुप्रभेदेसलिलेवानरेकिन्नरेश्वरेग३४२५ हिमंतुषारेशीतेचहिमश्चन्दनपादपोहोमि-सर्पिषिवन्होचस्या। द्विस्वरमान्ताादयःस्वामिवैश्ययो।।३४२।।अर्यशिलाजतन्पर्थ्यः संप्रार्थान्याय्यविज्ञयोः अन्योरसदृशेतश्योरन्यस्त्वन्तभवऽधमे ॥३४४॥अर्घामर्धार्थम_हमास्यमुरवभवेमुरवेशमुखान्तरास्यातु स्थित्यामा?सज्जनसंविदी।३४५॥आमाछन्दसोरिज्यादाने संगेर ध्वरेचने।भ्योधनवतीभ्यालुकरेण्वोसल्लकीतरी४४६। कल्यंत्रभातेमधुनिसन्जेदनिरामये। कल्याकल्याणचालीस्या कश्यकशार्हमद्ययोः॥३४७॥अपमध्येक्षयोगेहेकल्पान्ते पनये रुजिकन्यानार्योकमार्याचराश्यौषधिविशेषयोः॥३४॥कर स्यागृहप्रकोष्ठेस्यात्सादृशोद्योगकोचिषुबहुतिकेभनायोचर कार्यहेतोप्रोजने॥३४९॥ कायाकदैवतैमूर्तीसढे लक्ष्यस्वभाव यो।कार्यमनुष्यतीर्थचकाव्यास्यास्यूतनाधियोः।।३५०॥काव्यं ग्रन्थकाव्यःमुकेकोस्यन्तैजसवाद्ययोः। पानपात्रेमानभेदेकि र याकारणचेष्टयोः ३५१॥कमेपिायचिकित्सा सुनिष्कनौसम्प्रधा रणे अर्चाप्रारम्भशिक्षासुकुल्यंतुकुलजे स्थनि॥३५२॥सार मिषाष्टट्रोणीषुकुल्यासरितिसारणीगळत्योचिरिषिकार्पचहत्या स्पाद्देवताक्रिया३५३॥गव्येक्षीरादिकेज्यायारागवस्तुनिगोहिते गव्यागोरन्दगन्यूत्योम्योग्रामभवेजने॥३५४॥याम्यरतबंधे. श्लीले गुह्याकमठेटभयो।गुह्यमुपस्थरतस्यगृह्यन्तुमलवम नि॥३५५॥गृह्योऽस्वैरिणिपक्षेचग्रहासक्तमृगाण्डजेणगृह्यातुशारता नगरेगेयोगातव्यगायनी॥३५६॥गोप्यौदासेरगोतव्यौचयःप्राकार Page #153 -------------------------------------------------------------------------- ________________ पध्यानपावकपरवाहगराया हेमचंद्रनानार्थ१०१ को पीठयोः।समूहेप्यथचव्यास्याच्चविकाशतपर्वणोः।।३५आतित्यम तकचैत्येस्याच्चित्यामृतचितावपि।चित्यंजिनौकस्तविम्बंचैत्योनि सभातरुः॥३५॥उद्देशरसनोद्यन्तुषेयेप्रश्नाइतेऽपिचा ला यापंक्तीप्रतिमायामयोषित्यनातपे॥३५९॥उत्कोचपालनेकान्ती शोभायांचतमस्यपि।जयोजयन्तेविजयजयोमातत्सनीतिथि.३६० पथ्याजयन्त्यग्निमयोजन्योना मातृवत्सलाजनकेजननी ये इनको डानुचरादिषु॥३६॥ जन्येकोलीनेयुध्यदे॒जन्यामात्सखीमुदोः जन्युरुवाजन्तुमात्रेचपाकेपरमेष्ठिनि॥३६॥वयीत्रिवेद्यात्रित ऐपुरध्यांमुमतावपिाताय॑स्तुस्यन्दनेवाहेगरुडेगरुडायजे३६३ अश्वकर्णाव्हयतरौस्यात्तार्श्वन्तुरसान्ततिष्यःपुष्यपत्कलोभे तिथ्यात्वामलकीतरी॥३६४॥द्रव्यभव्येधनेश्मादोजतुद्रमविकारयोः विनयेभेषजेरीदिस्य प्रत्यार्थचोरयोः॥३६५॥ दायोदानेचौतुका दिधनेसोलुठभाषणेगविभक्तव्यपित्तद्रव्येदिव्यवलालबत्योः । ३६६॥धुभवदिव्यामलक्यादृष्यवाससितहहदूषणाये सायदैलो सुरेदैत्यामुऔषधौ॥३६॥धन्यःपुण्ययुतेधन्यामलक्याम्पमातरि राधान्यतुब्रीहोधान्याकेषिम्यस्थानोडवेश्मसु॥३६पाबलेधित इम्योाग्नौशुक्रेचनयःस्यान्नैगमादिषानीतिबूतभिदोन स्पलास्येतो ये त्रिके:पिच॥३६॥ नित्यंततेध्रुवेपथ्यहितपथ्याहरितकीपोन्स वर्गस्यात्पद्यश्लोके पद्यानुवमनि॥३०॥प्रायोक्यस्यनशनेमृतौबा हल्यतुल्ययोः॥प्रियोध्यौषधेहोधपुण्यन्तसुन्दरे।। ३७१।। सुस संपावनधर्मेपूज्यः श्वशुरवंद्ययोः॥पेयंपातव्यपयसापेयात्राणा मण्डयोः॥३२॥वल्यरेतोवलकतोभयभीतौभयंकरेगकुनकपुष्ये भव्यन्तुफलेयोग्येशुभेऽस्थनि॥३०॥सत्येभाविनिभव्यस्तुकर्मरगत शैसतिभव्योमाकरिपिप्पल्योर्भाग्यकर्मशुभाशुभ॥३७॥मध्येन्या व्येऽवलग्नेन्तर्मयादैत्योष्टवेसराः॥मत्स्योमानान्तरमीनेविराटे भिव्य पादव॥३७॥मयर्मगाश्चमुखयोर्मन्यन्येकतौकधिनमाल्यमाला कुसुमयोः स्यान्मायाशाम्बरीरूपा॥३७वादम्भोबुद्धिश्चमायस्तुपी Page #154 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ १०२ कां· २ ताम्बरेऽम्बरेऽपिच॥मूल्यं वस्त्रे चेतनेचययुर्यज्ञहये हये ॥ ३७७॥ या म्याप्राच्यांभरण्यांच योग्योयोगार्हशक्तयोः । उपायिनि प्रवीणेच योग्य मृध्ध्याहयौषधौ॥ ३७८ ॥ योग्यार्कयोषित्यभ्यासे रम्यश्वम्पक हृद्य पोः॥ रम्यं राचावथर थ्योरथांसेरथ वोढरि ॥ ३७९॥ रथ्यातुरथ संघाते प्रतो ल्यां पथिचत्वरे ॥ रूप्य माहतहेमादौ रजते रूपवत्यपि॥ ३८॥ाल यस्तैौर्य्यत्रयी साम्ये संश्लेषणविलासयोः ॥ लभ्यं लब्धव्ये युक्तेच विंध्योन्याधाद्रिभेदयोः ॥ ३८१॥ विंध्यानुटौलवल्यांचवी ये तेजः प्रभा वयोः॥ शुक्रेशक्तौ चवीक्ष्यतु द्रष्टव्ये विस्मयेऽपिच॥ ३८२॥ वीक्ष्यस्तु लास के वा देवेश्यन्तु गणिका गृहे॥ वेश्या तु पण्ययोषायां शल्य स्स्या न्मदनद्रुमे ॥ ३८३॥ नृपभेदे श्वाविधिच सी निशस्त्र शलाकयोः ॥ शय्या तल्पेश ब्द गुम्फे पून्यं विन्दौ च निर्ज्जने ॥ ३८४॥ शून्यातु तूलिका शो य्र्य चारभट्यांवलेऽपिच ॥ सह्यमारोग्ये सोढव्येस ह्यो दौसव्यन्दक्षिणे ॥ ३८५॥ वामेचप्रतिकूलेचसत्यन्तु शपथे कृते ॥ तथ्ये तद्वति सत्य स्तु लोकभित्संख्यमाह ।। ३८६॥ संख्यै का दौ विचारेच संध्या काल न दीभिदोः॥चिन्तायां संप्रवेसी निसन्धाने कुसुमान्तरे॥ ३८० ॥ साध्यो योगे साधनीये गणेदैवतभिद्यपि॥सायः परे परान्हेच स्थेयोग्क्षदृक पुरोधसोः ॥ ३८८ ॥ सेन्यः सुशीले सेवा है सैन्यं सैनिक सैन्ययोः ॥ सौ म्य सोमात्मजेऽनुग्रे मनोज्ञे सोमदेव ते ॥ ३८०॥ सौम्या पुनर्मृगशिरः शिरःस्थाः पञ्च तारकाः॥ हार्य्यःकलिद्रोहर्त्तव्ये हृद्यं धवलजी र के ३९०॥ हृत्प्रिये हृद्धि हज्ने हृद्यातुरद्धि भेषजे ॥ हृद्यश्ववशकृन्मन्त्रे ॥ द्विस्वरयान्ताः॥ ग्रेपुरः प्रथमेऽधिके ॥ ३९१|| उपर्यालम्बने श्रेष्ठे पर रिमाणे पलस्य च ॥ भिक्षा प्राकारे संघाते प्रान्तेऽप्यद्रिस्तु पर्वते ॥ ३९२ ॥ सूर्येशाखिनि चाभ्रन्तु त्रिदिवेगगनेऽम्बुदे॥ अस्त्रः शिरसि जे कोण स्यादस्त्रं शोणिते श्रुणि ॥ ३९३॥ अस्त्रं चापे प्रहरणेऽप्यंघ्रि- पाददु मूलयेः । अरो जिनेऽरं चक्राङ्गे शीघ्र शीघ्रग येोरपि ।।३९४ | आगे रीतिः श निर्भीमभराच प्रभेदिनी ॥ राम्भो वाक्सुरा भूमिष्विन्द्रः शक्रेन्त रात्मनि ॥ ३९५॥ आदित्ये योगभेदे च स्यादिन्द्रानु फणिक के ॥ उग्रः क्षत्रि Page #155 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ १०३ का.२ यतः पूद्मांसूनावुत्कट रुद्रयोः।।३९६॥ उग्रावचाछिक्किकयो रुस्त्राग ज्योपचित्रयोः ॥ स्त्री मयूखे स्यादुष्टी मृद्भाण्डे करम स्त्रियां३९७ ॥ ऐंद्रि रिन्द्रसुतेका केः थोः ड्राजनपदान्तरे ॥ ओड्रोजनेजपापुष्ये करः प्रत्यायभु ण्डयोः ॥ ३९८ ॥ रश्मौ वर्षोप ले पाणसरोमेपेक्षरंजले ॥ कद्रः कनक पिंगे स्यात्कद्रूः स्यान्नागमातरि ॥ ३९९॥ का रोव लौबधेय त्ने हिमाद्रौ निश्वये यतैौ ॥ काराबंधन शालायांबन्धेदूत्यांत्र से वके ॥ ४०० ॥ स्याद्वेमकारि काय चक्षारःकाचेर से गुडे॥भस्मनिधूर्तेलवणेकारिः शिल्पिक्रियापिच ।।४०१।। कारुरक्तका र केशिल्पेविश्वकम्मणिशिल्पिनि ॥ कीरुःशु के जनपदे क्षीरं पानी यदुग्ध योः ॥ ४०२ ॥ सु रोगो सूरके को किलाक्षे छेद न वस्तुनि ॥ सुद्रोदरिद्रे रूपणे निकृष्टेऽल्पनृशंस पोः॥ ४०३॥ सुद्रा व्याघ्री नटी व्यंङ्गन बृहती सर घासुच चाङ्गेरिका या हिंस्त्रा यां मक्षिका मातृ वेश्ययोः ॥ ४०४ कुरुः स्यादोदने भूपभेदे श्रीकण्ठजांगले ॥ क्रूरानृशंस घोरोष्ण कठिनाः मंहसि ॥४०५॥ काष्ठे सान्ता पने क्षेत्र भारतादौ भगाङ्गःयेोः॥ केदारेसि भूपत्न्योः क्रोष्टी मी रविदारिका ॥ ४०६॥ सृ गालि कालांगलीच क्षैौद्रन्तु मधुनी र योः॥ खरो रक्षोन्तरे तीक्ष्णे दुःस्पर्शेशसभेऽपिच ॥ ४०७ ॥ रखरुः स्या दश्व हरयो दन्त सितेषु च ॥ रः शफे को लदलेग र स्तूप विषेविषे ४०८ रोगेगरंस्यात्करणे गात्र मंग शरीरयोः॥ गजाग्रदेशः यगिरिः पूज्ये क्षि रुजिकंदुके ॥ ४०९॥ शैले गैरी य के गीर्णावपि गुन्द्रस्त तेजने। गुन्द्रा प्रिय ङ्गीकै व त्या मुस्त के भद्रमुस्त के ।। ४१॥ गुरुर्महत्यां गिरिशेपित्रादौ ध देश के अल घौदुर्जरे चापि गृधो गृध्रौ खगान्तरे॥ ४११।। गोमेोत्रे नये कुत्रे संभाव्य बोध वर्त्मनोः ॥ वने नाम्निच गोत्रो द्रोगो चाभुविगबांगणे ॥ ४१२|| गौरः श्वेतेऽरुणे पीते विशुद्धेचन्द्रमस्यपि॥ विशदेगौ रन्तु श्वेतसर्ष पेपद्म केसरे॥ ४१३|| गौर्युमान ग्रिक व पुत्रियौ वरुण स्त्रियां ॥ रज न्यरोचनी नयोर्घस्त्रो वा सर हिंस्र योः ॥ ४१४ ॥ धारो हरेदारुणेचचरस्या जंगमे स्पशे ॥ चले द्यूत प्रभेदेचचक्रप्रहरणे गणे॥ ४१५॥ कुलाला घुप करणे राष्ट्र से न्यरथांग यो॥ जलावर्त्तदम्भे वक्रः को के चन्द्रोम्बुकाम्प योः ॥ ४१६ ॥ स्वर्णे सुधांशो कर्पूरेकाम्पिल्ये मे च केपिच ॥ चरुर्हव्याने Page #156 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ १०४ को शागडे चारोबन्धावसर्प यो:।४१७ गतौपियालवृक्षेचचित्रवेतिल के इलाआलेलोकरेचित्रालासुपर्णासुभद्रयोः॥१८॥गोड़वास सदिया औरणभेदयो चीरवाससिचूडायोगोस्तनेसीसपत्रके।। ३५११९ किल्लाटिकामिल्योशुक्रवाने मुवेतसे रिसा चुकी चारी रोमासाद्रिभेट्योः॥४२॥ चैत्रमृतकचैत्येचत्तौरोदस्यसुग न्धमा स्थानातपात्रामधुरिकौषधौ॥४२१॥धान्याकेचशि लोप्रचछिदविनर बतागदोघेजारस्तूपपतौजार्योषधीभिदि।। १९७२३१ जोरजामान उचटारोल-तुरडयोः तन्नसिद्धान्तेराष्ट्र चार न्यासः॥४२॥ अगदेबारीतन्तुबानेपरिच्छदा विशावान्तरेशा करणेल्यर्थमाधके॥४२॥ इतिकर्तव्यतातत्त्वोन श्रीस्याउल्लकीगुग।अमृतासाचनाड्यांचसिरायांवपुषोऽपिच४२५ तरिर्दशायावेडागावस्वादीनांचपेट के तन्द्रीनिराधमालाचतारोनिर भलमाक्तिके॥४२६॥ मुना सुद्धाबुचनादेनक्षत्रनेत्रमध्ययोः ताररु प्येताराबुद्धदेव्यांसुरगुरुखियो।४२७॥ मुग्रीउपन्योतानन्तुषुल्चे शुल्बनिभपिशानीगंकर ष्णात्यर्थेषुतीबातुकदुरोहिणी॥४२॥ गपडदुर्वासुरीतीरोबढ़े तीरपुनस्तदेतोत्रवेणुके प्रतोदेदर स्याइ यगतयोः॥४२९॥ तुकन्ट्रेट्स्त्र खरोद स्लौरवःसुतौगारंनिर्ग मेऽभ्युपायेधस्कूर्माधिपगिरी॥३०॥ कासवले थधरामेदोभूमि जरायषु॥धारोजलपरासारवर्षणेस्याहणे पिच॥४३१॥धारोकष जायग्रेसैन्यावाजिनोगती॥जलारिपातेसन्तत्यांधात्रीभुन्युपमा तरि॥४३॥आमलक्यांजनन्यांचधीरोजेधैर्ग्यसंयुतावरेधीरन्तु घसणेनरोमर्यजनेच्यते॥४३३॥ नरन्तुरामकरेनक्रनासान दारुणोः नकोयाहिनी घन्तुवलीकजननेमिषु॥४३॥चन्द्रेचरेव तीभेचनेत्रवस्त्रेमयोगुणामूलाक्षिनेतषुपरोदान्यश्रेयशत्रुषु।। ॥४३॥परन्तु केवलेपत्रेयानं पक्षश्छलरीपरिप्रान्तेपरतोपा रीपुरपरागयोः॥४३६॥पाव्यांकारिकायाञ्चपादबंधेचहस्तिना। पात्रन्तकलयोर्मध्येपर्णेन पतिमन्त्रिणि॥४३॥योग्यभाजनपोर्ट Page #157 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ १०५ कॉ મ ज्ञभाण्डेनाल्यान कर्त्तरि पुरे शरीरेनगरे गृहपाटलिपुत्र यो पुर स्तु गुग्गुलौ पुंङ्क्रमौदैत्येशु भेट्योः॥ वासल्यांतिल के पुण्डरी के एंड्रा स्तुनी वृति ॥ ४३९ ॥ पुरः परागे प्रचुरे स्वल्लेकन पभेद योग पूरस्स्याद म्भसारवण संशुद्धिवाद्ययेोः॥ ४४ ॥ पोत्रं वस्त्रे मुखाग्रेकर 'स्पहलस्य च परं कणेपुरजेबभ्रुः पिङ्गानि भूलिषु ॥ ४४१॥सुनौि शाले नकुलेविमौ भद्रन्तुमङ्गले मुस्तकश्रेष्ठयोः सा धौकां च नकः रणान्तरे ॥ ४४२ ॥ भद्रो रामचरे हस्तिजा तौ मेरुकदम्ब के गविशम्भौ भद्राविष्टौ नभः सरिति कट्फले ॥ ४४३ ॥ कृष्णानन्तारास्नासु च भरोऽति शय भारयोः ॥भरुर्भर्त्तृकनक योर्भारो दशशती द्वये ॥ ४४४ ॥ पलानांची वधेचापिभीरुषितिका तरेभूरि स्वर्णेप्रचुरे च मन्त्रो देवादिसाधने '४४५॥ वेदांशेगुप्तबादेचम रु.पर्वतदेशयोः मारोऽनङ्गे, मृतौ विप्रे मा रीचण्ड्याजनाये॥४४६॥ मात्र॑त्ववधृतौ स्वार्थे कार्य मात्रा परिछ दे ॥ अक्षरावयवेद्रव्ये माने ल्येकर्णभूषणे ॥ ४४ ॥ कालेरतेच मित्र 'लुसख्यौ मित्री दिवाकरे । यन्त्रदेवाद्यधिष्ठाने पात्रभेदे नियन्त्रणे ||४४८ ॥ पात्रोत्सवे गतौ वृत्तौराष्ट्रमुत्पात नीतोः॥ रुरुदैत्येमृगेवैत्रं पीयूष पटवासयोः ॥ ४४९ ॥ रेतःसूतक पोरो धोलो घेरो घमघागसेोः ॥ रौद्राभीष्मेर से तीब्रे रौद्री गौ यौवरो नृतौ ॥४५॥ विटे जामातरिश्रेष्ठेदे बतादेरभी सिते ॥ वरन्तु घुसृणेकिच्चिदिशेवरीशतावरी ॥४५१।। वक्रपुटभेदेवक्रः कुटिलेकर भौमयोः ॥ वत्क्र मास्ये छन्दसिचवप्रः प्राकाररोधसोः ॥४५॥ क्षैत्रेता तेचये रेणौ वज्रं कुलिशहीरयोः ॥" बालके वज्यात्व मृतावर्ड.सी सवरत्रयोः ॥४५३ ॥ व्ययो व्यावृतानु लयो बरि: सूर्या दिवासरे ॥ महेश्वराव सर यो ईन्दे कुब्जा ख्यपाद पे॥ ४५४ ॥ वारन्तुमदिरापाने बारिही बेर नीरयोः ॥ वारिर्वद्या सर स्वत्यां गजबंधन भूल्यपि ।।४५५।। व्याघ्रः करज्ञ्जेशा ईलेर तेरण्ड तरावपि॥श्रेष्ठे तूत्तरपदस्य रस्या या घी कण्टकारिका ॥४५६॥ वी रोजिनेनटेश्रेष्ठे वीरं शृङ्ग्यांन तेऽपिच बीरागम्भारिकारम्भतामल कोल वा लुका ॥ ४५७ ॥ मदिराक्षीर का को लोगो छोदुम्बरिका सुच Page #158 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ १०६ पतिपुत्रवततीक्षीरविदारीदग्धिकास्वपि॥४५॥त्रोमेपेरिपोर ध्वीतेदाननेवासवेगिरीविरघुसृणन्ताकशरीरेशरंजले४५९ शरःपुनर्दघिसारेकोडतेजनमोरपिशकोर्जुनतराविन्ट्रेक्टर जेशस्त्रमायुधे४६॥लोहेशस्त्रीरिकायांशद्रिर्जिष्णोतरित्यपि। शरु कोपेशरेवन्त्रेशरःशवलवातयोः॥४६१॥ द्यूतस्यचोपकरणे शास्त्रंगन्यनिदेशयोः॥शारि कुन्जरपाणेशकुनौद्यतसाधने। ॥४६॥ शिनःशोभान्जनेशाकेशीचक्राइचूर्णयोः॥ उशीरे शुक्र स्तुशुक्रेज्येष्ठमासे निकाययोः॥४६३॥शकलरेतोःसिरुजोःशुभ न्दीपत्रके सितेभूरश्वारभटेसूर्येसरीध्यग्रसायको॥४६४॥स्व :शब्दे चिषड्जादौसत्रमाच्छादनेक्रतौासदादानेवनेदम्भेस्वरुः स्थाङ्पषण्डके॥४६॥ अध्वरेकलिशेवाणेसारोमज्जा स्थिरांशयोः बले श्रेष्ठेचसारन्तुद्रविणन्याय्यवारिषु॥४६॥ स्फारस्तु सफरकादी नांबढदेविपुलेपिचास्थिरोमोक्षेनिश्चलेचस्थिराभूःशालपर्य पि॥४६॥ सिप्रदेसिप्रानद्यांसिरानायबुनाहिनीसिरस्तुपि प्पलीमूलंसीरस्यादेशुमालिनि॥४६॥लाइले यसरोदेवेसुराच षकमायो । स्वजन्तुसूचनाकारिग्रन्थेतन्तुव्यवस्थयोः॥४६॥ स्वै रोमन्दस्वतन्त्रेचहरोनाशकरुद्रयोः॥वैश्वानरेश्प्यथहरिर्दिवाकर समीरयो:॥४७॥यमवासवसिंहाशशाङ्क कपिराजिषुपिनवणे हरिवणेभेकोपेन्द्रशुकाहिषु॥४१॥लोकान्तरेचहारस्तुमुक्तादामनि संयुगे।हिंस्त्र स्याहातुकेहिंस्त्रामासीकाकादनीवसा॥४७॥ हीरोच ने हरेसहीरापिपीलिकाश्रियोग होरातुलग्नेराश्यर्द्धशास्त्रस्वान भेदयोः॥४७॥ ॥द्विस्वररान्ताः। ॥अलि:मुरापुष्पलिहोरमोरसे मू बैतसे अमीचांगेया॑मालस्यादनल्पहरितालयोः।। ४७४॥आलिः सल्यावलीसेत्वनर्थेषुविशदाशये आलुर्गलन्तिकायास्यादालुभेल ककन्दयोः॥४७॥ दलो:वाम्बुधलीग कलन्त्वजीर्णरेतसः॥ व्यक्तमधुरध्वानेकलास्यात्कालशिल्पयोः।।४७६॥कलनेमूलरैलदोषो डशांशेविधोरपि॥ कलिनिभीतके शूरेविवादेत्ययुगेयुधि॥४७७॥५ Page #159 -------------------------------------------------------------------------- ________________ हेमचद्रनानार्थ १०७ कर कालःपुनःकृष्णवर्णमहाकालझतान्तयोः॥मरणानेहसो कालीर कालिकाक्षीरकीटयोः॥४७॥मातृभेदोमयोर्नव्यमेघौघपरिवाट्यो कालाकृष्णात्रिसन्नील्योर्जिग्याकीलोऽनितेजसि॥४९॥कफोर णिस्तम्भयोःशडौकीलारवहत्तावपि कुलकुल्यगणेदेहेजनपदे रन्वयेऽपिच॥४ाकूलेनटेसैन्यपृष्ठेतडॉगस्तूपयोरपिाकोलोभे लकउत्सङ्गे डू-पाल्याच्चित्रकेकिरो॥४॥कोलन्तुबदरेकोला पिप्पल्याचय॑भेषगरवलकल्केभुविस्थानेक्रूरेकर्णजपेऽधमे ॥४२॥खल्लोनिम्नेवस्त्रभेदेचर्माचातकपक्षिणोःखलीवुहस्तपा दावमश्नाव्हयरुज्यपिागलःकण्ठेसज्जरसेगोलस्स्यात्सर्व वालोगोलापात्रान्जनेगोदाव•सरल्यामलिज्जामण्ड लेचकुनस्यांचबालक्रीडनकाष्ठकोचिल्लखगेसचुल्लवपिल्लवत किन्नलोचने॥४८॥किन्नादिणचुल्लीतूनेचेलेंगर्हितवस्त्रयोः॥ चौलाकूर्पासकेदेशेचोलकर्मणिमुण्डन॥४८॥छलेछास्वलि तयोछल्लीसन्तानवीरुयोः॥वल्कलेपुष्पभेदेचजलंगोकललेजड़े ॥४८॥हीवेरेम्बुनिजालन्तुगवाक्षेसारकेगणे दम्भानामययोजी लोनीपेजालीपटोलिका॥४८॥मलापुत्र्यामातपोर्मोमिल्लीतूर्त नाशके॥वातपरुचोवीनिलंज्याघातवारणे॥४८सातलेश्पे देतालद्रौस्वभावाधारयोःत्सरौतल्लोजलाधारभेदेतलीतुवरुणस्त्रि योग४००॥ तालःकालक्रियामानेहस्तमानभेट्योः। करास्फोटेकर तले हरितालेत्सरावपि॥४९१॥तुलामानेपलशतेसादश्येराशिभांड योः॥गृहाणादारुबन्धायपीठ्यांतूलन्तुरवेपिचौ॥४२॥ब्रह्माकुर प्रयथलेशस्त्रीलदेईपर्णयोः।उत्सेधववस्तुनिचनलोराज्ञिकपी नडे॥४ापितदैवेन लन्तुस्यात्पदयनलीमनःशिलानालंकाण्डम. णालेचनालीशाकेकलम्बक॥४९४ानीलवर्णेमणौशैलेनिधिवान रभेदयोः।। नीलोषध्यांलाज्छनेचपलमुन्मानमांसयोः॥४९५थपल्लि स्तुग्रामकेकड्यांपालिकाश्रिपंक्तियाजातश्मश्रुस्त्रियांप्रान्तेसेतोक ल्पितभोजन।४९६॥प्रशंसाकर्णलतयोरुत्संगेप्रस्थचिन्हयो-पीलु Page #160 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ१०० को पुष्पद्रुमेकाण्डेपरमागोमतंगने॥४९॥ तालास्थिरवण्याथपुलःषु लकेविपुलेपिचाफलहेतुफलेजातीफलेफलकसस्ययोः॥४८॥ त्रिफलायांचककोलेशस्त्राग्रेज्युष्टिलाभयोः।फलीफलिन्याफालर तुवाससिफलउत्सतौग४।कुशिकेचबलरूपेस्थामनिस्योल्य सैन्ययोः।बोलेबलस्तुबलिनिकाकेदैत्येहलायुधे॥५०॥बलोली षधिभेटेस्याङ्कलियोपहारयोः॥करेचामादण्डेचगृहदारुदरांश योः॥५०१॥ त्वक्सकोचेगंधकेचबालोवेभपुच्छयोः॥शिष्टीही बेरुकचयोर्बालातत्रुतियोषितोः॥५०॥बालीभूषान्तरेमेध्येवेलार उचैःश्रवोहयो बिलरंधेगुहायांचभल्लोभल्लूकबाणयोः॥५०३॥भ स्लीमन्नातकोमा स्याल्ललाटेमहस्यपिाभेललवेमुनिभेदेभीरौबुर ट्रिविजिते॥५०॥मल्लकपोलबलिनिमत्स्यपात्रमलस्वपकि इकट्यविष्ठायांमालन्तकपटेवने॥५०॥मालोजनेस्यानमालातुप तोपुष्पादिदामनिगमालुःस्त्रियांपत्रवल्यांमूलंपायोरुडौ॥५०६ निकुन्नशिफयोमर्मलावन्जनेमेलके पिच मलि-किरीटेधम्मिल्ले चुडाकेकेलिमूर्द्धसु॥५०॥ लीलाकेलिक्लिासश्व शृङ्गारभावजाकि यालोलनलेसवृष्णोचलोलातुरसनाश्रियोः॥५०॥ वल्लीस्यादज मोदायीलतायांकुसुमान्तरे।व्यालोदुष्टगजेसपेशवेश्यापसिंहयोः ॥५०॥ वेलाबुधस्त्रियांकालेसीमनीश्वरभोजनेअलिष्टमरणेम्भो घेतीरनीरविकारयोः॥५१०॥शालोहालेमत्स्य भेदेशालौकस्ता देशयोः॥स्कन्धशाखायोशालिस्तुगन्धोलोकलमादिषु॥११॥शा लु कषायद्रव्येस्यान्चौरकारगोषधे पिता शिलमुन्छ:शिलाद्वारा धोदारुकुनदीहषता॥५१॥शीलीगण्डपदी शीलमाधुरत्तस्वभाव योः ॥शुरूप्येशुकोयोगेश्यतेमूलरुगेस्त्रयोः॥५१३॥ योगेशूलात पण्येस्त्रीधहेतुश्चकीलक शैलोभूभृतिशैलन्तु शैलेयेतार्यश लके॥५१४॥सालासर्जतरौतममात्राकारयोरपिग स्थालं भाज नभेदेस्यातस्थालीतुपाटलोरवयोः॥१५॥स्थूलःपीनेजडेहाल सी तवाहनपार्थिवे॥हालासुराया हेलातुस्यादवज्ञाविलासयोः॥५१६ Page #161 -------------------------------------------------------------------------- ________________ हेमचन्द्र नानार्थी०९॥ को.२ हेलिरालिङ्गानेसूर्यद्विस्वररान्ताः॥ष्यनिर्मूषिककम्बले।मे घरवोपर्वतेचस्यान्तममुच्छ्रिते॥५१७॥उपर्युन्नतयोःकण वोमुनौकण्वन्तुकल्मषे॥सवःक्षुतैराजिकायाकवि काव्यस्यक तरि५१८॥विचक्षणदैत्यगुरौस्यात्कवीतुबलीनकालिण्वपापे सुराबीजेकीबोपौरुषपण्डयोः निर्वहस्वीन्यग्वामनीग्रीवेशिरो धितच्छिबिस्तुरुचिशोभायांजवस्याटेगवेगिनोः॥५२० ।। जबोड़पुणेजिव्हातुबाचिन्यालारसज्ञयोः।जीवस्यात्रिदशाक्षा पेमभेदेशीविणि॥५२॥जीवित पिचनीवातुवचायांधनुषा गणशज्जितेक्षितिजीवन्त्योस्तीतत्त्वं परात्मनि॥५२॥ वाद्य भेटेस्वरूपेचद्रवोविद्रवनर्माणोः॥पदावेरसगत्योश्च से इंदमाहवे॥२३॥रहस्येमिथुनेयुग्मेदवदावौवनानलेविनेद व िफणात चौबिस्याहेवदारुणि॥५२४ा हरिद्राहितयेचापिदि वखेत्रिदिवेव ने देवऋषीकेदेवसुन्पतीतोयदेसुरे॥५५५।। देवीकृताभिषेकायांतेजनी स्मृतयारपि॥धवोपूनरेपत्यौटु भेदेयधुनोचटे॥२६॥वसु योगनिदो शम्भौशेकावृत्तानपादने स्थिरनित्यनिवितेचध्रुवरवरजस्रतक्कयोः।।५२७॥ध्रुवामूर्वाशश लपयोःग्भेदेगीत भिद्यपि।निवोनव्येस्तुतौनीबास्त्रीकदीव स्त्रबन्धने।। ५२ ॥मूलद्रव्येपरिपणेप्लव:पक्षप्तीको शब्देका रण्डवे मेच्छ जातोभेलकभेकयोः।।५२९॥क्रमनिम्नमहीभागेक लकेजलवायसे॥जलान्तरेपूर्वगन्धवणेमुस्तकभिद्यपि॥५३० पक्कपरिणतेनाशाभिमुरपार्चमन्तिके।कसापोऽवयवेचको पान्तप समूहयोः॥३१॥पाध्वंदूरपथेपव्हेबंधेपूर्वन्तुपूर्वजे ॥प्रागग्रेश्रुतिभेदेचभव सतातिजन्मस॥५३॥ रुद्रेश्रेयसिससा रेभावोऽभिप्रायवस्तनोः॥स्वभावजन्मसत्तात्मक्रियालीलाविभू तिषु॥५३३॥ तेष्टायोन्योर्बुधेजन्तोशृङ्गारादेवकारणे॥शब्दा वृत्तिहतौचयदोधान्ये पृथक्कते।५३४॥ यावोलतेपाकभेदेवाम न्मथयोरितिनील्यामेकलकन्यायालवाकालमिटिकिदि५३५ Page #162 -------------------------------------------------------------------------- ________________ हेमचंद्रमानार्थ१० का-२ विलासेरामजेलेशेलक्षापक्षिकुसम्भयो। लध्वीहस्वविवसाया प्रभेदेस्यन्दनस्यच॥५३६॥विश्चासुरेषविश्वन्तशृंख्याभुवनक स्नयोः॥ विश्वाविवायांशिवन्तुमोक्षक्षेमेसरखेजले॥५३॥शि वोयोगान्तरेवेदेगालोबालकेहरे॥पुण्डरीकेद्रुमेकीलेशिवाजा मामलोमयोः।।५३८॥फेरौशम्योपथ्याधात्रोःशिविर्भूर्जेनपान्तरे ॥शुल्तानेयज्ञकर्मण्याचारेजलसन्निधौ॥५३९॥सत्वे व्यंग चित्तेव्यवसायस्व भावयोः॥पिशाचादावात्मभावेबलेप्राणेष जन्तुषु॥५४०॥ सान्त्वंसामनिदाक्षिण्यनुवामूर्वानुवचिहि वस्तसप्ततन्तौस्यान्निदेशाज्ञानयोरपि॥५१॥हिस्चरवान्ताः॥ अशोविभाजनेप्रोक्तएकदेशे पिवस्कनः॥अंशुत्सूत्रादिसूमोशे किरणेचण्डदीधिता५५२॥आशाककुभितृष्णायामामुस्तुव्रीति शीघ्रयोः॥ ईशःस्वामिनिस्ट्रेचस्यादीशाहलदंडके॥५४३॥ कशा स्यादश्यताइन्यारन्जौमुखेगुणेरपिचाकाशस्तणेरागभेदे कोशः कपौदिगम्बरे॥५४४॥कुशरामसुतेर्भपापिष्ठेयोक्तमत्तयाः॥कु शीलोहुविकारस्यात्कुशावलगाकुशजले॥४५॥ केश शिरसिनेपा शेपाणीहीबेरदैत्ययाः॥ केशोरोगाटौदरवेचकोश कोषद्वार के ॥५४ाकङमलेचषकेदिव्यर्थचयैौनिशिम्बयोः॥जातीकोशे सिपिधानदर्शस्स्ये न्दसमे॥५४७॥पसान्तेऽब्यौदर्शनेचदं शोवर्मणिमर्मणिदोषेवनमक्षिकायाखण्डनेभुजगक्षते॥५४८ दशावविवस्थायांदशास्तु सनाञ्चले॥नाश पलायने मृत्यौपरिध्वस्तावदर्शन॥५४॥ निशाग़नौहरिद्रायांपशुश्लागेम गादिषाप्रमथेपिचपाशस्तमृगपक्ष्यादिबन्धने॥५५॥ कर्णान्ते शोभनार्थस्स्यात्कचान्तेनिकरार्थका उत्राद्यन्तेचनिन्दार्थ-पेशी मोश्यसिकोशयोः॥५५१॥मण्डभेदेपलपिण्डेसुपचकलिकेपिच ॥भूसक्वैश्येमानवेचराशिमोषादिपञ्जयो। ५५२॥वशोजन्म सहायत्तेष्वायतत्त्वप्रभुत्वयोः।वशनार्यावंध्यगन्याहस्तिन्यां दुहितपि॥५५३॥वैशःसद्धेन्वयेवेगौपृष्ठाद्यवयवैपिच॥ Page #163 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ११ वशोवेश्यागृहेगेहेनेपथ्येचशश:पशौ॥५४॥बोलेलोधेन दे चस्पशो हेरिकयुद्धयोः॥स्पर्शीवर्गासरेदाने स्पर्शनेस्पर्शकेरुजि॥ ५५५॥ द्विस्वरशान्ताः॥अशोरथस्यावयवेव्यवहारेविभीतके॥पाश केशकटेकर्षेज्ञानेशात्मनिराणो।।५५६॥अक्षेसौवर्चलेतुत्येहषीके स्यादुषानिशिावाणपुत्र्यांचास्तस्यानसत्राच्छभल्लयोः५५७ महीधरविशेषेचशोणकेरुतबेधनेऋषिदेमुनौकर्ष कर्षकमा नभिद्यपि॥५८॥कसोवीसधिदो लेकच्छेमुष्कवनेतणापापे कसात्वि भरज्ज्चांकोच्योगेहप्रकोष्टके॥५५॥ भितौसाम्परथमा गेतरीयपश्चिमाञ्चले उद्घाहिण्याचकāस्तुतुषाग्नौऋषिकुल्प योः।।५६०॥ घोष कोस्येस्खनेगोपघोषकाभीरपल्लिनाघोषानुशत पुष्यायांचोक्षःसुन्दरगीतयोः॥५६॥शुचौमषस्त मकरेवनेमीने झपापुनः॥नागलतायोतुषस्तुधान्यत्व चिविभीतके॥५६२॥दसः प्रजापतौरुद्रवृषभेकुक्कटेपटी दुमेदसातुमेदिन्याध्वोक्ष काकेब केर्थिनि॥५६३॥गृहेध्यांक्षीतुकाकोल्यान्यक्ष कामनिरुष्टयोः ॥यामदग्न्ये पिपक्षस्तमासार्द्धग्रहसाध्ययोः॥५६॥चुल्लीरंधे बलेपार्चवर्गो केशात्परत्ये॥ पिळेविरोधेदेहांगेसहायेराजक ज्जरे॥५६॥पूसाहीपेगईभाण्डे श्वस्येजटिनिपसके प्रेक्षाधी रीक्षणतंषोप्रेषणपीडनै॥५६॥पोषोमासप्रभेदेस्यात्सोषन्त महयुद्धयोः॥भिक्षासेवाप्रार्थनयोभृतौभिक्षितवस्तुनि॥५६७॥ माषामाने धान्यभेदेमूर्ववरदोषभिद्यपिामिषेव्याजेस्सईनेच मेषोराश्यन्तरेहडी॥५६॥मोसोनिःश्रेयसेरक्षविशेषेमोचनेम तौयक्ष श्रीदेगुह्यकेचरक्षारक्षण भस्मनोः॥५६९॥रुक्षोस्निग्ध परुषयोर्लक्षव्याजशरव्ययोः॥सरव्यायामपिवर्षस्तसमाहीपा शराष्टिषु॥५७०॥वर्षधरे पिवर्षास्तपारष्यथविषंजले॥श्वेडवि पात्वतिविषारपोगव्याखुधर्माप्योः॥५१॥राशिभेट्यो श्रेग्यों वासके शुकले पिचाश्रेष्ठस्यादुत्तरस्थशषीतुबतिविष्टः॥५७२ ॥षाचित्राकपिकच्छोषिःशषिरशोषयोः॥शेषोऽनन्तेवधेशी Page #164 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्था२ का-२ रिण्युपयुक्तरेऽपिच॥५७३॥शेषानिर्माल्यदानेस्याच्छोषःशोर पणयक्ष्मणोः। द्विस्वरषान्ताः॥अंसास्कन्धेविभागेस्याप्सिः रख ड्रेनदीभिदि।५७४॥अर्चि यूरवशिरवयोरदोत्रचपस्त्रया गस्त्यारेनस्यपद्येमंतावाशीहिनैषिणि॥५५॥ उरगस्यचदंष्ट्राया मुषसंध्यात्रभातयोः।। उरोक्षसिमुरव्यस्यादोजोदिीप्तिप्रकाशयोः ॥५७६॥अवष्टम्भेबलेषाततेजस्यौकन्तुसद्मनि॥ओकस्त्वाश्रय मात्रस्यालेसस्तैजसमानयोः॥५७७॥पानपात्रदैत्यभेदे लाश त्यायुधेसजिाबुहौविकलवाचिस्यागुत्मास्तम्बरालुन्जयोः॥ ॥५७८॥हारभेदेग्रंथिपणेगोसोबोलविभातयोः॥चासइक्षपति भेदोश्चन्द-पद्येच्छयो:श्रुतौ॥५७९॥ज्यायान्वृद्धप्रसस्थेचज्यो. तिबन्हि दिनेशयोः॥प्रकाशदिशिनक्षत्रेलपाकच्छादिकर्मणिम ५८०॥धर्मेलोकप्रभेदेचतपा-शिशिरमाघयोः॥तमौराहोगुणेया पेध्वान्तेनरोनवेवले॥५॥त्रासोभयमणिदोषेतेजस्विरेतर सोर्बलगनवनीतेअभावग्नीदासोधीवरभृत्ययोः॥५८२॥ रेषले दानपात्रेचदासीमीट्यपिचेदयापि॥धनुःशरासनेराशोधिपालने धनुईरे॥५३॥नभोज्योम्निनभाघाणेविसतन्तीपतर हे प्रात विश्रावणेमासाघोणाडारोईदारुणेः॥५४॥पयक्षीरेचनीरेचन सूरश्वाजनन्यपि।बर्हि कुशेग्नोभासस्तुभासिगृध्रशकुन्तयोः ॥५८५॥महस्तेजस्युत्सवचमिसिस्यिजमोदयोः।।शतयुष्या मधुर्योश्चमृत्सवासीतुमृतिका॥५६॥रसस्वादेजलेवीर्ये गारोंदौविषेष्वाबोलेरोगदेहधातौतितादीपारदेऽपिच॥५८७ रसातरसनापाठासल्लकीक्षितिकंगुषुपरहोगहारतेतत्वेरजोरेण परागयोः॥५॥स्त्रीपुष्पेगुणभेदेचरासक्रीडासुगोदुहाभाषा शृङ्गलकेवत्साउरस्तवर्षतर्णकाः॥५८९॥ वयस्तारुण्यबाल्या दौवगेवर्षस्ततेजसिणगूथेरुवसत्त्वग्नीदेवभेदनपेरुचि।। ५०॥योत्रे शुष्केवमुस्तादौरत्नेरध्ध्योषधेधनावपःशस्ताहती देहेन्यासोमुनिवपंचयोः॥५९॥ वासोवेश्मन्यवस्थानेवासा स्यादा Page #165 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ११३ कार रूपकाविहान्तात्मविदो प्रावधाधातज्ञविष्णुषु॥५९२ ।। शंमावचसिवाक्षायांशिरोमूईप्रधानयोः। सेनाप्रभोगेश्रेयस्तु महालेधर्मशस्तयोः।५९३॥सहोबलेज्योतिषिचसहाहेमन्त प्रासयोः॥ स्त्रोतःप्रवाहेन्द्रिययोर्हसोमत्सरेच्युते॥५९४ ॥ खगाश्वयोगिमन्त्रादिभेदेषुपरमात्मनि निर्लोभानुपतीप्राणवा सेग्रेटेग्रत:स्थिते॥५९५॥ हविःसपिपिहोतव्येहिंसाचौर्यादि देवधे॥हिस्वरसान्ताः॥अहिस्सर्पदवप्रेस्यादी होयमवाञ्छ योः॥५९६॥कूहनरेन्ददर्श स्याक्कणितेकोकिलस्यचाग्रहोग्र रणनिबंधानुग्रहेषुरणाद्यमे॥५९७॥उपरागेपूतनादावादित्या दौविधुन्तदे॥गाहोयहेजलचरेगह स्कन्दगुहापुनः॥५९८॥ गव्हरेसिंहपुच्छ्याचगृहादारेषुसद्मनि। पोहोनिपुणतर्केस्या हजोधिपर्वणोरपि॥५९९।।वईपर्णेपरीवारेकलापबहभूयसि त्र्यादिकासुचसरख्यासमहाउत्सवतेजसी॥६गामहीभुवि नदीभेदेमोहीमूर्छाविपर्ययोः।लोहंकालायसे सर्वतेजसेनों ग के पिच॥६०१॥वदोषस्कन्धदेशेवायौवाहोऽश्चमानयोः॥ वृषेवाहातुवाहौस्यायहोनिर्माणतर्कयो ॥६२॥समूहेवल विन्यासेसहःक्षमेवले पिचासहाव्यासहदेवायांकमा-न खभेषजे॥६॥मगपर्योचसिंहस्त राशिभेदेमृगाधिपे॥श्रेष्ठे म्यादुत्तरस्थश्चसिंदीस्वर्भानुमातरि॥६०४॥ वासाहत्या सुद्रा योस्नेहःप्रेम्णिप्रतादिके॥ द्विस्वरहान्ताः॥ ॥ इत्याचाहम चन्द्रविरचितेऽनेकार्थसंग्रहेद्विस्तरकाण्डोद्वितीयः॥२॥ ॥राम।। नानार्थकांड अणुकोनिषुणेऽल्पेचाशोकोकेकेल्लिबजुलोनिःशोकपारदीचाप्यो कातकदुरोहिणी॥१॥अभीकोनिर्भयेकोप्यनीकरणसैन्ययोः॥ लोकमप्रियेभालेवितथे नूकमन्वये॥२॥शीलेनूकोगतजन्मन्य शुकंसूक्ष्मवाससिाउत्तरीयेवस्त्रमात्रेप्यलका चूर्णकुन्तलाः॥३॥ अलकातुकुवेरस्यनग-मत्तिकपुनापार्शन्तिकातुचुल्यास्या Page #166 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ११४ को सातलारव्योषधेऽपिच॥४॥ नाट्योतीज्येष्वभगिनीअन्तिकाओ : च्यतेऽपिसा।अलौनपेश्वेतार्केरोगोन्मादितथुन्यपि॥५॥अवि . कोमापाण्डमात्रोदेवताभितिमातरि अधिकातुकैतवेस्यात्सर्षपीर सिद्धयोरपि।अिनिकातितिडीकामोद्दारचा रिकासुचाआलोको दर्शनंवन्दिभाषणोद्योतयोरपि॥७॥ आनक परहेभेोध्वनन्मेष मृदयोः॥आतंकोसजिशकायासंतापेमुरजध्वनौ॥८॥आन्हि कंस्यात्पनरहनिर्वत्यैनित्यकर्मणिभोजनग्रन्थभागेचाढक प्रस्थ चतुष्टये॥आढकीतुषरीष्वाकु कटुतुल्यानपान्तरे।उलूक स्या तुकाकाराविन्द्रेभारतयाधिनि॥१०॥उष्ट्रिकामझांडभेदेकरभस्यच योषिति॥ उदकस्तूतरकालफलेमदनकंटके॥११॥ उष्णको धर्मज द्युकातरयोहार्मका पुनः उत्कण्ठायाभूगनादेवस्त्रभड़ेंगुली यके१२वीच्योचकनकहेनिकनकोनागकेसरे॥धतूरेचपके र कांचनारकिंशुकयोरपि।।१३॥करकोदाडिमेपक्षिभेदेकरेकमण्ड लोगलबाकरज्जयोर्वर्षोपलेचकदुककदु॥१४॥ कटुरोहिणीव्यो षयोश्चकंचुकश्योलवस्त्रयोः।वपकगृहीताबसनेवारवार पा॥१५॥ निकिकटकस्त्वदिनितम्बबाभूषणेासेनायाराज धान्याचक्रमकोभद्रमुस्लकेशगूवाकेपटिकालेधेकण्टकासुन्द्र वैरिणिविणौटुमा रोमाञ्चेकलको झापादयोः॥१७॥ कालाय समले चापिकर्णिकाकर्णभूषणेवीनकोशेसरोजस्यकरमध्या अलावपि॥१८॥कुहिन्यांहस्तिहस्ताग्रेकणिकासूक्ष्मवस्तुनि। निमन्येकामुकास्तु काम्पशो कातिमुक्तकाः॥१९॥कारकंकर्तक औद्योकारिका यातनानटी।कृतिविवरणश्लोकोनापितादिककर्म च॥२०॥कारककलरेकोकेपीतमुण्डेयकामकः॥ वंशेकार्मुकमिष्ठा काठेसारकोरस२१॥कोरकेपट्यादिपाशेकालिकायोगिनीभिदि ॥स्वर्णादिदोषेमेघाल्यांसुरागौर्यो वाम्बुदे।।२२॥क्रमदेयवस्तुमूल्ये कार्यरश्चिकपत्रयोः॥रोमाल्पांधूसरीकांस्योकाकीपोलशारतर योः॥ २३॥किम्पाकोरसभिद्यकीरकोनिष्टुरेलमौकीचकोक्षनि Page #167 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ११५ का-३ मशेदैत्यभेदेदुमान्तरे॥२४॥ कलकंपंचादिलोकसमन्वयेपटो लके।कुलक कुलप्रधानेवल्मीकेकाकतिन्दके॥२५॥ कुलिकस्तु कुलश्रेष्ठेट्रमनागविशेषयोः।कुशिको मुनिभेदैस्यातूफालेसनैचि भीतके॥२६॥सुल्लकःपामरेस्वल्पेकनिष्ठेखितेखले कूपकोर गुणवृक्षस्यात्तैलपात्रेकुकन्दरे॥२०॥कूर्चिकांक्षीरविकृतीकच्चि कायान्चकुमलाऑलरव्यकर्चिकासूच्योःषकोफ़ालकर्षकी ॥२॥कोरकन्तुकुमलेस्यात्कैकोलकमणालयोः।कौतुकंनर्भर णीच्छायामुत्सबकंतुकेमदि॥२९॥पारम्पगितरख्यातेमालोर द्वादसूत्रयोःगगीतादोभोगकालेचकौशिकःशक्रधूकयोः॥३०॥ कोशजेगुग्गुलाबाहितुण्डिकेनकुलमुनौ।कौशिकीचण्डिकानयोः खनक सन्धितस्करे॥३१॥ मूषकेभूमिस्तिशेखट्टिकोमोसविक्रार यीमहिषीक्षीरफेनश्वखुल्लक स्वल्पनीचयोः॥३३॥खोलकर पूगकोषेस्याचिकरसोनाकपाकयोःग्रन्थिकंपिप्पलीमूलेग्रन्यि पर्णकभेषजे॥३३॥ग्रन्थिकोगुग्गुलौदैवतेमाद्रेयकरीरयोः॥ गंड कोवि विद्यापसिंख्याक्च्छेदसडिप॥३४॥ गण्डकीतुसरि देग णकोग्रहवेदिनि गणिकेभ्याधिकायांतर्यापण्ययोषिति॥ ३५॥ ग्राहकोगृहीतरिस्पा द्याधानांघातिपक्षिणिागान्धिकोलेख केगन्धवाणिजेगुण्डकापुनः॥३६॥कलोक्तीमलिनेधूलोस्नेहपात्र थगैरिकावणेधातीगोलकस्तुजारतोविधवासुते॥३७॥अलिंज रेगुडेपिण्टेगोरंकुनग्नवन्दिनोः॥ वगेचचषकोमोसरकेमद्यमा जन॥३॥चलुकाप्रसतौभाण्डप्रभेदेचुलुकोयथाचितुष्कीमश कहर्यापुष्करिण्यन्तरेपिच॥३९॥चारकोरश्वादिपालेस्याङ्कन्धेस चारकेपिचाचित्रकाचित्रकारेद्रमौषधिविशेषयो॥४॥ चुम्ला कःकामुकेधूर्तेबहुगर्वश्मभेदयोः।चुल्लकीकुण्डिकाभेदेशिशु मारेकुलान्तरै॥४१॥चूतकाकूपानेचचूलिकानासकांगके।। करिणःकर्णमुलेचजनकःपितभूषयोःशजंबुकोबरुणेफेरीज तकेहिंगुलाक्षयोगजतुकाचर्मचटकाजीवकोबद्धजीविनि॥७३॥ - Page #168 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ११६ को३ क्षपणेघाणकेपीतसालसेवकपोर्द्धमेल्यालग्राहेजीविकाजी सौवर्तनेऽपिचा४४किल्लीकामिल्लिकावत्स्याच्चीरुिच्यातपस्यचाविले पनस्यचमलेताकस्तक्षिणपन्नगे॥४५॥ द्रुमभेदेतंडकस्कसमस्त पद्नातके॥ तरुस्कंधेवेश्मदारुमायाबहुलयोरपि॥४६॥फेनरंवेन नयोश्चापितारकःकर्णधारक दैत्येचतारकमुडौनेत्रतन्मध्ययोरपि। ॥४॥तालांक करपत्रस्याच्लाकभेदे च्युतायन।महालक्षणसं पूर्णपुरुषपुस्तकेहरे॥४॥तिलकोःश्वद्रुमभिदोः पंकेतिलकाल केतिलकरुचकेलौमित्रिशंकःपालभेनृपे॥४॥मार्जारयितुरु कस्तुदेशेश्रीवाससिल्हयोःतूलिकातूलशय्यास्यादालेख्यस्येच लेखनी॥५०॥दर्शकोदर्शवितरिप्रतीहारप्रवीणयोः॥द्रावकस्त शिलाभेदेस्यास्रोषकविदग्धयोः॥५१॥दारकोभेदके पुत्रदीपकंस्या दलंगतिपकौदीप्तिकदीपौदीप्यकंतजमोदकामयूरशि खायवान्योषिकातूलिकारमृता नयनस्यमले पिस्याइनिकोर धान्यकेधवे५३॥धनाढयेधनिकावध्वांधेनुकाधेनुरित्यपि॥धैनु कंधेनुसंहत्यांकरणेपिरयोषितां॥५४॥ नरकौदैत्यनिरयौनंदकाकु लपालकाहर्षकेहरिखनेचनर्तक केलकेनरे॥५५॥हिपेपोटगले चापिनर्तकीलासिकाद्विपी।नग्निकान्तकन्यायानग्नकोजिनव न्दिनो॥५६॥ नालीको शरेशल्येनालीकपद्मवईने।नायकोमणि भिनेतप्रधानेष्वथनालिका॥५७॥ नालेकालेचलिरेप्रेविवरेवेण भाजना निराकम्पचनस्वेदासत्कर्मफलयोरपिशानिोकोव्यो निसन्नाहेमोक्षकेसर्पकंचुक।पद्मक स्यात्पदाकाठे बिन्दुजालक योर पि॥५॥पक्षकस्तुपार्श्वद्वारेपाश्चमाञपिकथ्यतापयकोमंचपर्य स्त्याःप्रतीकोंगपतीपयोः॥६॥पताकांकेरकेतीसौभाग्येनाटर कांशकेरापातुकोजलमातंगेपतयालुप्रपातयोः॥६॥प्राणकोजीव कतरौसत्त्वजातीयबोलयोः॥पाटकोरोधसियामैकदेशेक्षादिपात केग६॥वाद्यभेदेमहानिष्कौमूल्यस्यापचयेपिचापालंकःशाकुभे देस्याच्छल्लवयोवाजिपक्षिणि॥३॥पावकोग्नौसदाचारेवन्दिमन्यच Page #169 -------------------------------------------------------------------------- ________________ हेमचंद्रनामार्थ११ को-३ चित्रकेमल्लानकेविडंगेचशोधयितनरेपिचाशापिनाक-शिवको देडेपोशुरक्षित्रिशूलयोःप्रियकस्तचंचरीकेनीपेकश्मीरजन्मनि ।। ६५॥प्रियंगौचित्रहरिणेपीतसालतरावपिापिटक स्यात्तुविस्फोटे मंजूषायामपीष्यते॥६६॥पिष्टकोनेत्ररोगेस्पालान्यादिचमसेपिच॥ पिण्याक-कंकमेहिौसिल्हकेतिलचूर्णके॥६॥पुलकोगजान्नपि डेरोमांचेप्रस्तरांतरे असुराज्यांमणिदोषेगव:तालकेसमो६८॥ पुलाकंभक्तसिक्थेस्पासक्षेपासारधान्ययोः॥पुष्यकंमृतिकांगार शकन्यारत्नकंकणे॥६॥कासीशेश्रीदविमानेनेत्ररोगेरसोजने॥ लोहकोस्पेरीतिकायांपुत्रक शरभेशठे॥७॥ शैलेखक्षप्रभेदेच विकायावतूलकेगपोचालिकादुहितोश्वपूर्णकः स्वर्णचूडके॥७१ पुर्णिकानासि काछित्यांपृथुकविपिटे के पदाकश्चित्रकव्याघ्र वृश्चिकेषुसरीसृपे॥२॥पेचक करिलालूलमूलेधुके थपेटकं ॥ मंजूषायाँसमू हेचबहुकोजलरवादके॥७३॥ दास्यूहेकटक्केचब धूक पीतसालकबिधुजीवेबंधकस्तुसत्यंकारेश्थबंधकी॥४॥ स्वैरिण्याचबारिण्याचबालिकाकर्णभूषणे॥पिजोलायोबालुका योबालायांबालकःपुनः॥७॥शिशौमूरर्वेश्वगजयोबलिधौभ स्मकरुजिश विडंगेकलधौतेचभ्रामक फेरुधूर्तयोः॥५६॥ सूर्यावर्ने प्रमभेदेचभालांकःकच्छ पेहरेगमहालक्षणसम्पूर्ण पुरुषकरपत्र (के॥७॥रोहितेशाकभेदेचभूतिककदफलौषधे यवान्योधन सारेचभूनिबेभूस्तृणेऽपिच॥८॥भूमिकातुरचनायारूपांतरपरि हेमशक क्षुद्रग्जंतुभेट्योर्मधुकंत्रपु॥७९॥मधुयष्टिश्चमधुको वल्लि श्रीवपक्षिणोःमडकीमंडकप मंडूकोभेकशोणयोः॥ ॥८॥मलिकोहंसभेटेस्यान्मल्लिकाकसमान्तरे।मीनेमसात्रभेदे। स्यान्मातृकाकरणेस्वरे॥१॥मातवर्णसमाम्बायोपमातवथमालि कापक्षिभेदेसरि देयैवेयेपुष्पदामनि॥८॥मामकंतुमदीयेस्या मामकोमातुलेस्मृतः।मेचकःश्यामलेकृष्णेतिमिरेबर्हिद्रिके। ॥३॥मोचकोमोक्षकदलीशियमविरागिषु।मोदकोहर्षकेरवाई Page #170 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ११८ का३ पन कोममजेवते॥४॥रमकंवागलंकारेयानकोराजकुंजरे। यार निकेचयुतकेतुयौतकेयुग्मयुक्तयोः॥८॥संशयेचलनाग्रेस्त्री बस्त्रभेरेपटांचलेरजौधावकशुकौरसिकाकटिसूत्रके॥६॥२ सनायोरसालायारल्लक कंबलेस्मृतः। तथैवकंबलमृगेरात्रकंप चरात्रके॥७॥रात्रकस्तुपण वधूग्रहातवर्षवासिनिाराजिकापू कोरेखायोकेदारेराजसर्षपे॥८॥रुचकंतुमातुलु निष्कसीवच ले पिचारोचनायाविडंगेचमंगलद्रव्यदन्तयोः॥८॥अश्वस्था भरणेमाल्येप्रोत्करेपिप्रकीर्तितः।।रुपकनाटकेत्रोक्त काव्यालंका स्थूर्तयोः॥९॥रेणुकातुहरेण्वास्याज्जमदग्नेश्चयोषितिलेपार कोलंपटेदेशेलासकौ के किनर्तकौलालूनकस्तुपशौभिन्नेलोचर कोनीलबाससिकन्जलेमासपिंडेक्षितारेस्त्रीभालभूषणे॥१२॥ निर्बौकर्णिकामोचाज्यासप्रश्नथचर्मणिावराक-शोच्यरण: योवर्सको श्यखुरेखगे॥॥वंचकोजेबकेगेहनकुलेखलधूत यो।यली कन्यगबैलक्ष्याप्रियाकार्येषुपीड़ने।४ावल्मीको नाकुवाल्मीक्योरोगभेदेऽथवर्णकाविलपनेमलयजेचारणेवर स्तुपुनः॥५॥रोमकेवसुकस्तस्यान्छिवमल्यर्कपर्णयोः॥वा पिकंत्रायमाणार्यावर्षाभवेशवाल्दिनः॥१६॥ देशभेदेश्वभेदे चवाल्हिकंहिंगुकुंकुमावाल्हीकवाईकेतरत्वेरकर्मणि ॥९॥वानांसमवायेचबालकंदरिवालकोवालकातुसिकता सुबितर्क संश योहयोः॥९८॥विपाक परिणामेचदुर्गनिस्वादुनो रॉप।विवेकःपुनरेकोतेजलद्रोणीविचारयोः॥९॥षांकासा धुभल्लातशंकरपमहलके वश्विकस्तणेगशावोषधेशूककीट के॥१०॥ वैनिककारणशिग्रुतैलेनवैजिकोकुरे॥शंखकैबलये कंबौरवकस्तुशिरोरुजि॥१०१॥शम्पाकस्तुविपाकेस्याद्यावके चतुरंगलेशंबूकोदैत्यविशेषेकरिकमान्तशंखयोः॥१२॥शला काशारिकाशल्यैश्वाविदालेख्यकर्चिका॥छत्रपंजरकाष्ठीषुशल कीश्चाविधिद्रुमे॥१०॥शार्कक स्यौदुग्धफेनेशर्करायाश्चपिंडके Page #171 -------------------------------------------------------------------------- ________________ हेमचंद्रनाना१९ को शिशुक पादपेवालेशिशुमारे।यशीतकः॥१०॥शीतकालेालसेर स्वस्येशूकक प्रवटेरसे।स्वस्तिकोमगलट्रव्यगृहभेदचतुष्कयोः॥ १६१०५॥स्यमीक-पादपेनाकौस्यातस्यमीकातुनीलिकागसरकोमदि रापात्रेमदिरापानमद्ययोः१०६॥सस्यकोमालिकेरान्तःसस्याभम गिरवड्योः।सम्पर्कःसुरतेपतौसायकःखङ्गबाणयोः॥१॥स्था सको हस्तबिंबेस्यात्करकादेवबुद्धदेशसूतकेजन्मनिरसेसूचकः गुनिदुर्जने॥१०॥ कथकेसीवनट्रव्येमार्जारेवायसेऽपिचासदा कुर्वन्नदाबाग्नौप्रतिसूर्यसमीरणे॥१०॥सेवको नुगेप्रसवेसेर क सेमेघयोहारकोगविज्ञानभिदोलितवचौरयोः॥ उकोमदमस्यादात्यूहे वाद्यभिद्यपिगहेतुकस्तमहाकालगणव विशेषयाः॥११॥त्रिस्वरकांता-गोमुखवाद्यभेटेस्याल्लेपने टिलो कसि।। त्रिशिरवोरसस्त्रि शिखंस्यास्किरीमत्रिमूलयोः १२३ दुर्मरबीमुश्तरेनागराजेवाजिनिवानरेशप्रमुखप्रथमेमुख्यमयू बाज्वालात्विषः।।११३॥विशिरवारनित्रिकायार व्यायांविशि रवःशरे॥विशारवायाचकस्कन्देविशारवाभेकांठल के ॥११॥विशा रख रखनके राधेसुमखोगरुडात्मजापंडितेफणिभदेस्थानिक ररवाताः॥दयोग कठिनीयमे॥११॥विश्लेषेविधुरेकूटे पांगोनेत्र तपंड्योः॥अंगहीने प्यनंगरवेचित्तानेगस्तुमन्मथे॥१६॥आभो ग:परिपूर्णत्वेवरुणच्छत्ररत्नयोःआयोगोगधमाल्योपहारेव्याप तिरोधयोः||१७|आभुगोर्कशरेवापाउत्सर्गस्यागदानयोःगवर्न नेसामान्यविधावटेगपूगिकाफले॥१८॥उद्वेगस्तृडेजनेस्यात् स्तिमितेशीघ्रगामिनि उहाहीचभयेपिस्यात्कलिंगोनीरदंतरे पूतीकरंजेधूम्पादेस्मात्कलिंगानितंबिनी कलिंगकोटजफलेका लिंगस्तुभुजेगमे।।१२०॥द्विरदेभूमिकरोकालिंगीराजकळूटी। चक्रांग:श्वेतगरुतिचक्रोगीकटुरोहिणी।।१२१॥जिह्मगोमटने सप्पैतुरगोवानिचित्तयोः।तुरगीत्ववगंधार्याधारांगस्तीर्थखड़ योः॥१२२॥ नराङ्गःशेफेवर.नारंगोविटजन्मिनोगकणारसेना Page #172 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ१२० गरेंगेनिषंगस्तूणसंगयोः॥१२३॥निसर्ग:मर्गेस्वभावेनीलांगकमि जातिकभिंभराल्यांप्रसूतेचप्लवगःकपिभेकयोः॥१२४॥ असते पन्नगस्तुपयकाठेभुजंगम।परागश्चंदनेरेणौगिरौरन्यात्युपराग योः।।१२५॥ नानीयपुष्परजसो पतङ्ग सूर्यपक्षिणोः।पारदेशरभे शालोपत्रोंगरक्तचन्दने।।१२६॥भूर्जपदाकयोश्वापिप्रयागोजाजि शाकयो।यतेतीर्थविशेषेचप्रयोगस्तनिदर्शने॥१२७॥कर्मणिः चप्रयुक्तौचपियंगूराजसपेपिपल्यांफलिनीकग्वो पन्नागः। पादपान्तरे।।२८॥जातीफलेनरश्रेष्ठेभुजंगःसर्पषिद्धयोः।मातर इ.स्वपचोहस्तिमदोघोषवाययोः॥१२॥रकांगोभौमेरक्ताग कैपिल्लेविछमेऽपिचारतोगाजीवनिकायरियांग:कोकपक्षिणि१३० ॥रथांगच्चक्रवरांगयोनौशीर्षगुडत्वचि॥ कुन्जरेचविडंगस्तुस्याद भिज्ञकृमिघ्नयोः॥१३१॥ विसर्गोविसर्जनीयेव सित्यागदानयोः।। संभोगोभोगरतयोःशुंडायांसगंजले।।१३२॥सर्वगस्तविभौरुद्रे सारंगोविहांतरेचातकेचंचरीकेचतिपैगशवलेषच॥१३३॥॥ त्रिस्वरगान्ताः अमोघःसफले मौघापुनःपथ्याविडंगयोजन घस्याहतपापेमनोजेनिर्मलेपिच॥१३४॥ उल्लाघोनिपुणे चिनीरोगयोरपितकाचिपस्तमूषिकेस्याच्यात कुम्भेशमंक १५॥परिघोऽस्त्रयोगभेटेपरिघाते गले पिचापलियाकाचकल शेघदेप्राकारगोपुरे॥१३६॥प्रति घोरुप्रतिघातीमहाद्वैलावको उजेगमहामूल्ये यात्रिस्वरधान्ता वीचिस्तर नरकातरे१३७ कवचस्ततनत्राणे परहेनदिपादपेक्रकच करपत्रस्याहुन्थिला रन्यतरावपि॥१३॥कणीनिःपुष्पितलतागन्जयोःशकरेपिच॥ लिदितिजेकामेनाराचोलोहसायके॥१३॥जलेभेनाराच्येष नयामापंचोविप्रलंभने विस्तारसंचयेचापिमरीचि रुपणेधणी 1१०ऋषिभेदेचमारीचःककोलेयाजकहिपरिक्षोभेदेथाविस्व स्चाता: ण्डजस्याच्छारले होरखगेकष।१४॥अण्डजातुमृगीना भावगजोमनाथेसते॥मदेकेशेसन्दरेचकंबोजोनीवदन्त ।१४२॥ Page #173 -------------------------------------------------------------------------- ________________ हेमचंट्रनानार्थ १२१ शरवहस्तिभेदयोनकरजोनखक्षयोः।कांबोज पुनस्थानाभ देनागपादपे॥१४३॥वलसरवदिरेचापिकोबोजीमाषपर्णिकाका रुजकलभेफेनेवल्मीके नागकेसरे॥१४४॥गैरिकेशिल्पिनाचित्रेल पंजाततिलेपिच॥कुटजो गस्सेदुभेद्रोणेगिरिजमश्रके।१७५६५ शिलाजतुनिलोहेचगिरिनामातुलग्युमा जलजकमलेशरवेनीरज पन्मकुष्ठयोः॥१४ानरेजोसीतलपत्रेयुरिकाफलफेनयोगबार जस्तुस्वयंजाततिलेसत्रियकीरयोः॥१४॥भूमिजौनरकाभागभू मिजाजनकात्मजावलजगोपुरेसस्पेक्षेत्रसंगरयोरपि॥१४॥स दाकारेबलजातपशिल्याबरयोषितिावनजोमुस्तकेस्तेबेरमेन नजमबुजे॥१४॥बननातुमुदपर्योसहज सहसंभवेनिसर्ग चसामजस्तुसमोस्थेकुज्जरेपिच॥१५॥हिमजोमेनकापुत्रेहिमजा पार्वती क्षेत्रज्ञावात्मनिपुणोदोषजःप्राज्ञवैरायोः॥१५१।। सर्वज्ञस्तुजिनेन्द्रस्यात्सगतेशंकरेऽपिचात्रिस्तरजान्ताः॥अवतः कूपबिलयोर्गतैकहकजीविनि१५२॥अरिष्टोलशुनेनिम्बफेनि लैक्रककाकयोः॥अरिएंसूत्यगारेन्तित्रिचन्हे तक्रेश्भेशुभे१५३ अबदुर्ग धुघाटामृत्कटस्तीमत्तयोः॥उच्चटाद: दर्या या भेटे लशुनस्यच॥१४॥करट करिगण्डेस्यात्कुसुम्भेनिधजीविनि)का केवायेदईस्टेनवनायिकर्करः।।१५५।। कुलीरेकरणेस्त्रीणांस शौरवगेश्यक शाल्मलीफल वालंक्यो कार्पटोजतुकायो ।१११६॥ की कट-कृपणेनिःस्वेदेशभेदेतरामे।कुटोमिटिकाभेदे करुटीदारुपुत्रिका॥१५७॥कुकुरकुलभताम्रन डेअन्हिकोधि चानिषादम्यूट्रयोःपुत्रेहपीटमुरेजल१५॥चकाटोपूनती रविषयेथिचपरासपेटेस्फारदिपुलेपर्पटेचिपित एनः पृथुकेपिच्चरेपिस्याश्चिरंटीतुसुवासिनी तरूणीचजकररकबाल ककुसुमेश्शुनि॥१६॥यमलेव्यगटोधौतानन्यांशिक्याभिदीपारे। त्रिकूटसिंधुलवणेत्रिकूटस्तसुवेलके॥६॥त्रिपुरीतारमतीन पुटोत्रिौषधौ।सूदमैलायामल्लिकायांद्रोहाटोमगलुब्धके १८२ E कार Page #174 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ१२२ चतुःपदीप्रभेदेचविडालबतिकै पिच॥धाराटश्नातके श्वेचनिदेश निःप्रयोजने॥१६३॥नियन्यदोषरतेनिष्कुटोगृहवाटिका केदा. रककपाटश्चपर्पोभेषजोतरे॥१६४ास्याच्चैवपिष्टविकृतोपरीक्षा परिचर्ययोः॥स्यात्कर्कटीप्लसतरौपूगादेनूतनेफले॥१६॥पिञ्च रस्तुनेत्ररोगैपिच्चस्त्रपुसीसयोःवीव्रीहिभिहेश्यामाकूटःशै लमीनयो छाभावाटोभाव के साधुनिवेशकामुके।पिच मर्क दस्तकपावर्णनाभेस्त्रीकरणान्तरे॥१६॥मर्कटीकरजभेदेशूक शिंब्याचमारग सप्तरात्रात्परेसीरे डोटमूलेशुमूलयोः॥१६ मोररातुमूर्विकायोमोचालकृष्णजीरक।चन्दनकदलीगर्भेवर्ण रश्चित्रकारिणि॥१६॥गायनेस्त्रीकताजीवेवरटाहसयोषिति।।. गधोल्यांचाथविकर पृथुलेपृथुरम्ययोः॥१७॥वेकटोजाततारुर ज्यमणिकारेथवेरटामिश्रीहतेचनीचेचवेरटेवरटीफले॥१७१ शैलाटोदेवलेशककाचे सिंहकिरातयोः।संसृष्टंतुसंगतेस्याच्छुड़े चवमनादिना।।१७२॥ विस्वरतान्ताः॥अंबष्ठोविप्रनोवैश्यातनये. नीबदतरे।अंबदास्यादमूलोण्यापागयूथिकपोरपि॥१३॥ निष्टोत्येनजेयूनिकनिष्ठात्वतिमांगुली कमठ:कच्छपेदैत्यवि शेषमुनिभाजन|१०४॥जर:कर्कशेजीर्णनर्मटौखिड़चूचुकौ॥ प्रकोषःकूपराधस्तापकसातरे पिच॥१७॥हस्तेचविस्तृतक प्रतिष्ठागौरतस्थितौ छंदोजातीयोगसिद्धीमुकुष्ठौधान्यमथरौ ॥१७६ालधिष्ठोमेलकेल्पेचस्याद्वरिष्ठस्ततितिरीवरिष्ठमरिचे तामेवरोरुतमयोरपि॥१७॥वैकुंठोवासवेविष्णोश्रीकंठ कुरु जोगलेशिंकरेचाथसाधिष्टोन्यायदृढतमेपिच।।१७८॥त्रिस्वर ठाताः॥करंडोमधुकोशे'सौकारंडवेदलाढके।कूमाडौगणक करुिकूष्मांड्योअंविकौषधी॥१७९॥ कोदंड कार्मुकेदेशभेदेधूल तयोपिोगारुडतुमरकतेविषशास्त्रेथतित्तिः ॥१८०॥दैत्यभे ऐतितिडीकेकालदासेमहीरुहेातिन्तिडीक्रेचिच्चायांनिर्गुडी सिंधुवारकः॥१८१॥नालाशेफोल्याकंदलचंड स्यात्मतापिनि।। Page #175 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ१२ को३ बलक्षेकरवीरेचप्रकोड स्तम्बशस्तयोः॥१८२॥स्कंधमूलांतरेत रो:पिचंडोक्यवेपशोः॥उरेचाथपूरयण्डोगन्धणे गंधकीटके। ॥१८३॥भेरंडीभीषणखगोमेझंडादेवनामिदिमारुंडोंडेभुजंगा नांमागेंगोमयमंडल॥१४॥मार्तण्डस्तरणौक्रोडेवरंडोबदनाम ये॥अंतरावे[संधेचवरंडाशारिकासुरी॥१८५॥ वर्तिलिंडस्तुक ग्मिलेसेकभाजुनेगणिस्थराजेवितंडगकच्छीशाकेशिलाब्द ये॥१८॥करवीर्योवादभेदेशिरवंडोबहनूडयोः॥शरंड स्यात् हकलासेभूषणांतरधूर्तयोः॥१८७॥विस्वरडोताः अध्यूटईश्व रेध्यूढारुतसापल्येयोषिति। आषाढीमलयगिरौवतिरण्डे चमासित।१९८॥ उपोढमढेनिकटरप्युट-पीवरीलपोप्राम ढोजठरेरगाढोढरुच्छयोः॥१८वारूढःशंबलेवस्त्रा चलेग्नौपजरेररोगविरूदकरतेजातेविगूढोगी गुप्तयोः१९० समूढःपुजिनेसद्योजातेभुग्नऽनुपपुवे संरूढोंकुरित प्रौढेपनि स्वरदान्ताः॥रुणो नूरुपिगयोः॥१॥संध्यारागेकुराभेदेनिः शब्दाव्यक्तरागयोः॥अरुणात्रिपत्तिश्यामामंजिष्ठातिविषासुच ॥१०॥अभीक्ष्णतभ्शनियमीरिणयून्य रूपरे। इंद्राणीशच्यां निर्माण्ड्यास्त्रीकरण प्यथोषणा।।१९३॥ कणोषणेतुमरिचेकरुणार सरक्षयोः॥ करुणातुरुपायोस्यात्करणक्षेत्रगात्रयोः॥१४॥गीत गहारसबेशभित्सुकायस्थसंहतो वर्णानास्पष्टनारीचयोगिना मासनादिषु॥१५॥ हृषीकेसाधकतमेवाणिजादौलतादिषुपकर णःशूद्राविट्पुत्र कंकणकरभूषणे।।१९६॥ मंडनेहस्तसूत्रेचकर ल्याण हेत्रिमंगलेशकवणरोहिपकम्भीकरेणस्तुमतंगजे॥१९॥ द्विरदस्थत्योषायांकर्णिकारतरावपि कारणंघातनेहोकरणेकार णापुनः॥१९८॥ यातनाकामणमंत्रादिसाधनेकर्मकारकेाकाकिणी मानदंडस्यतुरीयेशेपणस्यच॥१९॥ष्णलायांवराटेचरुपाणीक तरीरीरुपाणो सौक्षेपणीतुनौदंडजालभेद गोः॥२०० कोंकण स्पा जनपदकोंकणवायुधोतरेग्रहणस्वीलतेवंद्याधीगुणेहस्तआरे॥२०१ Page #176 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ१२४ को-३ ग्रहोपरागेप्रत्यायेग्रामणी-सुरमर्दिनि प्रधानेभोगिकेपत्यैग्रामणी: पण्ययोषिति॥२०२॥यामेयायोनीलिकायांगोकर्ण:प्रमथांतरे सुष्ठानामिकोन्माणमृगेश्नतरसर्पयोः॥२३॥गो कृतिमूर्तिकायां चरणो मूलगोत्रयोः।वहंचादीचपादेचचरणनमोऽदने। २०६॥ जरणोरकेहिौजीरकाजीरकेतरुणः कुन्जपपेस्यादेर पडे यूनिनूतन॥२०॥ तरणिस्तराकेशौकुमार्योषधिनौकयोः। यष्टावन्यौदक्षिणस्तुपरच्छेदानुवर्निनि॥२०६॥दक्षेपसज्येसर लेऽपानीने प्यथदक्षिणादितिष्ठायतदानंद्रघण: पशुवेधसो ॥२०॥ मुहरेव्यथर्वर्णकलधौतकुवर्णयोःवणिमृष्टपण स्पाइरिनालीरसेपिच॥२०॥धरणोऽट्रिपतौलोकेस्तनधान्येदि पाकर धरणं धारणेमानविशेषेधरणीभुवि॥२०॥धरणेरते भि भवेधर्षणीवभिसारिकामधिषणत्रिदशाचार्योचिषणातुमनीषिर काः२५० निर्याणनिर्गमेमोले योगजापागदेशयोःनिवणिमोक्ष निई सोर्विश्रान्तेकरिमन्जन॥२१॥निर्माणसारनिर्मित्यो काम भेदेसमेजसेनि श्रेणिरपिरोहिण्याखजूरीपादोऽपिच॥२१२ प्रधागोलिन्द केताम्राकलीलोहसहरेणप्रवणस्तुसणेप्रव्हेक्रम निम्नेचतुःपये॥२१॥आवतेचप्रमाणन्तुमर्यादासत्यवादिनोग प्रभातपैकतपत्तानियेषुहेतुशास्त्रायोः।।२१४१ पत्रोर्णन्धौत की सेमेस्यात्यत्रोर्णस्तुशोणकेपक्षिणीपूपिमारवग्योः शाकिनीरा त्रिभेदयोः ॥२१॥ प्रवेणिवर्णकुथयोः पराणप्रत्वशास्त्रयोः।पु राण षोडशपणेपूरणं वानतंतषु॥२१॥पूरकेपिष्टभेदेव भ्रमणी स्मादधीशितुः क्रीडादौकारुडि कार्यानीपर्णशल्लकीरसे॥२१७ भीषणदारुणेगाढेमकुपोएमपूरुषोउइंशेनारिकेलेचनिर्वि पाणगोपिच॥२१॥ममणो कठिनेलिग्धैमसणास्यादतस्य पिगमार्गणयाचनान्वेषेमार्गणस्तरेऽधिनिाला यंत्रणबंधने आणेनियमेरमणपुनः॥पटोलमूलेजपनेरमणोरामभेप्रिये।। ॥२२॥रोपणो मांगेहेमघर्षेपारदऊपरे।रोहिणीसोमबल्ले Page #177 -------------------------------------------------------------------------- ________________ हेमचंद्र नानार्थ १२५ का-३ कण्ठरोगान्तरे। गवि ॥ २२१ ॥ लोहिताक्टरोहिण्योलवणेोराक्ष से ब ले अस्थिभेदे लवणाविट्लवर्णनाम चिन्हयोः॥ २२२ ॥ लक्ष्मणल क्षणस्तुस्या सौ मित्रौ लक्ष्मणा यया ।। लक्ष्मणः श्रीयु तेलक्ष्मणौषधी सारस स्त्रियां ।। २२३॥ वरुणाऽप्यतौ रक्षेवर णोवरुणद्र मे ।। प्राका रेवरणंवृत्यांवरणः स्यान्मतं गजे ॥ २२४ ॥ वारणन्तुप्रतिषेधे ब्राह्म विप्रसहतेो ॥ वेदेवब्राह्मणो विप्रेवारुणी पश्विमासुरा ।। २२५ ॥ गण्डदूर्वा विषाणतुभुङ्गे काले भदंत योः ॥ विषाणी मे वशृङ्ग्यस्या द्विपणिः पण्यह ट्टयोः ॥ २२६ ॥ पण्यनी ध्याश्रमणस्तु निर्यथे निंद्य जीविनि। श्रवणनिक्षत्र भेदे श्रावणश्रवसिश्रुतौ ॥ २२७॥ शरणर क्षणे देवधरक्षकयोरपि॥ श्रीपर्णमग्निमन्ये ब्जे श्रीपर्णी शाल्मली हठे ॥ २८ ॥ संकीर्ण निचिताशु जौ सरणिः श्रेणिमार्ग यो । सारणः स्यादतीसारेदशकधरमंत्रिणि॥२२९॥ सिंहाणंतुघ्राणमलेभ्यः किट्टेकाच भाजने ॥ सुषेणो वह सुग्रीव वैद्ययोः करमर्द के । २३ सुवर्णका चने कर्षे क वणीला मवातरे कृष्णा गुरुणि वित्ते च सुवर्णः कृतमाल के ॥ २३१ गरुडे स्वर्णचूडेच सुपर्णा विनतान्जिनी ॥ हरणं च हतौ दो हिम यौ तकादिधनेऽपिच ॥ २३२ ॥ हरिणौ पाण्टु सार है। हरिणी चारु योषिति ॥ सुवर्णप्रति मायां च हरिता वृन्तभेद द्यौः ॥ २३३ ॥ हर्षणस्तु श्राद्धदे हर्ष के योगरुग्भिः ॥ हरेणुः कुल पोषायां रेणुका या सतौन के ॥ ॥२३४॥ हिरणं हिरण्यमिववराटे हे निरेत सि॥ त्रिस्वरणान्ताः ॥ अमृतयज्ञशेषे तु सुधामोसा श्वयां चिते ॥ २३५॥ अन्नको चनयो जग्धौ स्वे स्वादु नि रसायने ॥ घृते हुये गोर से चा मृतौ धन्वंतरी सरे ॥९ २३६॥ अमृतामल की पथ्या गुडूची माग धीषुच ॥ अनृतं कर्षणेऽली के चाक्षतं स्याद हिंसि ते ॥ २३७ ॥ ष ण्डेला जेष्ठ दितंतुवातव्याधौहतेः चिंते ॥ अजित स्तीर्थरुद्धे देव देवि इमाव निर्जिते ॥ २३८ ॥ अच्युताहा दशसर्गेकेशवा भ्रष्टयेोरपि ॥ अव्यक्तं प्रकृतावात्मन्य व्यक्तोः स्फुटम् खै योः ॥ २३९ ॥ अनं तं खे निश्वधावनन्तस्तीर्थक ड्रिदि ॥ विश्मशेषेः व्यनंता तु गुडूची भूहुरालभा ॥ २४०॥ विशल्याली गली दूर्वाशारि वा हे Page #178 -------------------------------------------------------------------------- ________________ Prim - हेमचंद्रनानार्थ१६ मवत्यपि अश्वतमभक्षेत्रेचल्यामनवधौमृतौ॥२४१॥अमतिः कालदण्डेचाप्यतिन्हिवेधसोः अग्निहोत्रिण्यगस्तिमन्योः स्याददिति विश्रादेवमातरिपार्वत्यामहतियागरोगया:॥ आपात पतनकाले प्याहत सादरे चित॥२४३॥ आरव्यातंभाषिते स्यादावाघातग्रस्त संधिनि आफ्युत स्नातके स्नामेव्यावतः पयसा अमे॥२४॥आवर्तनेचिन्तनेचानजिनपदेजने समरेनृत्यश लायामातंतमूषार्थक॥२४ागुणितेताडितेचाप्यामात शाब्दि तदग्धयोःवातरोगेऽप्यथास्फोत कोविदारापर्णयोः।।२४६॥ आस्सोतागिरिकाचदनमाल्यामयाचिता छादितेशकटोन्में येपलानामयुतये॥२४॥ संगृहीतोप्यथायस्त शितेनजिते हतादेशिनेऽध्यायति स्यात्वभावोतरकालयोः॥२४ पादेर्यस डेप्याउँतिस्तुजातोस्पेवपुष्यपिआयत्तिर्वासरेस्नेहेवशिले स्थ निंसीम्निच॥२४॥आमति संगमेलाभेप्यापन्निःप्रारिशेष यो: ॥ आपापोगितन्तुस्रावेशयांगमनेऽपिच॥२५॥उत्तचिचले शुष्कमाससन्तप्तयोरपिाउचितविदितेभ्यस्ते मितेयुक्तेऽप्यर्थी स्थिताणाटिमनोगतात्पन्नपूदितंतूझताक्तयोः उहनं स्यादुत्तलितपरिभुत्तोजितेः पिचो२५२॥ उषितंव्यषितेष्टे प्पच्छ्रितंतूच जातयोः॥प्ररद्धेस्यादयोहान्तउगीणनिर्मदै द्वि पा(२५३॥ उदात्तोदात्महतोहोचस्वरभिद्यपि उन्मत्तोम तक न्देस्याइनरोन्मादयुक्तयोः॥२५॥उदन्तःसाधौवा यामहात: समेपकमा मुद्रेभ्यासयोगायकुम्भकादित्रयेऽपिच॥२५५॥ पादस्वलनउडेथेप्युन्नतिस्ताक्ष्य योधिति उद्येचसम्हावर प्येधतुनरिपारकै १४६कन्दितरुदितेहूतौकलितवेदिताप्तयो किरातःस्यादल्पनतौभूनिबमेच्छयोपि॥२५॥किरातीकुद्र नीगंगारुतांतो क्षेमकर्मणि सिद्धतियमदैवेषुगर्जितोमत्तक अरेसागर्जितंजलदवानेग्रथितहतहव्ययोः आकातेवग रुत्मोस्तुविहगेपन्नगाशने॥३५॥गभस्ति स्यानि करेस्वाहाकि Page #179 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ १२७ रणयेोरपि । गोदन्तो हरिताले स्यात्सन्नद्धेदेशिते विचारापोप तिः शङ्करे पण्डे नृपतौ चिदशाधिपे ॥ सहस्त्रादिरसाविि दग्पभास्करौ ॥२६१|| जयंता वैदिगिरिशोजयत्यु भारतका जी त्यांसिंहपुत्र्याञ्चजगतीकंद सिमित २६२॥ जनमेजनेलो के जामानादुहितुः पत्तौ सूर्याव नै वल्लभेचजीमूतावास ॥ २६३ ॥ घोष केंद्रीभूतिको जीवनीशमिवन्दयोः जीवन्याञ्चग डूच्या ञ्चजीवातु जीवनौषधे ॥२६॥ जीवितापिजूभितंतु विचार तेषु वृद्धयो । जुम्भायां स्फुरितेचापि त्वरितं वेगत तो॥२६५ गगणिते देशेत्रित्तोकामुक रित्रयोः ॥ घुघुयामघत्पतातण स्वकार्नु केरपि ॥ २६६ ॥ देशितोनर्मितेट टेस्त्रवती चन्द्रवत्यपि ॥ नद्यामोषधिभेदेन द्विजातिर्ब्राह्मणेंडजे ॥२६॥ दुज्जी तंव्यसना सम्यग्जातयोर थदुर्गतिः॥नर केनिः स्वतायाचष्टतः स्यादुदाह तौ॥२६॥ शास्त्रेभ्थ निकृतं विप्रलब्धेविप्रकृतेऽधमेोनिरस्तैः प्रेषि नारेसरप के त्वरिते । दिते ॥ २६९ ॥ निष्ठ्यतेप्रति हते चनिमि तुलक्ष्मणोः॥निवातोबात रहितेदृढसन्नहिभाश्रये ॥ रुणानि कामुक्त निर्मोक भुजंगेनिः परिग्रहे॥ निशांत-सदनेशा ते प्रभातेः प्यथनिर्वृतिः ॥ २७१॥ मोक्षे भृत्यो म रखे सौ स्थे निकृतिः शठशाका यो भने भिभवेसे पेनिर्ऋतिर्निरुपद्रवे॥ २७२॥ अलक्ष्या दिकूपतौ चापि नियती दैव संयमै ॥ प्रभूतमुते ज्येप्रसूतंजा तपुष्प योः ॥ २७३ ॥ प्रतीतः सारदेप्राज्ञे प्रस्थितज्ञातदृष्टयः ॥ मह स्तं विस्तृते पणे पलितंपंकतापयोः॥ २७४ ॥ केशे केशया पण्डितः सिल्ह धीमतोः प्रणीत उपसम्पन्नेव वैश्वेिते ॥२७५॥ संस्कृताग्नौ पर्याप्तेनशक्ते तृप्तेनिवारणे येथे प्रत्त्व इंजि लौवे गि विनीत योः ॥ २७६॥ तते चप्रसृताधाप्रमीतस्त्रोि मृतीपर्यतंतु हते श्रस्ते प्रयातः सौप्तिके भृगौ॥ २७७॥ पर्वतो गिरि देवयःपक्षतिः प्रति पनि थौ ॥ पक्षमूले प्रस्तुतिः स्यादपत्ये प्रसवे पिच ॥ २७ ॥ पद्धतिः पथि पंडौ च प्रकृति यौनि शिल्पिनेोः ॥ पैौरामा Page #180 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ को३ स्यादिलिनेषगुणसाम्यस्वभादयोः।।२७९॥प्रत्ययात्यूनिकायांच प्रतिनिर्विस्ततिलता प्रवृत्तिवृत्तीवार्तायांप्रवाहेप्रार्थितहते२८० याचितेशत्रसंसपार्षतीपदात्मनामल्लकीजीवनीगौरीपि हितगुणितधन॥२८॥पिशितमासपिशिता मासिकापीडितपु नाबाधिकरणेस्त्रीणां यत्रितमर्दितेऽपिच॥२८॥ोक्षितसि तहतयोर्भरत:शवरेनटे।क्षेत्रेरामानशास्त्रेदीमन्तोभरतात्म ज॥२८३आतंतुवायभारतंतु शास्त्रेद्रोपांशभिद्यपि भारतीपक्षिणी त्तिभिदोर्वाच्यथभावित॥२४ावासितेप्राप्तेभासतोभेसूर्येर म्यभासयोःमशितंनिर्जलेयोनेज्यालोडितनिघृष्टयो ।२८५॥ मालती युवतीकाचमाल्यांजातिविशल्ययोः॥ज्योत्वायांनिशि नद्यांचमुषितरवेडितहते॥२८॥मूर्छितसोच्छुयेमूढेरजत तिदंतयोः धवलेशोणितेहारेदुणदशैल योः ॥२७॥रसितं स्वर्णादिलिप्तस्वनितस्तनितयोरपिारेवतीबलभार्या योनक्षत्रभि दिमात॥२८॥रैवत-स्याज्जयतेऽपिसुवर्णःलौपिनाकिनि। रोहितोहारभेदेमीने मगेरोहितद्रुमः॥२०॥रोहितंऋजुशकाने धीरेललितमीसित ललितहारंभेटेस्यालोहितोमंगलेनदे२०० बलभेदेलोहितंतुकंकुमेरक्तचंदन। गौशीर्ष धिरेयुद्धेवर्धितंछि लपूर्णयाः॥२९॥प्रसृतेवनितंतस्यात्यार्थित सेवित पित्तावनि तोसादितात्यर्थरागनार्यपिनार्यपि।।२९२॥वसति स्यादवस्था नेनिशायोसदनेऽपिच॥ ततिस्तुप्रतानियांविस्तारे प्यथवापि त॥२९३॥ बीजाकतेमुडितेचव्याघातोयोगविघ्नयोः पातेथल्या पतेदीर्घव्यापतेऽतिशयेदृढे॥२९॥ वासंतःपरसष्टेस्यात्करभेखि हितेवियामतीमागधीयूथीपटलास्वथवासित॥२९॥ तुर स्वछनेज्ञानमात्रेभावितप्यथवासिता स्त्रीकरिण्योर्निवस्वी स्तुदेवेस थविश्रुत॥२९॥ज्ञातेहटेपतीतेचविदितंबधितेश्रु तेपविगतोनिष्प्रभेवीते विविक्तोवसुनंदन।।२९७॥विक्तिस्यादसंघ तेरहपूतविवेकिंधाविधूतंकणित यतविकतोरोणिसंस्कृतः।।२९८।। Page #181 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ१२९ को३ बीभत्मश्चविनीतस्तुनिभृतेनिर्जितेन्द्रियावाणिजे साधुवाह्यम्पेवि नयग्राहितहते॥२९॥विनतःप्रणतेमुग्नेविनतापिटकाभिदिक पर्णा याविहस्तस्तुविव्हलेपण्डितपिच॥३०॥विश्वस्त मनविश्वा सेविश्वस्ताविधवास्त्रियोगविजातोविकृतेजातेविजातातुप्रसूतिर का॥३१॥विवर्मोनर्तनसंघे पाहतौविकृतीसजिमडिबेविकारम घादौविपत्तिर्यातनापदौ ।।३०२॥ विकिति स्याटंगहारेगेहावधि लेट्योरपिाविधाताहिणेकामेविनेतादेशिकनपे॥३०॥वृत्तां तस्तुप्रकरणेकातवा प्रकाशयो:। वृहतीक्षवार्ताक्याले दोवसनभेदयोः ।।३०४॥महत्यावाचिवाधान्यावल्लितंकुटिलेधुते तेवेष्टितंलामकेरुडेस्त्रीकरणांतरे॥३५॥ शकुन्तीविहगेमा से श्रीपतिर्विष्णुभूपयो:। शुद्धातस्याद्रह कक्षातरेराज्ञोऽवरोधने ॥३०६॥संख्यावान्भितमुधियो-सरस्वानुदधौनदेसवतःचल योसट्री सेहतमिलिते॥३२७॥सवलितकलितेश्रेषेसंस्कृत लक्षणान्विते।भूषितेकाविमेशस्तेसंघातोपानसंघयो।।३०८ महितावर्णसं योगेशास्त्रवेदैकदेशयोः।स्थपति सौविदेधीशेबह स्पतिष्टियज्वनोः॥३०॥कारुकेपसंततिस्तुतनये दुहितविपर पराभवेपंक्तीगोत्रविस्तारयोरपि।।३१०॥सननिःषणतिध्वन्योः सगतिज्ञानसंगयो। समतिौलानमत्यो समितिर्यधिसंगमेशा ॥साम्यसभायांसनित्तिःप्रतिपस्यववादयोः स्थापितनिश्चितेन्य तेस्तिमितौकिन्ननिश्चलो।।३१२॥सिकताः स्यु लुकायासिक ताकितेजिासुरुततुशुभेपुण्येसुविधाने यसवता॥३१३॥ सुखदोहासौरभेय्यांसुबतो हतिसद्रतासुनीनियमानास्या मन यो प्यथसूलत॥३१४॥ मंगलेप्रियसत्यातोहसतीशाकिनीर भिदि मल्लिकागारवान्योश्वहारीतोविहगांतरे॥३१॥मुनो अन्यव्य॥विस्वरतान्ताः॥श्वत्थापिपलेगर्दभास्केअश्वत्ये पौर्णमास्यामतिथि कशनंटने॥३॥६॥गृहागतावथोपस्थः पा सुमेदांकयोनिषा उन्मायोमारणेकूटयंत्रघातकयोरपि॥३१७॥ Page #182 -------------------------------------------------------------------------- ________________ का-३ हेमचंद्रनानार्थ१२० क्षवयुःकासेछिक्कायोकायस्थोऽक्षरजीवकः॥परमात्माचकाय स्थाहरीतक्यामलक्यपि॥३१॥रमथोत्मकेनिथोनिःस्व मूर्ययोः।रुदय कुक्कुर नोर्वरूथ पिककालयोः॥३१९॥वरू' थस्यात्तनुबाणेरथगौपनवेश्मणोः।वास्थोमध्यमवयावयः स्थाशाल्मलीइमे।।३२०॥ब्राह्मीगड चीकाकोलीसूक्ष्मैलामलकी चावमथुर्वमनेकाशेगजस्यंकरशीकरे॥३२१॥विदथोयोगिनि प्राजेशमथ सचिवेशमे॥शपथःकारआकोशेशपनेचसुतादि भिः॥३२॥शपथ स्यादनगरेनिद्रादौमरणे पिचारवड्यथः करजभेदेषड्यंथातुवचाशनी।३२३॥समर्थःशक्तिसंपन्नेसंबर हार्थेहितेऽपिचासिद्धार्थ सर्पपशाक्यसिंहेपिजिननप्तरि॥३२४ ॥विस्वरथान्ताः॥ अर्बुदपर्वतमासकीलकेशकोटिषाअर्दै दुः: स्यादतिप्रौढस्त्रीयद्योगलियोजने॥३२५॥गलहस्तेनरवाई चंद्र दस्तुवालिजे॥अंगदंतुके यस्यागजायाम्यदिग्गजी३२६ आस्पदैत्यपट्योरामोदोगेधहर्षयोः॥आक्रन्दोदारुणरसेसा रावरुदितेनृपे॥३२॥क्षणदतोयेक्षणदोगणकेक्षणदानिशिप कपर्द-पार्वतीभर्तुर्नताजूदेवराट के३२कर्णादुःस्यात्वर्णपाल्यु क्षिप्तिकाकमुदःकपीदिग्नागनागयोदैत्यविशेषेचसितोत्पले॥ ३२९॥कुमुदाकुंभीगंभार्योःकुसीदद्धिजीवनेश्रध्ध्यानीवेकौमुद स्तुकार्तिकेकौमुदीन्दुभा॥३३०॥ गोविन्दस्त गवाध्यक्षेवासुदेव रहस्पती॥गोष्यदंगौरबुरश्वगर्वाचगतिगोचरे।३३१॥जलदो मुस्तकेमेघेजीवदोरिपुवैद्ययोः॥ग्रंथिपर्णेतमोनुत्तशशिमार्तड वन्हिषु॥३३२॥दारोनिषभेट्रेस्यात्पारदेहिंगलेऽपिचदा यादी सुतसपिंडीपनदीदारगुहा कोण३३३॥नलदामास्यानलदमुशी रमकरन्दयोः॥नर्मदारेवानिर्माल्योर्निषादःश्वपचेस्तरे॥३३४॥नि बंदिस्तलोकवादेऽपवादेत्रमदोमुदिाप्रमदास्त्रीप्रसादोनुन हस्वास्थ्यप्रसक्तिषु॥३३५॥ काव्यराणेप्रल्हादस्तनिनदे रोनवांतरे॥प्रतिपत्सविदितिथौषामादोराजमंदिरे॥३३६॥ " Page #183 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ ११ देवतायतनेचापिमर्यादास्थितिसीमयो:॥मारूद सहकारस्थान न्याकंद्यामलकीफले॥३३७॥मुकुंदपारदरत्नविशेषगरुडध्वजे। मेनार केकिनिच्छागेमाजरिवरदःपुनः॥३३॥प्रसन्नेशांतचित्ते चवरदातुकुमारिकाविशद पाडव्यक्तेशारदोवत्सरेनवे॥३३९ शरनवेपीतमु शालीनेप्याथशारदी सप्तपण्यम्बपिप्पल्योःस नंदारोचनांगना॥३४॥जननीबाहबलिनोत्रिस्वरदान्ताःमरगा पोस्ताघरंध्रयो अवधिः स्यादवधानेकालसीमबिलेष्वपि॥३४१ आनईबरमरजाद्याविद्धःक्षिप्तवक्रयोः।।आबंधोभूषणेप्रमियर बंधे थोत्सेपउच्छये ।।३४२॥ संहननेऽप्युपाधिस्तधर्मध्यानेवि शोषण कुटुंबन्यायतेलान्युपधियाजचकयोः ३४३॥कबर धमुदकेरुडकबंधोराहरक्षसौगदुर्विधीदुर्जनेनिःस्वेन्यग्रोधाच स्पादयो।३४४॥शम्पान्या मेन्यग्रोधीतुसोहनारन्यौषधीभिदि।। वृषपर्णानिषधस्तपर्वतेकठिनेस्वरे॥३४५॥देशतद्राजयोवापि निरोधोनाशरोधयोः॥प्रसिद्धोभूषितेरव्यातेप्रणिधिर्यापनेचरे३४ई परिधिर्यज्ञियतरोःशारवायामुपसूर्यके।मागधोमगधोद्भुतेशुक्ल जीरकदिनोः॥३४॥वैश्यतःक्षत्रियापुत्रमागधीरयात्तपिप्पर ली।यूथीभाषाविशेषश्वविबुधपडितेसुरे॥३४॥विश्रब्यो नुर टेशातेविश्वस्तात्पर्थयोरपिा विवयोवीवोभारेपर्याहाराव नारपि॥३४॥संबाध संकटेयोनौसरोध क्षेपरोधयो:।सन्नदोष मितेव्यूढेसमाधिःस्यात्समर्थने॥३५॥चिकाग्र्यनियमयोर्मोने सन्निधिरतिके प्रत्यक्षेचाथसंसिद्धिःसम्पत्सिद्विस्वभावयोः३५१ त्रिस्वरधान्ताः॥अयनपथिगेहेर्किस्योदग्दक्षिणतोगतो अम्मान स्त्वमलेमिण्टीभेदेऽर्जुनतृणेसिते॥३५२॥ नेत्ररोगेऽर्जुनःपार्थ हैहयेककुभद्रुमे।।मातुरेकसुतेचा न्युषागौःकुट्टनीसरित३५३ अंगनंत्रीगणेयानेऽप्यनंगातुनितविनी॥स्यादपानगुदे पानस्त दायावंजनंमसौ॥३५४ारसजिने तीसौवीरेथोजनोडिनतंगजे ॥अंजनाहनुमन्मातर्यजनीलेप्ययोषिति॥३५५॥अवनरक्षणमी Page #184 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ १३२ कोर त्योर्यमा पितृदैवते ॥ तरणौ सूर्यभक्तायामशनिर्वज्ञ नियुनोः ३५६॥ अरत्निः कूर्परे पाणौ सकोष्ठ विततां गुलौ ॥ आसनं विष्टरे हस्त स्कंधेयात्रानिवर्त्तने ॥ ३५७॥ आसनोजीबकतरावासनीपण्यवी शिका। आपन्नः सापदिप्राप्तेः प्यादानं वाजि भूषणे॥ ३५ग्रहणे यो स्थानसैन्ये पौरुषेयुधि पुस्तके उद्यमोह महर्षेषु वा स्वतेन चैत्ययोः ॥ ३५९ ॥ मलोत्सर्गेऽप्यथोत्तानः सुप्तोन्मुखगभीरयोः ॥उ द्यानंस्यान्निःसरणेवनभेदेप्रयोजने ॥ ३६ ॥ उद्वान मुह मे चुल्यामु दानः पवनांतरे॥ सर्पभिदावर्तेकमने। शोकपादपे ॥ ३६१ ॥ का मिकामाभिरुपेषुकठिनंनिष्ठ रोष योः ॥ कठिनी तु खट्टिकास्यात्क विना गुडशर्करी ॥३६२॥ कर्त्तनं योषितांतूल सेवनेछेदनेऽपिच। क्रं इनरोदने व्हाने कल्पने कुप्तिकर्तने ॥ ३६३ ॥ कल्पने भसज्जना यां कलापी पक्ष के किनोः ॥ कंचुकी जांग कतरौ महल्ले पन्नगे विटे ३६४ कांचन हे निकिंजल्के कांच नोनागकेसरे॥ उदुंबरे कांचनारेपुन्ना गेचंपके पिच॥ ३६५॥ कोच नीतु हरिद्रायां कानीनः कन्यकासुते ॥ कर्णेव्यासे काननं ब्रह्मास्ये विपिनेगृहे ॥ ३६६ ॥ कुह नोमूषिके सर्पे कुहनादंभकर्मणि ॥ कुंडलीवरुणेस पैम यूरे कुंडलान्विते । ३६७ ॥ कितने सदने चिन्हे कत्येचोप निमंत्रणे ॥ कैस पर्वणि पुन्ना गेनागकेसर सिंहयोः ॥ ३३८ ॥ कौपीनं गुह्य देशेस्यादकार्येचांवरा तरे ॥ कौलीनंजनवादे हि पशुपक्षिमुनायुधि ॥ ३६९॥ अकार्य गुह्ये कौली न्येगहनं वनदुःखयोः । गव्हरे कलिले चापिगंधनं तुप्रका शने ॥ ३७॥ सूचनोत्साह हिंसा सुगर्जनं स्वनिते युधि ॥ गृजनवि दिग्धस्यशोमंसिर सोन के ।। ३७१।। गोस्त नो हार भेदेस्या होस्न नीहार हरिका घट्टनाचलना इ त्यो श्र्वलनः पाद के पयेोः॥ ३७२ ॥ चलने के पचलनीवारी भित्र घर्घरी ॥ चंदनी वानर भिदिश्रीखंडे चंदनीनदी ॥ ३७३ ॥ चेतन [॥ ३७३॥ चेतनः स्यात्सहृदयप्राणिनोश्वे तनातु धीः ॥९ चालने तुना गरंगे किष्कुपर्व कुरी र योः॥ ३७४॥ छ ईनो | लंबुषेनि बेरूर्द नेमनेपिच ॥ कदनं पर्णेगरुते छेदनकर्त्तने भिदि॥ ३७५ ॥ ॥ Page #185 -------------------------------------------------------------------------- ________________ हेमचंद्र नानार्थ १३३ कांद्र जयनं विजये या दिसल्या हेजघनं कटौ॥ स्त्रियःप्रेणिपुरोभागेजव नोवेगवेगयोः॥ ३७६ ॥ वेग्यश्वेनी वृत्तिजवन्यपट्या मौषधीभिदि जीवन रक्त भवेत्पुत्रे जीवनं वृत्तिवारणाः ॥ ३७७ ॥ स्याज्जीवनातुभेदा यांजी वनीतुमधुन वागत लिनं विरले स्वच्छे स्तो के थतपनोरवे ॥ ॥ ३७८ ॥ भल्लाते नर के ग्रीभेत लुनो यूनि मारुते ॥ तमोघ्नावन्हि सूर्ये दुबुद्ध केशवशंभुषु ॥ ३७९॥ तपस्वी ताप से दीने तर स्वीवेगि ॥ तेन व्यंजने कुदे तेमनी चुल्लिभिद्यपि॥ ३८ ॥ तोट्नं व्यथने तोत्रे दहने दुष्टचेत ॥ भल्ला ते चित्र के च मनोवीरपुष्ययोः ॥ ३८१॥ दर्शनं दर्पणे धर्मोपलब्ध्यो बुद्धिशास्त्रयोः॥ स्वप्न लोचन यो श्रदापिदेशन वर्मदेशयोः ॥३८॥ द्विजन्मा नौरद विप्रौदर्यामपुनरर्श सि॥ दुनीमा दीर्घको शी स्याद्देव नोऽथ देवनं ॥ ३८३॥ व्यवहारे! जिगीषायां क्रीडायां धमनोऽनले ॥ क्रूरे भस्त्राध्यापकेचधमनी कं धरा शिरा ॥ ३८४॥ हरिद्राच धावनंतुंगतौ। चथनंदनं इन्दोर द्यानेनन्दनस्तु तनये हर्ष कारिणि ॥ ३८५ नलिनंनीलिकातो यां बुजेषुन लिनीपुनः ॥ पद्माकरे गंगा ब्जिन्योर्निधनं कुल नाशयोः ॥ ॥१८६॥ निदानं कारणे दौतपसः फल सराव नेचप्रधानं युधिदारणे ॥३॥प्रधानंप्रकृतौ डावुत्तमे परमा त्मनि॥ महामात्रे प्रसूनं तु प्रसूते फलपुष्ययोः ॥ ३८८ ॥प्रज्ञानं जौ चिन्हेचं स्यात्प्रसन्नप्रसादयत् ॥ प्रसन्ना तुम दिया पवन युवल्लयौ ॥३८॥ वनं पुनरापा के पद्मिनी योषिदन्तरे॥अ ब्जिन्यां सरस्याच पावनजलकृच्छ्रयोः॥३९थापावकः जे या पावति॥ पावनी तु हरीतक्या पाठी नो गुग्गुल दुमे ॥ ३९१ ॥ पाठ के मीनभेदे च पिशुनः सूच के खले ॥ कार्पासपोर काम्या स्पिनं तु कुंकुम ।। ३९२ ॥ पीतनं हरिता लेस्यात्पीत दारुणि कुकमे ॥ पीतनः पुनरात्रापूतनातु हरीतकी ॥ ३९३॥ दुग्धदा वासुदे वस्य पृतनानी किनीचमूः ॥ सेना सैन्य विशेष श्वफालानो मासपाय येः ॥ ३९४॥ नदीजेऽर्जुन वृक्षेच फाल्गुनी पूर्णिमाभिदि॥भवनंसद् पावकेसि Page #186 -------------------------------------------------------------------------- ________________ हेमचंद्रनाना।३४ को-३ नेभावभंडनंकवचेयुधि॥३९५॥रवलिकारेभट्टिनीतुबाह्मण्योन् पयोषिति भावनावासनाध्यानलोकनाकारवांबुष॥३९६॥भू वात्मागुहिणेदेहेमदनःसिक्थके स्मरे॥रावसंतेधत्तूरेमलि नेकष्णदोषयोः॥३९॥मलिनीरजस्वलायोमेडनंतुप्रसाधनेगम डनोलंकरिष्णोस्यान्मार्जनोलोप्रशारिख नि॥३९॥मार्जनेशुद्धि करणेमार्जनामुरजध्वनौमालिन्युमायोगेगायीचंपारत्तपभेदों ॥३९॥मालिक्यामिथुनंराशीमिथुनपुस्त्रियोगे मंडनरक्षणे सौरमेहनमूत्रशि भयोः॥४०॥मैथुनरतसंगत्यार्यमनयमबंध योःयापनकालविक्षेपेनिरासेवत नेपिच॥४०॥योजनेतुचतुः क्रोश्यांस्याद्योगपरमात्मनोःगरसनध्वनितेस्वादेरसज्ञारास्नया रपि॥४शरंजनरंजकेरक्तचंदने प्यथराजिनीमंजिष्ठारोचनीनी लीगंडासुरजनीनिशि॥४ालासानीलीहरिदासराधनप्राप्तिनो षयो।साधनेरेचनीगन्द्रादतीरोचनकात्रिरत्॥५४॥रोदनत्व श्रुणिकदेरोचनःकूरशाल्मलीगरोचनारक्तकल्हारेगोपिन्तेवरयो विति॥४०॥लंघनभोजनसागेलवनेक्रमणेऽपिचाललामवत्क लामा चिन्हेशृंगपताकयो:॥४०॥रम्येप्रधानेभूषायांपुंड्रेपच्छ प्रभावयोगाललनास्त्रीनारीजिव्हालांछन लक्ष्यसैजयो:nessnली गलीबलभद्रेस्पान्नारिकेलेल्यलेखनंगभूछेदेलिपिन्यासेव्यस नंनिफलोद्यमे॥॥दैवानिष्टफलेसक्तौस्त्रीपानमृगयादिषु॥ पापेविपत्ताव भेन्यजनश्मश्रुचिन्हयोः॥४०९॥तेमनेऽवपवेका दौवमनंछने नेगवसनंछादनेवस्त्रावर्जनत्यागहिंसयोः॥४१० ॥वनंछेट्नेरीक नीतुगलतिकारावपनमुंडनेवीजाधानाथ वर्तनोपथि॥११॥वर्तनेतर्वापीठेचवनमाविमतारकेशार्दूलेगंध मार्जारेवामनोदिग्गजेऽच्युते॥४१॥रवकोडेवाहिनीतुसैनात हैदसिंधुषुपस्याहाणिनीतुनर्तक्या कमत्तस्त्रियोरपिशाविना नेकदकेय विस्तारक्रतुकर्मणिातुत्यमेदेरत्तभेदेशून्यावसरयो रhिreeविज्ञानकामणेज्ञानेविलग्नमध्यलग्नयोः॥विक्किन्नार Page #187 -------------------------------------------------------------------------- ________________ mms हेमचंद्रनानाथ१३५ जीर्णशीर्णाविलीनौलीनविद्रुतौ॥४१५॥विषघ्न शिरीषतरौदि षघ्नानिस्तामृता।विच्छिन्नंकुटिलेस्यात्समालब्यविभक्तपः। ४१६॥विमानदेवतागानेसार्वभौमगृहेपिचादिधान निकालेरणे भ्यर्सनेधने॥४१॥चेतनोपायविधिषप्रकारेवैरक तिमविपन्नोभु जगेनोविश्वशावन्हिचन्द्रयोः॥४ासमीरणेतीले दिलासा भोगिसर्पयोःविषयीविषयासक्ते वैषयिकजनेनु ॥४१९॥कामे विषयिहषीकेव्युत्स्थानप्रतिरोधनेविरोधाचरणेस्ररत्तोसमार धिपारणे॥४२॥ रजिन के शेजिनंभुग्न धेरक्तवर्मणिवेष्टनेस कुटेकर्णशष्कल्युष्णीषयोती।४२१॥ वेदना ज्ञाने पीडायोशयन स्वापशय्ययोःरतशमनस्तुयमेशमनंशीतहिंस:४४२२॥ असनं श्वासेश्वसन पवनेमदनम।।शकस्पा वॉशिनिमित्तशकुन रख ग॥४३॥शकुनिःरतगेकरणभेदेकौरखमातुल शतप्रीतुश्विभर ल्यांशस्त्रभेदकरजयोः॥४२४॥शासनंन्पदतोयाशास्त्रानालेख शास्तिषु।शिवरीकोडकोयट्यो मेऽपामार्गशैलयोः॥४३५॥रिद डीकुक्कुटेचित्रामलेरैवर्षिवहयोभीपारीचाणगशिसएक मुकेरिपे॥४२६॥श्लेभाधास्यान्मल्लिकायोकपिल कफाणिजयोः ।। शोचन संट्रेयोगेसवनस्नानयागयौः॥४२७ । सामनिर्दलने चापिर सद जनसानोः॥स्तन कंथनेमेघगर्जितेध्वनिमात्रयोः।।४२८॥ स्पर्शनहषीकेदाने स्पर्शचस्पर्शनोनिले।स्पेदनं श्रवणेतोयेस्यन्द्र नस्तिनिशेरथे।।४२९॥सेव्यानंछादनेवस्त्रेसमांनोदेहमारुते॥वणे भित्सत्समैकेषुसंतानोऽपत्यगोत्रयोः॥४३॥ संत तौदेवरक्षेषसंस्था नंत्वाकृतौमृतीचितुःपथेसनिवेशेसज्जन घदगुल्म॥४३१॥स ज्जनस्तकुलीनेस्यात्मन्ननापिचकल्पना से मजनु संघट्टिते. भिषवेसधिनीतगोः॥३२॥षाक्रांताकालदुग्धास्थापनतुनिवेश नपुंसवनेसमाधीचसाधनंसिद्धिसैन्ययोः।।४३३॥उपाये नगमे मेटेनिकलौकारकेवधादापनेमृतसंस्कारेप्रमाणेगमनेधने॥४३४॥ सकर्मापोगभेदेस्यात्सक्रियदेव शिल्पिनि।सुदामापर्वतेमेधेसुध Page #188 -------------------------------------------------------------------------- ________________ का-३ हेमचंद्र नानार्थ१३६ न्वात्वष्टधन्विनोः॥ ४३५॥ सुपर्वापर्वणि शरेत्रिदशेवंशधूम यो सूच नास्यादभिनयेगंधनेव्य धनैदृ शिश॥४३६ ॥ सेवनंसवनेो पास्त्योः सेना नी: सैन्य पेहे ॥ हा पनोर्चित्री हि वर्षे हा दिनी वज्र विद्युतोः ॥ ४३७ ॥हिं डनक्रीडारताने ॥ त्रिस्वरनान्ताः ॥ नूपस्तु सै रि ॥ जलप्रायेऽप्य थावापः पानभेदाल बालयोः ॥ ४३८ ॥ प्रक्षेपे भाडपवने प्या क्षेपः परि भर्त्सने ॥ काव्या लेकर णाल ष्ट्योः स्यादा कल्पस्तु मंडने ॥ ४३९ ॥ क ल्पनेचाप्युपस्तु गुल्मिनीतुणभेदयोः ॥ उडुपःप्लवश शिनो कल्ला पो बर्हतूणयोः ॥ ४४० ॥ संहतौ भूषणे कां च्या कच्छपी मल्ल बंध के क मठेकच्छपीवीणा कशिपुर्भोज्य वस्त्र यो ॥ ४४१ ॥ एकैकस्मिन्द्व ये श्वापि काश्यपो मुनि मीनयोः ॥ काश्यप्युव्याकृतपस्त छाग के बल दर्भयोः॥ ४४२॥ वैश्वानरेदिनकरे द्विजन्मन्यतिथौग वि॥भागिने येऽष्टमा होवाथकुट पासुन ॥ ४४३ ॥ निः कुटेमानभेदेचकुण पः पूतिगंधिनि॥शवे जिव्हा पस्तु मुनिव्या प्रेही पिविडाल योः।। ४४४ पादपाः। द्रौपादपीठे पादपापादरक्षणे॥ रक्तपः स्याद्यातुधाने रक्तप: तुजलौकसि ॥४४५॥ विटपः पल्लवेस्त म्बे विस्तारेषि दुशाखयोः ॥ सुरूप रक्त बुधेर म्येना तरूपाभिरूपवत् ॥ ४४६॥ त्रिस्व र पान्ताः ॥ कँदैनः सर्षपनीपे कदंबंनिकुरंबके ॥कले बोनालि का शा के पृषत्के नोपपादपे ॥ ४४ ॥ कां दवः कलहं से र्नितंत्रः कुटिरोधसोः ॥ स्त्रि यांपश्वात्कटमा नौ प्रलंबस्त प्रलंबनं ॥ ४४८ ॥ दैत्यस्ता लोकुरःशा रवा मालवः स्यात्पयोधरे ॥ पुषेहार भेदे व भूजंबुस्तविकंकते ४४९ गोधूमान्दयधान्येच हेरेबः शौर्यगर्विते ॥ महिषेविघ्नराजे चारा त्रिस्व रबां ताः । रैभस्तुव धदयोः ।। ४५० ॥ त्वरा या मुद्यमे चाप्यात्मभूर्ब्रह्म णिमन्मथे॥ ऋषभः स्यादादि जिने तृषभे भेषजे स्वरे ॥ ४५१ ॥ कर्ण' रंध्रेकोल पुच्छे श्रेष्ठेचा प्युत्तरे स्थितः ॥ऋषभीतुभू ऋषभीतुणूक शिव्यां पुरुषा कार यो षिति ॥ ४५५॥ विधवाया सिराला यां कर भोम यष्ट्र के अंगुल श्र्वकृनिष्ठायामणिबंधस्य चोत रे ॥ ७५३॥ ककुभो वीणा प्र से वे रोग मे देऽर्जुनद्रुमे कुसुंभं तुशातकुंभे स्यालवायां कमंडली ॥। ४५४ । Page #189 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ१३० गर्दभोरासभेगंधेगर्दभीजनरुभिदोः॥गर्भसितकमरेदुर्लभःक च्छप्रिये॥४५५॥९प्रापे पिदंदुभिस्तुभेोदितिसतेविशाअर्द्धवि दुवकहदैनिकुम्भ कुम्भकणे ॥४५६॥दल्यांचवल्लभोऽध्यसेकु लीनाश्वेप्रिये पिञ्चावर्षाभू पुनर्नवायास्याड्डूपदभैकयोः॥४५७ विष्कभोविस्तीयोगविशेषप्रतिबंधयोः॥योगिनाचबंधभेदेरूप कावयवेऽपिच॥४५॥विस्भ केलिकलहेविश्वासप्रणयेथ वृषभ-स्गादादिजिनेरपुंगवयोरपि॥४५॥सनाभिजातिसहशे सुरभिहैम्निचपक जातीफलेमातभेदरम्येचैत्ररसंतयो॥६॥ सुगन्धोगविशल्लूपाविस्वरभानामधमान्यूनगर्हगो ॥आगर मस्वागतौशास्षेप्याश्रमोबतिनामठे ॥४६॥ब्रह्मचर्यादिचतुष्क पत्तमा दग्धिकोषधी उत्तमंतुधानेस्यात्फलम-शालिचौरयोः ॥४६॥ कसुमलीरजोनेत्ररोगयो फलपुष्पगो कृविमलवणभे देकृत्रिम तमिल्योः ॥४६३॥गोधूमोभेषजेनागरंगबीहिप्रभे दयो। गोलोमीवरयोषापोषग्रंथासितदूर्वयोः॥४६॥ गौतमोग ण देशाक्यसिंहर्षिभेट्यो।गौतम्युमायाराजन्यातलिमंतल्प खड्याः॥४६॥वितानेकुहिमेचापिदाडिम करकेलयोः॥नित्र मो निगमेबुद्धिसंपत्तौदु-कलापिच॥४६॥नियमःस्यात्प्रतिज्ञायांनि श्वयेयंत्रणेवतेनिगमाःपूर्वणिग्वेदनिश्चयाध्ववणिक्पया:४६ नैगमोनयपोरोपनिषतिषुवाणिजेप्रथम स्यालधानाद्यो प्रकार मोनसरेगमे॥४६॥पंचमोरुचिरेदक्षेपंचानामपिपूरणेगरागों देपंचमीतुद्रौपद्यांपरमःपरे॥४६॥अग्नेसरप्रथमयोरकारेपरमं पुनः स्यादव्ययमनुतायांमध्यमामध्यनेस्वरे॥१७॥देहमध्ये मध्यदेशेमध्यमाकर्णिकांगलिगकन्यारजस्वलाचापिव्यायामः पौरुषप्रमे॥४७॥वियामेदुर्गसंचारेविलोममरघट्टकेविलोमोब रुणेसपेप्रतीपेकुक्करे।पिच॥४२॥विलोमीस्पादामलक्यांविक्रमः शक्तिसंपदिाकीताचविटु मोरक्षेपबालेप्पथविभ्रमः॥४७३॥शो भायांसंशयेहावेसत्तमःश्रेष्ठपूज्ययोः साधिष्ठसंभ्रमोभीतीसवेर Page #190 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थी कां३ गायोरपि॥४७४॥सुपीमःशिशिरेरम्येसुषमंरुचिरेसमे।सुषमा तुस्पात्परमशोभायांकालभिद्यपि॥४७॥विस्वरमांताः॥ अस्या योऽतिक्रमेदोषेविनाशेदंडलच्छुयोः॥अवध्यमबाहेस्यादन कवचस्यपि॥४७॥अभयमुशीराभीत्योरभयातुहरीतकी अन यो शुभदैवेस्पाद्विपद्यसनयोरपि॥४७॥अश्चीयमश्वनिवहेत थाश्वस्यहिते पिच॥अव्ययः शब्दभेदेऽपिनिळयेपरसेश्वरे॥४७० अगस्त्योमनोदुभेदैस्यादधृष्य प्रगल्भके अधृष्यानिम्नगाभेदेह ल्यागौतमयोषितिग४७९॥सरोभेदेऽप्यभिरल्यातुशोभायांकीर्ति सजयोः अहार्योह मशक्येशैलेप्याशयाश्रये॥४८०॥अभित्रा यपनसयोरादित्यस्त्रिदशार्कयोः॥आत्रेयोमुनिरात्रेयीपुष्पवल्या सरिनिदि॥४१॥आतिथ्योतिश्रौतयोग्येप्याम्नाय कुलआगमेष उपदेशचेंद्रियंतचक्षरादिषुरेतसि॥४२॥उदयः पर्वतोत्पत्यो र्णायुरविकंबला कर्णनाभेचमेषेचे णेयमेणीत्वगादिके॥४३॥रत बन्धभिदिस्त्रीणाडूषाय-सुरभौरसे॥रागवस्तुनिनिर्यासेकोपादि विलेपन।४४ावणेकालेयस्तदैखेकालेयर्कमयकताकुला पःपक्षिणास्थानगेहयो क्षेत्रियास्त्रयः॥४५॥अन्यदेहचिकित्सा हासाध्याक्पारदारिकाःपक्षेत्रिय क्षेत्रनतणेगांगेयं स्वर्णमुस्तयोः ॥४८॥कसेरुण्यथगांगेयोगांगवतस्कंदभीभयोः॥चक्षुष्यासु भगपंडरीकरोरसांजने॥४७॥कनके लिहितेचापिचक्षुष्यात कुलस्थिका। चांपेयोहेम्निकिंजल्केचंपकेनागकेसरे॥४८॥जय न्य शिगो ल्पेजतायुग्गुिलौखगे।तपस्याफालानेपार्थतप स्थानियमस्थिती॥४९॥द्वितीयातिथिगेहिन्योईितीयःपूरणेन्ये नादेपीजलवानीरेभूजंबूनागरंगयोः॥४०॥व्यंगुठेचजपायोचर निकायःसासंघयोः॥परमात्मनिलक्षेचप्रणय-प्रेमयाजयो:४९१ विस्रभेप्रसरेचाऽपिप्रत्ययोज्ञानरंध्रयोगविश्वासेशपथेहेतावाचार प्रथितत्वयोः॥४२॥अधीनेनिश्वयेवादीप्रणाय्यःकामवर्जित सेमतेप्रसव्यस्तुप्रतिकूलानुकूलयोः॥४३॥प्रतीक्ष्याप्रतिपाल्येस्या Page #191 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ १३९ का-३ पूज्ये चाल मृतौ ॥ संहारेनष्टचेष्टत्वे पर्यायोऽवसरेक्रमे ॥ ४९४ ॥ निर्माणद्रव्यधर्मे च पर्जन्यो गर्जदबुदे ॥ वासवे मे घशब्दे च पयस्यतुप योभवे ॥४९५॥ पयेोहिते पयस्यातु काकोलीदुग्धिका पिच॥ प्रक्रिया नृत्पादने स्यादधिकारप्रकारयोः ॥ ४९६|| पानीयं पेयजल योः पारुष्य स्त रहस्य त । पारुष्यं परुषभावेसंक्रंदनवनेऽपिच॥ ४९७॥ पौल रूपो रावणे श्रीदेभ्रातृव्यो भ्रातृजेरि पौ॥ भुजिष्यः स्यादवधीने किंकरे हस्त सूत्रके ॥ ४९८ ॥भुजिष्यागणिकादा स्पो र्मलयः पर्वतांतरे ॥ शैलांश देशआरामलया त्रिदोष धौ ॥४९९ ॥ मंगल्यो रुचिरेऽश्वत्थे त्रायमा मसूरके ॥ विश्वे मङ्गल्यंतुदनिमंगल्यारो चनाशमी ॥ ५०० ॥ शतपु ष्यायु कुव चाप्रियंगुः शुद्धः पुष्यपि ॥ अधःपुःष्यामृगयुक्त फेरौब्रह्म णिलुब्धके ॥ ५०१ ॥ रहस्ये गोपनीये स्याद्रहस्या सरिदन्तरे॥ लोहि त्यो पौन देव्रीहौ ब्रह्मण्यो ब्रह्मणो हि ते ॥ ५०२ ॥ शनैश्वरेव्यवाय स्तु मैथुनव्यवधानयोः ॥ वदान्यः प्रियवागुदारशील योरुभयोरपि ॥ ५०३ ॥ वक्तव्यो वाच्यवहये वचोऽह हीन पोर पि॥ वलय कडूणंके ठरुग्वालेयक्क्त गर्दभे ॥ ५०४ ॥ वल्यर्थे काम लें गारवल्लय्यादिर्ज योज ये॥ पार्थे विमाने विजयोमा तत्सरख्यो स्तिथावपि॥ ५०५॥ विषयोप स्वयोज्ञातस्तत्र गोचर देशयोः ॥ शब्दा दौजन पदेच विरमपोऽद्भुतद् पयोः ।। ५०६॥ विनयः शिक्षा प्रणत्योर्विन यातु बलौषधौ ॥ विशल्पाला गली देती गुडूची त्रिपुटा सु च ॥ ५०७।। शल्ये नरहितायां चत्रियायाल क्ष्मणस्यच ॥ श्वशुर्योदेवरेश्यालेशांडिल्यः पावकांतरे ॥ ५०ताबि ल्वे मुनौ चशालेयं शतपुष्पा व्हयैौषधे ॥ क्षेत्रे च शालि धान्यस्यशीर्ष ण्यं शीर्ष रक्षणे॥ ५०९॥शीर्षण्यो विशदे के शेशैलेयंशैलसंभवे ॥ सिंधू स्त्थेतालपर्ण्याच शैलेयस्तु मधुव्रते ॥ ५१ ॥ समयः शपथे भाषा संपदोः काल से विदोः ॥ सिद्धान्ता चार संकेतनियमावसरेषु च ।। ५११ ॥ क्रिया का रेनिर्देशे च संस्त्यायो विस्तृतौगृहे॥ सन्निवेशे सन्नयक्तसमवायानुस न्ययोः ॥ ५१२॥ हृदयं वक्षसिस्वांतेषु क्काया॥ त्रिस्वरयां ताः॥ ममरः सुरे॥ स्नुहीर से स्थिसंहारेऽप्यमरा त्वमरावती ॥। ५१३ ॥ स्थूणा दूर्वा गुडूची चां Page #192 -------------------------------------------------------------------------- ________________ हेमचन्दनानार्थ१५० को तररंभावकाशयोः॥मध्येविनार्थतार्थेविशेषेवसरेश्वधौ78 आत्मीयान्तः परिधानांतईिगायेष्वथावर चरमेश्वरातुगौरीगजन घान्सदेशयोः॥५१५॥अक्षरस्यादपामार्गेपरमब्रह्मवर्णयोः॥गगनेध मतपसोरध्वरेमूलकारणे॥५१॥अधरोहीनोशेष्यबरंव्योमव स्त्रयोः।कापासेसुरभिद्रव्येरदच्छदकपापयोः॥५१॥अंकुरोरोम्नि सलिलेरुधिरे भिनवोहम अजिरंदरेकायेविषयेप्राङ्गण निले॥ ॥५१॥अशिरोराससेग्नावड़ारो लातभौमयोः अंडीरशक्तन रुयोरसुर-सूर्यदैत्ययोः॥१९॥असुरारजनीरास्योरगुरुस्त्वगुरौल घौशिशिपायामथाहारोहारआहरणेने॥५२९ । आसारोवेगवद सुहहलप्रसारयोः॥आकारइङ्गिताकृत्योराधारोजलधारणे॥५२१॥ आलवालेऽधिकरणेप्याकरोनिवहेखनौ।इतर पामरेन्यस्मिन्नित्व स्क्ररकर्मणिप५२२॥पथिकेदुर्विधनीचेस्पादित्वर्यभिसारिकाईप रस्वोमिनिशिवेमन्मथे पीश्वराट्रिना॥५२३॥उदरंतुन्दरण योरुना प्रवणोध्ययोः उदीच्यप्रतिवचसोरुत्तरस्तविराटने॥५२४॥ उगमः स्याहणोइत्योरुदारोदक्षिणोमहानादातोरातभूमात्रेसर्वसमा ढ्यभव्यपि। ५२५॥ ऋसरवारिधारायामृतरःपुनर्गत्तिजिाएका यौनगताव्यग्रावीशीरंशयनासन। ५२८॥ उशीरजेचामरेचदण्डेच कारखगे। करीरेक्रकचेदीनेकबुरकाचनेजले॥२७॥कर्बुगेराक्षसे पापेशबलेकेदुरेकुरेण विवरेचगृहायाचकर्करोमुकुरेढे॥५२॥कदर श्वेत रखदिरेककचद्रिोगयोगकर्परस्तकदाहेस्याच्चस्त्रभेदकपालयोः ५२९ धकेकरंकुत्सिततक्रेकडारोदासपिङ्गयो।कजार कुंजरेसूर्येजठरेट्रहि मुमौ॥५३॥करीरस्कलशेवंशांकरवसविशेषयोः।कलश्रोणोभार्य यादुर्गस्थानेचभूभुज। ५३शाकरितुकीवस्त्रेरसनाचर्मभेदयोः।कच्छ स्पचलेपामासहितकच्छराशठी॥५३॥दुःस्पर्शासकशिंबीतुकवर वायोकवरीकेशविन्यासशाकयो कैघरोंबुदे॥५३३॥ धरातुशि रोधौस्यात्कशेरु पटकीकसे।शणजातीकन्दभेदेकणेरुस्तुगणेरुवता ५३४॥वश्येभीकर्णिकारेषुकनपूरसदेवनेगनिद्याधरेसपेरु कोता Page #193 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ १४१ कार दुर्गवर्त्मनि ॥५३॥ महारण्योपसर्गाद्योः काननेन विशेषयोः॥ काश्मीरं पौष्करे मूले टककुंकुमयोरपि ॥ ५३६ ।। कावेरी तु हरिद्रापविश्या पांसरिदंतरे ॥ किर्मीरः शवले दैत्ये किशोरोह यशावके । ५३७॥सूर्येपू न्यथकिंणरुर्धान्यप्पू केशरेऽपिच॥कुहरं गहरे कु कुकुर वा कुबेरस्त धनदैनंदि पादपे ॥ परी जानुकोणी कुमारोऽश्वानुं चार के ५३९ ॥ युवराजेोशिशो स्कन्देशु के वरुणपात पे॥ कुमारंजात्य कनके कुमारीत्व पराजिता ॥ ५४० ॥ नदीभिद्रामतरु ॥ णीकन्यकानवमा ल्युमा ॥ जंबूद्वीप विभागश्वकुटीरड के वलेर ते ५४१ कुञ्जरोऽनेकपेकेशेकुञ्जराघात की डुमे। हज्जराघात की डुमे॥ पाटलाय कुठारुकीश या: कूवरः पुनः।। ५४॥ कु धिरेर म्ये केस रोनागकेसरे॥तुरंग सिंहयोः स्कन्ध केशेषुब कुलट मे ॥ ५४३ ॥ पुन्नागरक्षे कि जल्के स्या केसरंतु हिंगुनि ॥ केदारः क्षेत्रभिद्यालवालेशंकरशैलयोन ४४ केनारः कुम्भिनरकेशिरः कपाल संधिषु॥ कोटिरः शक्रगो पेस्यान्न कुलेपाकशासने ॥ ५७५॥ कोहारो नागरे कूपे पुष्करिण्याश्च नाटके ॥ खर्परस्तस्करे भिक्षापात्रे धूर्त कपालयोः॥ ५४६॥ रव पुरोभस्त के पूगे। लस के खपुरं घठे ॥ खर्जूरैरुप्यफलयोः खर्जूर की दक्षयोः ॥ ५४७ खेडाभ्रमभ्रावयवे स्त्रीणां दंतक्षतांतरे ॥ ख दिरी शा के खदिरोदता बनचन्द्रयोः॥ ५४८॥ खिंखिर स्तु शिवा भेदेख द्वांगेवारि बाल के खि खिरी वहुत्वे च गव्हरो बिल भयोः ।। ५४९|| कुत्रेभ्थगर्गरोमीने स्पा दुर्ग रीतुमंथनी ॥ गन्धारोराग सिन्दूर स्वरेषुनी वृदन्तरे ।। ५५५॥गाय त्री खदिरे छंदोविशेषेगी पुरंपुनः॥ मुस्तके हा नि पूरे वर्ष रस्तुनदां तरे॥ ५५॥ चलना रिध्वनौ घूकेचेदिर चन्द्र हस्तिनो चत्वरस्यास था श्लेषे स्थंडिलांगनयोरपि॥५५॥ चकुरः स्पन्दने वृक्षै चतुरीनेत्र गोचरे ॥ चटकारे चक्रगण्डावपि चातुर को यथा ॥ ५५३ ॥ चमस्वाम रेदैव्ये चमरीतुमृगांतरे ॥ चिकुरो हौ गृहबभौ केशेचंचल शैल योः ५४ पक्षिवृक्षभिदवा पिलिदिरोऽग्नौ परश्वधे। करवा लेचर ज्जैौचछिद रोवे रिधूर्त योः ॥ ५५५॥ छिदुरं छेदनद्रव्येजठरः कुक्षिबद्धयोः॥ क दिन m Page #194 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ १४२ का-३ चजर्जरं स्याद्वासवध्वज जीर्णयोः॥ ५५६ ॥ जंबीरःप्रस्थ पुष्पा रम्य शाकेदंतशठद्रुमे ॥ जलेन्द्रोजम्भलेऽम्भोधैौ वरुणेऽप्यथकर्करः ५५० वाद्यभाण्डे कलियुगे मल्लरीवतु किल्लरी ।। वा द्यभेदे के शव के टंकारो ज्यारवेः डूते॥ ५५८ ॥ प्रसिद्धीचा थर गरष्टंकणे के कराक्ष के दट्ट रीत्वनृता रेव्याने लेपापट हवाद्ययोः ॥ ५५९॥ तमिस्त्रेतिमिरे को पेतं मित्रा दर्शयामिनी ॥ तमस्त तिस्तिमिरंतु दृष्टिरोगांध कारयेो ॥ ५६० तित्तिरिः पक्षिणि मुनौतृषा रोहि मदेशयोः॥ शी करे हि मभेदे चतुवरी धान्यकं शुनी ॥। ५६१॥ तुवरोऽश्मश्रु पुरुष प्रोढ शृङ्गानह्यपि॥ गृह रोमूषिका स्वल्पभ्रात्रोर्डिम्बेतुदेतुरः ।। ५६२ ॥ उन्नतदन्तविषमे दुर्द रोभेकमेधयोः ॥ वाद्यभेदेशैलभेदेद रंग्रामजाल के ॥ ५६३॥ दर्दुरो मादर्दरः स्यादी षद्भग्न गिरावपि ॥ दण्डरो वाहने मत्तवारणेश रयेत्रके ॥५६४॥ कुम्भकारस्यचक्रे चट्ठा परंसेश ये युगे ॥ दासेर उष्टे चेटेच दुर्द्धर स्त्तृषभौषध ॥ ५६५॥ दुःखयैर्येधूसर स्तुरा स भेस्तो कपाडुरे ॥ नरेंन्द्री वार्त्तिके राज्ञि विषवैद्येथना गरं ॥ ५६६॥ पुष्ठी मुस्तकपौरेषु निर्जरो निर्जरेसुरे ॥ निर्जरा तुतालपत्र्यांगुडूच्यां तत्व भिद्यपि॥ ५६ ॥ निर्म रोऽश्वितुषाग्नौ निसारः सार संघयौः ॥ न्यायदातव्य वित्तेचनिव तुगतत्र पे॥ ५६८ ॥ कठिनेनिर्भये सारेनिकारस्तुपराभवे ॥ धान्योत्से पेनी बरस्तु वास्तव्येऽपि विपण्यपि ॥ ५६९ ॥ प्रवरं संवतौ गोत्रेश्रेष्ठेच खरःपुनः॥वेसरे हयसन्ना हेकुक्कुरेतिभृशं रवरे ॥ ५७० ॥ प्रकरः कीर्ण पुष्पादौ संहतौ प्रकरंपुनः ॥ जो ड्रै. केश करी त्वर्थप्रकृतौ चत्वरा व नैौ ॥ ५७१॥ प्रस्तरःप्रस्तारेग्रावणिमणा च प्रदरः शरे ॥ भङ्गेरोगे प्रसरस् सङ्गरे प्रण ये जवे।। ५७२ ॥ प्रकारः सदृशे भेदेषं का रोज ल कुन्तके । सेो पान शैवले सेतो पदार: पाद धूलिषु ॥ ५७३ ॥ पादा लिन्दे पवित्र न्तु मे ध्येताको कुशेज ले॥ अर्धोप करणे चापिपवित्रातुन दीभिदि ५७४ प्रान्तरं कोटरे । रण्ये दूर वन्यप्रयेऽपिच ॥ पार्परोभरमनिय मेजराटे नीपकेसरे॥ ५७५॥ क्षयरोगे भक्तसिक्थे पामरोनीच मूर्ख योः पा टीरोमूल केवतित वार्त्तिकाम्बुदे॥ ५७६॥ केदारेवेणुसारेच पां Page #195 -------------------------------------------------------------------------- ________________ हेमचंद्र नानार्थ १४३ डुरो वर्णन इतोः॥ पांडुरं तुमरुवकेपिण्डारो भिसु के दुमे ॥ ५७७ ॥ महि बी पाल के क्षेपे पिठरंम थि मुस्तके ॥ उरवायांच पिंजरस्तु पीत रक्ते श्वभिद्यपि॥ ५७८ ॥ पिञ्जरं शातकुम्भेस्पात्सीवरःस्थूल कर्मयेोः ॥ पुष्करंद्वी पतीर्थाहि खगरागैौषधांतरे ॥ ५७९॥ तूर्यास्यैः सिफले कोडे मुंडावेज लें। बुजे ॥ ववष्ठशठ यो धुरोरम्य नम्रयोः ॥ ५८० ॥ बंधुरन्तु त यो सेबंधुजीवविडंग यो बंधुरा पण्ययोषा यांबरो नीवृदन्तरे ॥ ५ ८ १॥ वर्वरातु फेजिका यांपामरे के शचक्रले पुष्येच वर्वराशा के वर्करःपशुनर्मणोः ॥ ५८२॥ वदास्या देला पर्ण्याविष्म क्रांनौषधावपि ॥ वदरी को लिकर्पास्यो बदर तुतयोः फले ॥ ८३ ॥ दरस्तु कर्पासास्थिभंगुरौवक्रनश्वरौ ॥ भ्रामरं मधुरष दोर्भास्करो वन्हि सूर्ययोः ॥ ५८४॥ भार्यारुरन्यस्त्री पुत्रोत्पादके मृगशैलयेोः॥ भृंगारीस्या मिल्लिकायां भृंगारःकन का लुका ॥ ५८५॥ मत्सरः पर संप्रत्यक्षमायांतद्वतिधि ॥ कृपणे मत्सरातुस्यान्मक्षिकामकरो निधौ ॥ ५८६ ॥ नक्रेराशिविशेषेच मन्दोमंथपर्वते ॥ स्वर्गमन्दार योर्मन्देव हलेमधुर विषे ॥ ५८७॥ मधुरस्तु प्रिये स्वादौर से चरसव त्यपि ॥ मधुरा मथुरापूर्यो यष्टि मेदामधूलिषु ॥ ८८ ॥ मधुकुक्कुटि कायाच मिश्रयाशतपुष्पयोः॥ मन्दिरो मकेरावा से मन्दिरं नगरं गृहे ॥५८९॥ मन्थरः सूचके केशेब क्रेमन्दे पृथौम थि। मंथरंतुकुसुंभ्या स्यान्मन्दार स्त्रिदशद्रुमे ॥ ५९॥ पारिभद्रेऽर्कपर्णचम सूरोमसु रोऽपिच ॥ मसुराचमसूराचचत्वारः पण्ययोषिति ॥ ५९१॥ तथा व्रीहि विविशेषेच मर्मरोवसनान्तरे ॥ शुष्कपत्र ध्वनौ चापिमर्मरीपी तदारुणि॥ ५९२ ॥ मयूरः केकिचूडारल्या षधेऽपा मार्गकै किनोः ॥ महेन्द्रो वासवे शैले मज्जरी तिलकेद्रमे । ५९३ ॥ वल्ल स्थूलमुक्ता यांमाठरो व्यास विप्रयेोः ॥ सूर्यानु गेध्थमानरिः स्यात्व द्वाश विडा लयोः॥ ५९४॥ मिहिरोऽर्केऽम्बुदेबु देमु हर कोर का स्त्रयोः ॥ लष्टा दिभेदने चापि मुहिरो मूर्खुकामयैः।। ५९५॥ मुदिर का मुके मेघेमुकु रोमकुरो यथा ॥ कुलाल दण्डे चकुलेको रका दर्श योरपि ।। ५९६ ॥ मुमु को-३ Page #196 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ१४४ रोमन्मथेसूर्यनुरमेनुषणवके।रुधिरंघुसणेरक्रुधिरोधरणीसुते १५९आवल्लकन्नमंजोःक्षेत्रे नभसिशाहले बल्लरन्तुवनक्षेत्रका भोपरयोरपिा५५८॥शुष्क मोसेकोलमामेवरत्रावर्तिकामयोःमना गोलारकेशणेनिर्नयेवाडवेरके॥५९९॥मुमुक्षौपडितेचापिपरि पत्तभयो पिच॥ वासरोरागभेदेःन्हिबाट कमिजेजले ॥६०॥ का इदिच्याश्वीजेस्यादक्षिणावर्तशेरवयोः॥ वासरावासिताराव्या भनिविष्टरआसने॥६०१॥ पादपेकशमीचविस्तारौस्तंबविस्तानी निगुरोनागरेधीरेधृतराष्ट्रानुनेपिच॥६०२॥विकारोविकृतौरोगे विहाररतजिनालयालीलायांत्रमणस्कन्थेविदारोयधिदारणे॥ ६०२॥विदारीरोगभेदेस्यात्सालपर्णीशुदण्डयोः॥विधुरस्यातार विश्लेषविकलेविधुरापुनः॥६०४॥रसालायोविसरस्तुसमूहेप्रसरे पिचाशवरोमेच्छभेदै सहरेथशवरजले॥६५॥चित्रबौद्ध नतभेदेशेवरोदानवांतरे। मत्स्यैणागिरिभेदेषशंवरीपुनरौषधे।। ॥६०६॥ शर्कराखंडविकृतीकर्परागोरुगंतरे।। उपलायाशर्करायुग्दे शेषशकले पिच॥६॥शरीनिशिनार्याचशकरीसरिदन्तरे। न्दीजातौमेखलापांशारीरन्देहजेषे॥६६॥शावरंघातुकेवा नेशावरोरोध्रपापयोः अपराधेशावरीतपूकशिल्यांचाकूर ॥६॥लन्दोभिच्छार्करस्तूशाशालारंपक्षिपंजरे।सोपानहस्ति भरत यो शिरवरपुलकानयोः॥१०॥पक्कदाडिमबीजाभमाणिर काशकले पिचारक्षाग्रेपर्वताग्रेचशिशिर शीतलहि मे।।६११ ।। ऋतुभेदेशिलीध्रस्तुतहमीनप्रभेदयोः॥शिलींध्रड्-दलीपुष्येकव कत्रिपुतारख्ययोः॥१२॥शिलीध्रीनिहगीगण्डपदीमृदयशीकरः पानास्लजलेम्बुकणेषिरंवाद्यगर्तयोः॥३॥ शुषिरोग्नीसरे धेचगंगारोराजमण्डनेसुरतेरसभेदेचशृंगारनागसंभवे॥६१४॥ चूणेलेवंगपुष्पेचसंस्तरःप्रस्तरे ध्वरेस-रोड़ीलतेयु किया कारेविषापदोः॥६॥संगरंतफलेसम्यांसंभारःसंभृतीगणे॥सर स्कार प्रतियनेतुभवमानसकर्मणि॥१६॥राणभेदेःथसंकारो। Page #197 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ१४५॥ का बकरेऽग्निचरत्कृतौसकारीभुक्तकन्यायासामुद्रलवणान्तरे६१७ लक्षणेचशरीरस्यसावित्रस्तुमहेश्वरः।। सावित्रीदेवताभेदेसिन्दू नागसंभवेक्षणसिंदरतरक्षभेदेसिन्दुरीरक्तचेलिकारोचनी पातकीसंदर्यङ्गनायोमान्तरेग६१९॥सनारस्तुशुनीस्तन्येसपडि चटके पिच सरिध्रीपरवेश्मस्थाशिल्परुत्ववशस्त्रियां।६२०॥ वर्णसंकरसंभूतस्त्रीमहल्लीकोरपिसौवीरकाजिकास्त्रोतोजन योर्बदरीफले॥२१॥त्रिस्वररान्ताः॥स्यादर्गलंतुकल्लोलेपरिघेप्य नलोऽनिलेशवसुदेवेवसौवन्हा वराल समदद्विप॥६२॥वक्रेसर्जर सेचाथावेलस्तुस्यादपन्हवे॥अवेलातुपूगचूर्णःचलस्तगिरिकील योः॥६२३॥अचलाभुन्यानलिस्तुकुडवेकरसपुरे।अंगुलिः कर शाखायाकर्णिकायांगजस्यच॥६२४॥आभीलंभीषणेरुच्छेपी ल्वलोमत्स्यदैत्ययोः।दिल्बलास्तारकाभेदेऽप्युपलोग्रावरत्न योग ॥६२५॥उपलानुशर्करायामुसलंकष्ठभूरुहे।इंदीवरेमासशून्ये: प्युचलस्तुविका सिनि॥६२६॥ शृंगारेविशदेदीप्ते प्युत्तालस्वरि तेकपो॥श्रेष्ठोत्कटकरालेपूतफल स्त्रीकरणांतरे॥६२७॥विकस्व रोनालयोनकमलकोम्निभेषजापंकजेसलिले तानेकमलस्तम् गान्तरे।॥२८॥कमलोश्रीवरनायो:कपिलोवन्हिपिङ्ग-योः। कक्करे मुनिभेदेचकपिलाशिशिपानरौ॥६३९॥पुंडरीककरिण्यांचरेणुकांगो विशेषयोः कपालकृष्ठरम्भेदघटादिशकले गणे॥६३०॥शिरोस्थ निकन्दलतुनवांकुरेकरध्वनी।उपरागेमृगभेदेकलापेकंदलीगुमेप ६३१॥ करालोरौद्रतुङ्गोरुधूणतैलेषुदंतुरे करालंतकुठारेस्यात्कंब ल-कमिसारनयोः॥६३२॥नागप्रभेदेनाबारेवैकल्ये केबलजलाक ल्लोलादौहर्षवीच्यो कदलीहरिणोतरे।६३३॥भायावेजयंत्यांचका मलः कामिरोगयो।।मरुदेशेवतसेचकाकोलोमोकुलौविये।।६३४ कुलालेकाहलेतुभृशेरवलेचाव्यक्तवाचिच॥शुष्चवायभेदेच कोहलीतरुणस्त्रियां।६३५किट्टालस्तुलोहगूथेताम्रस्यकला शेऽपिचा कीलारुधिरेतोयेशलसेमपुण्ययोः।६३६॥पर्या Page #198 -------------------------------------------------------------------------- ________________ को ___ हेमचंद्रनानार्थ१४६ तोकुशलोविन्नेकुवलंकदलीफला मुक्ताफलोत्पलयो प्रकुंभिलर चौरशालयोः॥६३७॥श्लोकच्छायाहरेश्यालेकुहालोभूमिदारणे ॥युगपाने थकुटिलंभंगरेकदिलानदी॥६३८॥कुण्डलंबलयेपाशे ताटके कुण्डलीपुनः॥कांचनद्रौराहूच्यांचकुन्तलोहलकेशयोः। ।।६३९।।कुन्तलास्युर्जनपदेकुकूलंतुषानलेशकुसैयुक्तगर्तेच कुलालोचूकपक्षिणि॥४०॥कुक्क भेकुंभकारेचकुंचेल स्यात्कुवा संसि।कुतात्वविकाचकेवलत्वेकरूत्नयोः ॥६७१॥निर्णी तेकुहनज्ञानेकेवलीय थभिद्यपिाकोमलंमृदुलेतोये कोहलोमुनि मद्ययोः।।६४२॥ग्रथिलोग्रंथिसहितेविककतकरीरयोः।गरलेप नगविषेतृणपूलकमानयोः॥६४३॥गंधोलीवरटाशुठ्योभद्राया मथगोकिलः।मुसलेलाङ्गलेचापिगोपालोगोपभूपयो:॥६४४ास्पा दौरिलरक्तसिद्धार्थलोहचूर्णरश्नचण्टिल: नापितेवास्तकेरुद्रेचं चलोऽनिलकामिनोः॥६४ारचलातुतडिल्लदम्योश्चपलश्चोरके चले।सणिकेचिरेशीपारतेप्रस्तरान्तरे॥६४६॥ मीनेचचंचला तुस्यापिप्पल्याविद्यतिश्रियापश्चल्यामथचत्वालायज्ञकुण्डल गर्भयोः॥६४७॥चूडालश्रुड यायुक्तचूडाल्पपिचचक्रलागलगल छागेछगलीवबेदारकभेषन॥६४ागलंतुनीलवस्त्रेजगले मन्द्रमे।मेकेकितवेपिष्टमये यजटिलोजदी॥६४९॥ जटिला तुमाप्तिकायांजेबूलःक्रकवच्छदे जंबूमेश्यजेवालंकर्दमेशैव लैपिच॥६५॥जगेलोनिर्जनेदेोपिशिताव्यग्रजभलः।जबीरदेव ताभेदेनोगल स्यात्कपिजलेग६५१॥ जाइलीतुशूकशिंब्याजोग लेजलिनीफल जांगुलीविषविद्यायांतरलोभास्वरेचले।।१५२॥हा रमध्यमणौषिनेतरलामधुमक्षिका तमालोवरुणेपुरेसौतापिर शतपटलः॥६५॥विडङ्गेधान्यसारेचतांबूलंक्रमुकीफले। तांबूलीनागवल्यास्यात्तुमुलरणसंकुला तुमुलोविभीत कौदै तलकरणतरे। तैतिलोगडकपशीदकूलसूक्ष्मवाससि। ६५५॥ सोमवस्त्रे यधवलोमहोटेसन्दरेसित॥ धवलीगोकुल Page #199 -------------------------------------------------------------------------- ________________ हेमचन्द्रनाना रक्तपाण्डवाणिभेदयोः॥६५घा नकुलीकुंकुममोस्यो भोलेनूत मस्त्रियाः॥वक्षणेनाभिगांभीर्येनाकुलीचव्यानयोः॥६५७॥ कुछ दीकन्टेनिचूलस्विजलद्रौनिचोलका निस्तलतुतलेरन्तेनिमल विमलेनको ६५च्या निर्माल्येचनिष्कलस्तुनष्टबीजेकलोजिते। नेपालीमनःशिलास्यात्सुनाहानवमाल्पपिशाप्रवालोनिद्रुमे वीणादण्डेभिनवपल्लवप्रतल पातालभेदेततोगुलिकरेऽपित्त ६० पदलन्तिलकेनेत्ररोगैलदिषिसच्चयापिटकेपरिवारेचपञ्चालार नोवृदन्नरे॥६६॥पञ्चालीपुत्रिकागील्योः पललपेकमासयोगति लचूर्णपललस्तराससेपाचलाऽनिले॥६६२॥ अगलेराधनद्रव्ये पाक लोद्विरदनरे॥पाकलंकष्टभैषज्येपानालबडवानले॥६६३॥रसात लेपाटलन्तुकुङ्कमश्वेतरक्तयोः॥पाटलःस्यादा पुव्रीहौपाटलापाद लिद्रुमे॥६६॥ पाथुलोहरवदाढ़े पश्चलेपांशुलाभुविपातिलीम त्तिकापावेनारीवागरयोरपि॥६६॥ पिपलंसलिलेवस्त्रच्छेदभेदे थपिपालःनिरंशलेदृक्षपक्षिभेदयो पिप्पलीकगा॥६६॥ धिंगल: कपिलेवन्हौरुद्रेर्कपरिपाककपीमुनौनिधिभदेपिगलामुद स्त्रिया॥६६॥ कर्णिकायांवेश्यायोचनाडीभेदे यपित्तला पित्तव त्मारकूटेपित्तलातापपिप्पली॥६६८ ॥पिचुलोनिचुलेतोयवायसे भाउकैपिजलस्याकुशपत्रेहरिद्राभे थपिच्छिलः॥६लागि जलैपिच्छिलापोतकिकायासरिदन्तरे।शाल्मलौशिशिपायाचपि पिडलोगणनापती॥६॥स्थूलज .पुष्कलस्तपूर्णश्रेष्ठश्यपहल: कायेस्पादिमन्येसुदराकारआत्मनि॥६७१॥पेशल कुशलेरम्य फेनिलोरिष्टपादप।फेनिलमदनफलेवरेफेनव यपि॥६५॥बहु लभूरिति यतोहिल पावकेसितोष्णपक्षेबहलातुसुरभ्यांनी लि के लगाः॥६७३॥ बारलाबरलाचापिगन्धोलीहेसयोषिताः॥पाईलद हिनेमस्यांमण्डलदेशबिम्बयोः॥६७४॥भुजङ्गभेदेपरियौनिहरा दशराजकेशसंघानेकुष्ठभेदेचमजलंसुन्दरे पिच पायजेमंजुलस्तु दान्यूहेमङ्गलंपुनः॥ कल्याणेमङ्गलोभीमेमङ्गलाश्वेतदुर्दिका॥६६॥ Page #200 -------------------------------------------------------------------------- ________________ को३ हेमचन्द्रनानार्थ१४८ महिलानार्यागुन्द्रायामातुलोमदनदुमे॥धत्तुरेऽहिब्रीहिभिदोऽपि तुःश्याले यमाचलः॥१७॥वन्दिौरे जियाहेमुसलंस्यादयो ग्रके।मुसलीतालमूल्याखुकर्णिकागृहगोधिका॥८॥मेरपला ट्रिनितम्बेस्याद्रशनोवबन्धयोः॥रसालइसौचूतेचरसालेबो लसिल्हयो:॥६७९॥रसालादू विदार्योर्मुर्विकाजिव्हेयोरपि॥रार मिलोरमणेकामेलांगूलंशिश्नेपच्छपोः॥६८०ालोगलन्तालहल योःपुष्यभिहदारुणोः।लोगलीजलपिप्पल्यालोदलो स्फुटना दिनि॥६॥श्रृंखलाधार्येवजुलस्त्वशोकेतिनिशद्रुमे। वानीरेचा थवाले भूरयुन्नौरखनित्रयोः॥६२॥ वातूलोबानलेवातसमू हेमारुताहते।वामिलोदांभिकेवामविपुल पृथ्वगाधयोः॥६८३ विपुलाभिदिक्षोण्याविमलो ईतिनिर्मलेपिलस्तुरगेशूद्रेश कलंरागवस्तुनि॥४॥वल्कलेवचिखंडेचबिलंमत्सरेतटै॥ पाथेयेचशयालुस्तनिद्रालौवाहसेशुनि॥६५॥श्यामल पिप्पले श्यामेशार्दूलोराक्षसान्तरेण ज्याचपशुभेदेचसत्तमेतत्तरस्थितः ॥६६॥शोल्मलि पादपेहीपेशीतल शिशिरेहति श्रीरपण्डेषु एकाशीशतालपण्योशिलोद्भव॥६५॥शृगालोदानवेफेरौशृगार लोस्यादुपप्लवे॥श्रृंखलंपुस्कटीकीच्यालोहरजीचबन्ध शोकला कमांसस्यपणिकेपिशिताशिनिषडालीसरसीतैल मानयोःकामुकस्त्रियो॥६८९॥संकुलो स्पष्टवचनेव्यानेचसरल स्त्वजोग उदारेपूतिकाटेचसप्लानवमालिका॥६९०॥सातलापा उलाराजासन्धिलोक सुरङ्गयोः॥नद्यांसिस्माल किलासीसिध्य लामत्स्यचूर्णके६॥सतलोट्टालिकाबन्धेपातालभुवनान्तरे॥ सुवेल-प्रणतेशान्तेगिरिभेदेश्यहेमलः॥६९२॥ कलादेसरटेग्रावभि यात्रिस्वरलान्ताः॥ भावःपुनर्मती॥असत्तायामथासीवंशिरे मदवर्जिते॥६९३॥आहवःसमरेयज्ञेप्यावोवचन स्थिते प्रति ज्ञायाचक्लेशेचस्यादाविमृतद्भवे॥६९४॥ नारीरजसिपथ्ये चोर इबकेशवमातुले। उत्सवेक्रतुवन्हीचोत्सयोमर्षमापिच॥६९५॥ Page #201 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ १४९ का इच्छाप्रसरउत्से के कारवीरुष्णजीरके ॥ दीप्येमधुरात्वक्पत्योः कितवःकनका व्हये ॥ ६९६॥ मत्तेच क्च के चापि केशवः केशसं सुते । पुन्नागे वासुदेवे च कैतवंद्यतदंभयोः ॥ ६९७॥ कैरव - किनवेश के रवंसित पंकजे कैरवी तुचेद्रिका यां गन्धर्व रक्तनभश्वरे ॥६९॥पुं स्को किले गायने च मृगभेदेतुरङ्गमे । अन्तराभव दे हेच गालवो मु निलो प्रयोः ॥ ६९९॥ गाण्डीवगाण्डिवैौ चाप मात्रे पार्थधनुष्यपि॥ ताण्डवं तृणभिन्नाय्य भेद यो स्त्रिदिवन्तु वे ।। ७० ।। स्वर्गेच त्रिदिवा नद्यांहि जिव्हः खलसर्पयोः ॥ निन्द्रवः स्याद विश्वासेऽपलापेनिकृ तावपि ॥ ७०१ ॥ निष्यावः पवने शूर्पपवनेनिर्विकल्प के ॥ बोलेकडंग केशिम्यां प्रभवो जन्म कारणे ॥१०२॥ आद्योपलब्धसुस्थानेोमू लैमुनिभिद्यपि॥ प्रसवः पुष्पफल योरपत्ये गर्भमोचने ॥ ७०३ ॥ उत्पा देवप्रसेवरक्तवीणांग स्यूत गोई तौ ।। प्रभाव स्तेजसिशक्तौ पल्लवः किश लेवले॥७०४॥ विटपे विस्तरेऽलक्तरागेश्रृंगारषिडुयोः ॥ पञ्च त्वं भावेपंचानां प्राणानामत्ययेऽपिच ॥१०५॥ पार्थिवेो नृपतौ भूमि विकारेपार्थिवीतुमा ॥ पुंगवोग विभैषज्येप्रधाने चोत्तरः स्थितः ७०६ फेरवोरास से फेरौ बान्धवो बन्धु मित्र योः॥ भार्गवः पश्य रामे सुधन्व निमतंगजे ॥ ७९७ ॥ दैत्य गुरौ भार्गवीतु कृष्णदुर्योभयोः श्रिया॥ भैर बोभीषणेरुद्रेरागमेदेऽथमाधवः॥७०॥वि हेमीच सन्तेवै शाखेमाध श्री मधु शर्करा ॥ वासंती कुट्टनी हालाराघवोऽब्धिऊषांतरे॥१०९॥म पुजेप्यथराजीयोमीनसारंग भेद योः ॥ राजी समन्नेरीवोभीषणेन रकान्तरे ॥ १११ ॥ वल्लवः स्यात्सू पकारे गोदोग्धरित कोटरे । वडवावा या स्त्रीभेदेकुंभदास्याद्विजस्त्रियां ॥ ७११॥ वाडवकर स्त्रीणांडव घेरसानले ॥ वाडवोविप्रअग्नौ च विद्रबोधीः पलायनविभावः स्यात्परिन ये रत्यादीनां च कारणे॥ विभवोधननिर्वृत्योः शाचवंशत्रु से चये ॥ ७१३॥ शत्रुत्वैशात्रवः शात्रौसंभव: कारणेजनौ आधेयस्यचा धारानतिरिक्तत्वे जिनेऽपिच ॥ ७१४॥ सचिवः सहायेऽमात्ये सुबनी कृष्ण जीरके ॥ जीर के कारवेल्लेच सैन्धवः सिंधुरेशजे ।। ७१५॥ Page #202 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ१५० को सिन्धूत्थेस्यादात्रिस्वरबान्ताः॥दर्शस्तुतीका यांप्रति पुस्तके।दर्प . गोलाप्यथोडीशःचण्डीशेशास्त्रभिद्यपि।७२६॥ उपांशुर्जापभेदेस्याद् पायुविजन व्ययम्॥कर्कशोनिर्दयेक्ररेकंपिल्लककाणयोः।७१७ इौसाहसिकेकाममर्द केपरुढाकापिशौसिल्हकवशौकपिर शामाधुरीमुरा॥७१८॥ कीनाश:साद्रयमयोःकर्षक:पशुपातिनोः।। कलिशोमत्स्यभित्यव्यागिरीशोवासतौहरे॥७१९॥अद्विराजेस्थ नदीशःशशोकेशशिशेखरे॥निस्त्रिंशोनिपुणेखड़े निर्देश: कथनाज्ञ यो:॥२०॥निर्देशउपभोगेस्यान्मूर्छनेवेतने पिच निवेश सैन्यति न्यासेशिविरोडाहयोपि॥७२१ निदेश स्यादुपकण्ठेशास परिभा षणेनीकाशोनिश्चयेतुल्येप्रकाशस्फटहाँसयोः ॥७२२।। उद्योते सप्रसिद्धेचप्रदेशोदेशमात्रकभित्तोमानविशेषेचपलाशःविशुके रूपे॥७३॥हरितेपलाशपत्रेशासनेपरिभाषापिडाशौमत्स्य पल्लींशोपिगाशीस्यात्तुनालिका॥७२४॥बालिशस्न शिशौमूरखें भूकैशःशेषलेक्रेगलोमोलोमयुक्त नौलोमशाशाकिनी भिदि।। ७२५॥ महामेदाकाकजंघाशृगालीजटिलासुचाकाशीशे तिबर लाभूकशिबीमर्कटिकामुच॥ २६॥विवशःस्पादनश्यात्मारिए टमतिश्चयः॥विकाशोरहसिव्यक्तेसंकाशःसदृशेान्ति के॥१२॥ सवेशःशयनेपीठेसुरवाशस्तप्रचेतसि॥शुभाशेरानतिनिशेहताशो निष्क्षपखले७२॥अध्यक्षोऽधिकतेत्वात्रिस्वरशान्ताः॥भी पुःप्रग्रहरीरिषोः।आरक्षोरसकेहस्तिकुम्भाधनामिषंपले॥३२९ सुन्दाकाररूपादौसंम्भोगेलोभसंचय आकर्षः पाशकेधन्वाभ्या साडेत इन्द्रिये॥७३॥आरुठोशारिफलके व्युक्ष्मीपेलसणातरे शिवशकिरीटेचकलुषत्वाविलाहसोः॥७३॥कल्माषोरामसे रुष्णेशवले प्यथकिल्विषापापेरोगेरपराधेचकल्मास्यात्तका जिके।७३२॥कुल्माषोई स्विन्नधान्येगवाक्षोजॉलकेकपोगवा सीलिन्द्रवारुण्यांगण्डषोमुखपूरणे॥७३३॥गजास्पेचकरांगुल्य प्रसत्याप्रमितेरपिता गौरक्षौगोपनारंगौजिगीषातुजयस्पृहा॥११६ Page #203 -------------------------------------------------------------------------- ________________ हेमचन्द्र नानार्थ १५१ कोइ व्यवसाये अकर्षश्वतरीषः शोभनाकृतौ ॥ भेलेऽन्धो व्यवसायेचता विषाऽब्धिसुवर्णयोः ॥७३५॥ स्वर्गेचन हुषो राज विशेषे नागभिद्यपि निकषः शाणफलकेनिकषायातुमातरि ॥७३६॥ निमेषनिमिषनेत्र मीलने कालभिद्यपि॥ प्रत्यूषः स्याद् सौ प्रातः प्रदेोषःकाल दोष योः ॥ ॥१३७॥ परुषकर्बुरेको स्यान्निष्ठरवचस्यपि ॥ पीयूष अमृतेनव्य सूतधेनोः पयस्यपि॥७३॥ पुरुषः स्वात्मनिनरेपुन्नागेचाथ पौरु विस्तृत दो:पाणिपुरुषोन्मान तेजसोः ॥ ७३९॥ पुंसः कर्म णिभावे च महिषी नृप योषिति।। सौरिभ्यामौषधीभेदेमा रिषस्त्वार्थ शाकयोः ॥ ७४॥ मारिषादक्षजननी मृगाक्षी मृगलोचना।त्रियामे न्द्रवारुणीच रक्तासोरक्तलोचने ।। ७४१ ॥ चकोरे महिषेक्ररेपाराव ताय रोहिषः॥ मृगकत्तृणमत्स्य विश्लेषस्तु वियोजने ॥७४२ वि धुरेचाथशुश्रूषोपासना श्रवणेच्छयोः । शैलूषः स्यान्नटे विल्वेस हर्षः पत्रने मुदि ॥ १४३॥ स्पर्द्धायांच समीक्षा तु ग्रन्थ भेदेस मी क्षणे॥ त्रिस्त रषान्ताः। अलसःस्याहुमभेदे पाट्रोगेक्रियाज डे ।। ७४४ ॥ अलसानु हंसपाद्यांन गो को गाँव सः ॥ विहङ्ग सिंहशरभा आश्वासःस्यान निर्वृत्तो ॥ ७४५॥ आख्यायिका परिच्छेदे पीष्ठा सोधन्वधन्विनोः॥ ॐ चहास: प्राणने श्वा से गद्यपद्यान्तरेऽपिच ॥ ७४६॥ उत्तंसः शे खरे कर्ण पूरे चापि वनं सवत्॥ उदचिरुत्प्रभग्नौचकनी याननुजेऽल्पके ७४७ अति सूनि की कसरतु कि मौकी कसका स्थिनि ॥ तामसः सर्परबल यो स्वामस्तस्या निशामयोः ॥ ७५८॥ त्रिस्रोताजान्हवीसिंधुभिदोर थ दिवो कसैौ ॥ चातक स्त्रिदशश्वापि दीर्घायुर्जीव के द्विके ।। ७४९ ॥ मा कैडेये शाल्मलित रौन भसस्तन दीप तौ ॥ गगने तुभेदेचपनसः कपिरुग्भिदौः॥७५॥ कण्टके कण्ट किफ लेप्रचेता वरुण सुन हृष्टे पायसः पायसंश्रीवासपरमान्नयेोः॥ ७५० ॥ बीभत्सो विल ते क्रूर रसेपा घृणात्मनि ॥ बुक्कसीनीलिकाका ल्यार्बुक सःश्वपचेधमे॥७५२ मानसं स्वांतसर सोरभसोवेगहर्षयोः।। राक्षसीकोण पीदंष्ट्राशेद दवतुरोदसी ॥ ७५३॥ दिवि शुब्यु भयोश्वापि ज्ञाहसोहोलया मोः। Page #204 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ १५२ कां·३ तृहमा तिरेकऔत्सुक्ये वरीयान् श्रेष्ट योगयोः ॥७५४॥ अतिपून्य तिविस्तारेवाय सत्वगुरौद्धिके ॥ श्री वा सेवा यसी का को दुम्बरी का क मान्यपि॥ ७५५॥ वा हसो जग रेवारिनिर्याणे सुनिषण्णयोः ॥ वि सोहावेलीला यांविहायोव्योमपक्षिणः ॥७५६॥श्रीवासः स्या इक धूपेकमले मधुसूदने ॥ श्रेयसी गजपिप्पल्यामभयाशस्त्रयो पि॥५॥ समासः समर्थनायास्या संक्षेपैरुपद्ययोः॥ सप्तार्चिः क्रूर ने ग्नौ साधीयान निशोभने ॥७५॥ अतिवादे साहसंतुदमे दुष्कृत कर्मणि ॥ अविमृष्यकृतौ द्वेषे सारसं सर सी. रुहि ॥ ७५८९०॥ सा रसः पुष्कराज्ये होः सुमनाः प्राज्ञटै वयोः गजात्यां पुष्ये सुमेधास्त ज्योतिषात्मविदुष्यपि॥७६॥ सुरसः स्वादौपर्णासि त्रिस्वरसा नाप्यन्दचित्रमेखले ॥ अत्यू हा तुनीलिकाया माग्र होग्नुय ग्रहे ॥७६१ ॥ असङ्गाक्रमणं योश्वाप्यारो हो दैर्ध्य उपे भरो हणेगजारोह स्त्री कट्यांमान भिद्यपि॥७६॥ा कल हो मण्ड ने खड़ कोशेस मायो॥ कटाहः स्यात्कूर्मपृष्ठे कर्परे महि मी शिशौ ७६३ तैलादिपाक पात्रेतु दात्यूहःकलकण्ठके ॥ चातके । पिनवा हस्त्वाद्य तिथौ नववासरे ॥ ७६४ ॥ निर्व्यू हो हारिनिर्यासेशेखरे नागदन्त के ॥ निरूहो निय है तके वस्तिभेदेऽथनिग्रहः ॥७६॥ के भने सी भिप्रग्रहः किरणेभुजे ॥ तुला सूत्रे श्वादिरश्मौ सवर्णेह लिपादपे ॥ ७६६॥ बन्धनेवाप्रवाहो व्यवहारांबुवेगयोः। प्रव हो वायु भेदेस्या साधुमात्रेच हिर्गतौ। ॥१६॥ग्राहः स्यातुला सूत्रे पादीनान्दबंध पहोवा आरम्भेवारा होनाग के किरौ॥ ७६ ॥ मेघे मुस्ते गिरे। निवाराही गृष्टिभेषजे ॥ मातर्यपि विदे मैथिले।पिचर ॥७६९ विग्रहो वृहद्धारेग्राहसंक्षेप पोरपि सुबह सम्पनहे सुवहाशल्लकी डुमे॥७॥रास्त्राशेफालिकागो धापोला पर्णिकान इत्याचार्य हेमचन्ट्रविरचितेऽनेकार्थ संग्रहेत्रिस्वरनामसंग्रह काण्डस्तृतीयः। Page #205 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ १५३ अंगारकउलएका शेमहीपुत्रेकरुण्टक अंगारिकात्वियुकापडक्ति शुकस्यचकोरके ॥१॥अलिपकापिके गेलिंएक पदकेसरेम धूके कोकिलेभेके श्मन्तकोमल्लिकाछति॥२॥चल्याचादोपको व्याधेनिंदकेवातात्यपिआकल्पकस्तमोमोहग्रंथाललिकाम दोः॥ ३॥आरवनिकस्त्वाचुरिवकिराउन्दुरुचौरौः। उदालिकातु हेलायांतरंगोत्कंठयोरपिारडमूको नेउमूकस्तुनिर्वाणी श्रुति केशकठिल्लकस्तुवर्षाभ्याम्पसकारवेल्लके। ५॥ कर्कोटका हौ। विल्वे चकनीनिकासितारकास्यात्तनिष्ठोगुलिरपिकाकरूको दिगम्बरे॥६॥ उलूकेस्त्रीजिते भीरुकेनिर्धने पिचाकुर वकः । शोणामानारुणापीताचमिटिका॥ लकवाकुन्ता प्रतूडेमयूर कलासयोगकोशातकाकडेकोशातकीज्योत्नापोलिका॥८॥ घोषले थकौलेपकःसारमेयकुलीनयोः। कोक्कटिकोदोभिकेस्या ददरेरितलोचने॥९॥गुणनिकातुशून्यां केनन्नपात निश्पगोमे दुकः पीतरत्नेकाकोलेपत्रके पिच॥१०॥ गोकंटकोगोक्षुरते गोरए स्थपुटीरुते॥गोकलिक केकरेस्यात्यकस्थगव्युपेसके। घरिकाभृष्टधान्येकिंकिण्यांसरिदंतरेवादिनस्पचंदगडे पिडा लिकौषधीभिदि॥१२॥ कंदरायासुपायर्याचजर्जरी कंजरत्तरे। बहर च्छिद्रेप्ययनैवातकःस्यादजनीकरे॥१३॥रुशायुभरेषलेषत तरी कंवहिलके पारगेत्रिवर्णकस्तुगोक्षुरेथत्रिवर्णकं ॥१४॥ज्यू रणत्रिफलातिक्तशाकस्तपत्रसुन्दरेवरुणेरवदिरेन्दसूकस्तु फणिरक्षसोः॥१५॥दलाढकोरण्यतिलेगैरकेनागकेसकिन्दै महत्तरेफेनेकरिकर्णशिरीषयोः॥१६॥वात्यायोखातके पश्यानि यामकोनियंतरिपोतबाहेकर्णधारेनिश्वारकासमीरणे॥१॥ रोषस्यमयेरेवतलाकोभुजंगमेशरापातेशिखेडेचकीर्णक तुरंगमे।।चामरेविस्तरेग्रन्यभेदेपिप्पलकेपुनः॥चूचकेसीवन सूपिपडीतकःफणिज॥१९॥तगरेमदनद्रौचपंडरीक सिताबु जासितच्छत्रेभेषजेचपुंडरीकोऽग्निदिग्गजोरासहकारेगणधरेराजि Page #206 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ१५४ को-४ लाहौगजञ्चरेकोषकारांतरेव्याप्रेपुष्कलकस्तुकीलके॥२१॥ पणेगंधमृगेचस्यात्पूर्णानकमानकेपात्रेचपूर्णपात्रेचफर्फरीकन्तु मार्दवे॥२२॥फर्फरीकश्चपेटायांबलाहकोम्बदेगिरोगदैत्येनागे वर्वरीक केशविन्यासकर्मणि॥२३॥शाकभेदैमहाकालेबकेरुका बलाधिका।वातावर्जितशारताचभ्रमरकोमधुव्रते॥२४॥गिरिके चूर्णकेशेचभयानकस्तुभीषणव्याराहारसेभहारकोराजिमुनी सुरे॥२५॥भार्याढिकोमुनिभेदभार्ययाचविनिर्जितमरुवक पुष्प भैदेमदनद्रौफणितके॥२६॥मयूरकस्त्वपामार्गेमयूरकंतुतुल्यके माणवकस्तुपंसिस्थाहालहारभिदोरपि॥२७॥ मृष्टेरुकःस्यान्म शाशेदानशोण्डेतिथिहिषिरतईिकंतुदिवसेसरवस्त्रानेटमंगले। ॥२॥राधरंकस्तनासारेशीकरेजलदोपलालालाटिकःस्यादा श्लेषभवेकाक्षिमेऽपिच॥२९॥प्रभोलिदर्शिनिचलेखनिकस्तुत अयः॥स्वहस्तंपरहस्तेनलिखितेषविलेरवयेत्॥३गालेख हारेव तस्करकाकनीडेजलावटेवराटक पद्मबीजेकाररज्जौकपर्दके। ॥३१॥वरण्डकस्तुमातंगवेद्यांयौवनकंटकेसंवर्नुलेचभित्तोच वि नायकोगणाधियो॥३२॥बबेतायेंगरौविघ्नेवितुन्नकंतुधान्यके। माटामलौषधौचापिविदूषको न्यनिन्दके॥३३॥क्रीडनीयकपात्रेच विशेषकस्तपुड्का विशेषाधायकेचापिसन्दारकोममोरमे॥३४॥ सुरेश्रेष्ठेवहतिकोस्याहारुवस्त्रभेदयोः॥वैतालिकारबद्धताले म इलपाठकैपिच॥३५॥वैनाशिकः स्यात्मणिकेपरायत्तीर्णनाभयो ॥वैदेहकोवणिजकेवेश्यापुत्रेचशूदनः॥३६॥ शतानीकोमुनौर देशालारकोबलीपुरवेगसारमेयेशृगालेचशिलाटकाशिलाट्टयोः ॥३॥शृङ्गादकंपयांश्लेषेपानीयकंटकेऽपिचासंघाठिकाकु हिन्याघ्राणेयुग्मेम्बकंटके॥३॥शन्तानिकाहीरराजेमर्कटस्य चजालके।सुप्रतीकस्यादीशान दिग्गजेशोभनांगके ॥३९॥सेकति कंपनर्मात्यात्रामंगलसूत्रयोः।सैकतिकक्षपणकेसंन्यस्तेत्रान्ति जीविनी॥४०॥सोमवल्ककलेस्यालक्षखरिदुमे।सौगंधिः Page #207 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ१५५ को४ कोगंधिवणिक्सागंधिकंतुकत्तणे॥४॥धोपलेपद्मरागेकल्हारे ॥चतुःस्वरकान्ताः॥ग्निमुखोहिजेभिल्लातेचित्रकेदेवेऽप्यग्निा शिरस्तुतकुमे॥४२॥अग्निशिरवालोगलिक्यामिन्दुलेखेन्दुखंड के।गुडूचीसोमलतयोःपञ्चनरवस्तकच्छपे॥४३॥गजेबद्दशि खोवालबद्दशिरवोचटौषधे।महाशेरवानिधिभेदेसंख्याभेदेन रास्थनि॥४४व्याघ्नरवस्तुकंटेस्याङ्गंधद्रव्यांतरे पिच॥शशिले खास्तभेदेवाकुचीचन्द्रलेखयोः।।४ाशिलीमुखोलीवाणेचा। ॥चतुःस्वरखान्ताः॥पवर्गस्त्यागमोक्षयोः क्रियावसानसाफ ल्येऽप्यभिषगःपराभव॥४६॥ आक्रोशेशपथेचेहामृगःस्पादूप कोतवालकेजन्ती चोपरागोराग्रस्तार्कचन्द्रयोः॥४७॥ विगानेदु नयेराहावपसर्गउपद्रवे॥प्रादौचरोगभेदेचकटभड्रोनृपात्यये। पाहस्तच्छेदेवसस्पानांछत्रभङ्गोनृपक्षपे॥स्वातंत्यविधवत्वेच दीर्घावगःक्रमेलके॥४ालेखहारेमल्लनागेवात्स्यायनसुरेभयोः समयोगस्तसंयोगेसमवायेप्रयोजने॥५०॥सम्प्रयोगोनिधुव नेसंबन्धकार्मणेऽपिच॥ चतुःस्वरगान्ताःगजलसूचिःशिशुमा रेबोरिमत्स्येजलौकसि॥५१॥ काकशृङ्गाटयोश्चापिमलिमूच स्तुतस्करेगवाते ॥चतुःस्वरचान्ताः काश्मीरजकुष्ठेक्कमेपो ष्करेऽपिच॥५२॥ काश्मीरेचातिविषायांक्षीराब्धिजेतुमौक्तिकेव शिरेशीरान्धिजस्तुशेषताप्पैनिशाकरे॥५३॥अमृतादिसमूहे चभवेत्सीराधिजाश्रियांगग्रहराजःशशिन्यजघन्यजोनुजन्मनि ५४ाशूद्रेचहिजराजस्तुशशोके गरुडेऽपिच॥धर्मराजस्तुसुगतेबार देवे युधिष्ठिरे॥५५॥भारद्वाज-पक्षिभेदेमुनौजीवसुतेरपिचाभंगरा जौमधुकरमार्कवेविहगान्तरे॥५६॥ राजराजोनपेशहो: कुबेरेयर सहस्त्रजः॥काके सिंहेयो ।चतुःस्वरजान्ता चिटकोपनेमीर नभिद्यपि॥५॥करहाटापाकेदेदेशदमविशेषयोः कार्यपटोनर्थ कारेक्षपणोन्मत्तयोरपि॥५॥कामकूटोवेश्याविभ्रमेशवथकुटन्न्दः ॥शोणकेकैवर्तीमुस्कुण्डकीरस्तुजारतः॥५॥वित्रीपुत्रेदासीपती Page #208 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ१६ को.४ चार्वाकेऽतिविशारदे।।खजरीरस्करवजनेऽसिधाराबतचारिणः ॥६॥गाहमुष्टिस्तरूपणेरुपाणप्रभृतावपिाचक्रवाटस्कपर्यंतेर क्रियारोहेशिरवातरौ॥१॥तुलाकोटिनिभेटेर्बुदेस्यान्नूपरेऽपिर ॥नारकीट स्वदत्ताशारिहतयश्मकीर॥६॥प्रतिकृष्टं तुगोस्या हिरावपाचकर्षिते॥प्रतिसष्टःपुनः-प्रत्यारल्यानेप्रेषितेऽपिच॥६३ ॥परपुरकलकण्ठेपरपुष्टापणागनावराटस्ततरुणादिपरो चिकटाक्षयोः॥४॥स्त्रीणोपयोधरोत्सड़कान्तट्सनर पिस॥ शिपिविष्टस्तवल्लादेश्वमणिपिनाकिनि॥६५॥ चतुःस्वरटोताः ॥श्रतिकठःप्रायविक्तेमाचलोहभुजंगयोः। कलेकण्ठःपिकेपारा वतहसेकलध्वनी॥६६॥ कालकण्ठनीलकण्ठोपीतसारेमहे परे मास्यूहेग्रामचटके खजरीदेशिरसाबले शाकालपृष्ठंतुकोदंड मात्रकेकर्णधन्वनि कालपृनोमृगभेदेकडे दन्तशःपुनः॥६॥ जंबीरेनागरंगेचकमर कपित्ययोःपूतिकाष्ठञ्चसरलेदेवदा सदमे:पिच॥६॥ सूत्रकण्ठरवनरीरिजन्मनिकपोतका हारि कणडोहारयुक्तकण्ठेपरभृतेः पिच॥०॥चतुःस्वरतान्ताः॥अपोग ण्डोऽतिभी रोस्याकिशोरविकलांगयोः॥रवाडणेचक्रवाडोर द्रौचक्रबालवत्॥१॥नलरंड-पयोरेणौजलावतभुजंगमदेवता डोघोषकेनौसहीवातखडापुनः॥७२॥वात्सायोपिच्छिलस्फोटेवा मायावातशोणित चतुःस्वरडान्ताः॥अध्यारूढःसमारूढाभ्यधि के।चतुःस्वरकान्ताः ड्रारिणीपुनः।।७३॥भास्करत्यक्तदिग्वल्यो राथर्वण-पुरोहित अथर्वज्ञब्राह्मणेराप्यारोहणंप्ररोहणे॥१५॥स मारोहेसोपानेचस्यादुद्धरणमुन्नयोभुक्तोनितोन्मूलनयोरुत्क्षेप पामुदच्चन॥॥पणेषोडशकेचीर्णपर्णःवरनिम्बयोः॥चूडाम णि काकतिक्षाफलेमूईमगावपि॥६॥जहवाणोध्वर्युदन्टोस्त ण्डरीणस्तुबवरे तण्डलाम्बुनिकीरेचतिलपर्णोतुसिल्हके॥७॥ श्रीवासचन्दनेदाक्षायण्युमायांच्चमेषुचारोहिण्याचवमणिर्विष्णुव क्षोमणौहरे॥८॥अश्वस्यकण्डावर्तेननारायणस्तुकेशवनाराय नागरंगेचोमूगर्भकालपृष्ठंतर Page #209 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ१५७ णीशतावर्युमाश्रीनिःसरणंमृतौ॥७९॥उपायेगेहादिमुखेनिर्वाणे निर्गमेऽपिचानिस्तरणंतुनिस्तारेतरणोपाययोरपिशानिरुपणं विचारावलोकनयोर्निदर्शने।निगरगंभोजनेस्यान्निगरण पुनर्ग ले प्रकरणस्याहियामेरुसके थपवारणाकाम्यदानेनिषे) चपररीणन्तुपर्वणिापर्णवन्तरसेपर्णसिरागोघृतकम्बलपरी रणेस्यादभीष्टेतत्पराश्रययोरपिापरवाणिधर्माध्यक्षेवर्षेपाराय पुनःकालन्यपारगतीस पीलपपविधीभिदि। सामूपिति म्बिकायांचपुष्करिणीजलाशयहस्तिन्याडूमलिन्याचमीनास्त्री णस्तुरखजनेषणदर्शराबेरक्तरेण पलाशकलिकोइमेसिन्दूरे रागचूर्णस्तखरेिमकरध्वजेगरेपिडाणोवरेरुद्रेलेबकर्णपने लगीअड्डोठेवारबाणस्तकूसेकवने पिताणविदारणभेद नेस्यात्संपरायेविडम्बनमवैतरणीप्रेसनद्यांजनन्यामपिरक्षमा शरपाणिःशरमुखेपदातीशरजीविनि।शिखरिणीरत्तभेदेरोमाली पेयभेट्योः मास्त्रीरत्नेमल्लिकायांचसमीरण फणिजपोये वायौसंसरणंत्वसंबाधचमूगतौ संसारेचसमारम्भेनगरस्ये पनिर्गमोहस्तिकर्णस्यादेण्टेपलाशगणभेट्योःमचतु:खरणा न्ताः अवदातन्तुविमलेमनोजेसितपीतयोगअपारत्तोपरारत्तेपि हितेवसितइती॥ऋदेशात वसानेचाप्यनगीतेविगर्हिते॥ मुहईटे पवाचा त्याहितन्तुमहाभय।।९३०जीवनिरपेक्षकर्मण्य भिजात कलोवान्यायाभिनीतस्तन्यायमर्षिणिसंस्कते ॥९॥अभियुक्त परिरुदेतत्परेन्तर्गतंपुनःआमद्यप्राप्तविस्मृत्योर झारितन्तुभस्मितापलाशकलिको देनातिमुक्तस्तुनिष्कले। वासन्तिकागान्तिनिशेष्यवध्वस्तस्तचूर्णितेगात्सतनिन्दितपो वाधिक्षिप्तौनिहितभर्सिती अपरितिव्यवहानीपूजायांनिष्कताव पिराअनुमतिःस्पादन जापौर्णमासीविशेषयो अभिशस्तिपन लोकापवादेवार्थ ने पिच॥९॥उदास्थितश्वरेता स्थाध्यमेवोपाहि पुनः॥आरोपितेऽनलोत्पातेप्युपाकृतउपवेामेत्रेणीक्षित Page #210 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थी को.४ पशावल्लिखितन्तनूकते।उत्कीर्णेचोपरक्तस्तुस्वभानीव्यसनात रे।ारादुनस्तार्कशशिनोरुपचित-समाहित।ऋदेदग्धेश्योन्ज भितमुवफल्लेचेष्टितेऽपिच॥ १॥उवाहितमुपन्यस्तेबद्धग्राहित पोरपिाउपसतिः सङ्गमात्रेप्रतिपादनसैवयोः॥१०॥ऋष्यप्रोक्ताशू कशिन्यांशतावोबलाभिदिगऐरावतोहौनारंगेलकुचेत्रिदशद्धि पे॥ऐरावतन्तुशक्रस्यअजुदीर्घशरासनायरावतीवियुटिव हिरो-शतहरायताu१०४॥ कलौतिरूप्योन्नो कलधौतकलध्वनी कहरितन्तुरटिपिकालापेरतस्वने ०५॥महतीकैरविण्यांद पितायांकुशस्यचारुष्णरन्तामाषपर्योपाटलायदुमेऽपिच॥ १०६॥गन्धवतीसुरापुःपृथ्वीयोजनगन्धयोः।गृहपतिहास श्रीचन्द्रकान्तन्तुकैरवे॥१०॥चन्द्रकान्तोरत्नभेदेचर्मण्वतीनदीर भिदिशकदल्यचित्रगुप्तस्तरुतान्तेतस्यलेखके॥१०॥दिवाभीतः काकरिपौकुम्भिलेकमुदाकरे दिवाकीर्तिनापितस्यादुलूकेन्ताव सायिनिा०९॥धूमकेतूचन्हासातीनंद्यावत्तौगृहान्तगतगरेशनर दीकान्तोनिर्गुण्डोनिचुलाब्धिषणानदीकान्तालताजंबू काक जंघौषधोऽपिचानागन्दतोहस्तिदन्तेगेहानिस्तदारुणि नागदन्तीश्रीहस्तिन्याकुम्भारण्यभेषजे पिचानिष्ठषितंवर्जितेस्या इवत्वचिलपूलते निराकृतिरस्वाध्यायेनिराकारनिषेधयोः॥ प्रतिहतस्तस्वाधिष्ठेप्रतिस्खलितरुडयो: प्रणिहितन्तुसंप्राप्त निहितयो समाहित प्रतिक्षिप्तंप्रतिहतेभेषजेप्रेषित पिच धूपिताकेशितायारविगन्तव्यदिश्यपिाप्रबनितातुमुण्डीयन्तिापर स्पोमांभिकोषध॥१५॥प्रजापतिर्ब्रह्मराज्ञो मातरिदिवाकबन्दी वदिशादीप्रतिकृतितपूजिता॥प्रतिमायाप्रतीकारेप्रतिप.. विस्तुगौरव प्राप्तीपरत्तौपागल बोधेपरिगतङ्गतालाभचे रितगतिपक्तिंसपल्लवेगलाक्षारत्तेततेपंचराप्तवाकिदर्शने Imमठेपमिवर्नस्तुदर्भरानेपलायितायुगान्तेविनिमयेचपरि पावस्तापातनेअत्रेचाथपशुपतिपिनाकिनिहुताशने Page #211 -------------------------------------------------------------------------- ________________ हेमचंद्रना॥१५९॥ को पाशुपतःशिवमल्यांपशुपत्यधिदैवते॥११०॥पारिजातस्तमन्दारे पारिभदेसरद्रमापारावत:कलरवैगिरीमर्करतितके॥११॥पाराव नीतुलबलीफलगोपालगीतयोः।पुष्पदन्तस्तुदिग्नागेजिनभेटेगणा न्तरे।१२२॥पुष्पदन्तौचचन्द्राकोवेकोक्त्यायपरस्कृतापूजिते स्वीस तेसिक्ते भिशस्तेमलतेऽपिच॥१३॥भोगवतीतसर्याणीनगरेपिस रित्यपिपरमाताजन्युयोर्लक्ष्मीपतिर्जनाने।।१२४॥पूगेलपड़. वक्षेचव्यतीपातउपद्रव योगभेदेपपानेचवनस्पतिमात्रके १२५ विनापुष्यफलेद्रौचविनिपातस्तुदैवतः॥व्यसनेचावपानेववैजयर न्तोराहेवजे॥१२६॥ इन्ट्रालयेवनयन्तीत्वग्निमयपताकयोः॥ज यन्त्योचसमाधातस्त्वाहवेपासनापिच॥१२७॥समाहितसमाधि स्थेसंश्रुते थसमुहतः॥अविनीतेसमुद्री”समुद्रान्तादुरालभा॥ १२८॥ कार्यासिकाचसक्काचसदागतिःसदीश्वरनिर्वाणेपवमानेच सरस्वतीसरिद्भिदि॥२९॥वाच्या पायास्त्रीरत्नेगोवाग्देवतयोरपि। सूर्यभक्तोब जीवेभास्करस्यचपूजके॥१३०॥हैमवत्यट्रिजास्वर्ण क्षीरीशुलवचामिया चतुःस्वरतान्ताः॥अनीकस्थारक्षिवणार लेवीरमदले॥१३॥चिन्हेंगजशिक्षितेचातिकथाव्यर्थभाषणे अहेनरधर्म प्युदरथियिन्मणो॥१२॥अधौचित्ररथाविद्याध रेगन्धर्वसूर्ययोः।चतुष्पथश्चतुर्मार्गसेगमेब्राह्मणेऽपिच॥१३३ दश मीस्था स्थविरेस्यात्सीणरागेमृताशनावानप्रस्थोमधूकद्रौकिनर काश्रमभेट्योः॥१३४॥ चतुःस्वस्थान्ताः॥अष्टापदचन्द्रमल्योलता यांशरभेलमो कनकेशारिफलके भिममय यड्यो १३५ स्या दभिस्यास्वारनेत्ररोगातिद्धिषु॥अववादस्तुनिर्देोनिन्दादि स्नेभयोरपि।।१३६॥उपनिषत्तुचेदान्तरहस्यधर्मरोरपिशएकपद सद वेस्यादेकपदीतुवमनि॥१३॥कदकन्द शृद्धवेरेशोभोजनमोलया। कुरुविन्दपद्मरागेमुकुरबीहिभेट्योः॥१३ कल्माषेहिंगुलेपुस्तकोक नदंतुरक्तकेअंभोजन्मकुमुट्योश्चतुष्पदोगवादिषु। १३वारूपाणीकरण भेदेवरक्तपादोमतंगजेस्यदनेचजनपदस्स्यासुनर्जनदेशयोः॥४०॥ Page #212 -------------------------------------------------------------------------- ________________ हेमचंद्र नानार्थ १६० " कां-४ परिवादस्त निन्दायां वीणावादन वस्तुनि ॥ प्रियंवदः प्रियवादिनभ श्वर विशेषयोः ॥ १४१ ॥ पीठमर्दोऽति धृष्टेस्यान्नाढ्यो क्त्या नाय कप्रिये ॥ पुटभेदस्तु नगरा तो द्ययोस्त टिनी मुरवे ॥ १४२ ॥ महाना दो वर्षुका ब्दे महाध्वाने शयानके ॥ गजेच मुचुकुन्दस्तद्रभेदेमुनि दैत्य येोः ॥ १४३ ॥ मेघनादो मेघशब्दे वरुणेरावणात्मजे ॥ विशारदो बजे पृष्टे विष्णुप दनभोब्जयोः १४४॥ विष्णुवादस्त सीरोदे विष्णुपदी सुरापगा ॥ सं । क्रांति द्वारिका चापिशत हृदा तु विद्युति ॥ १४५ ॥ वजे पिच समर्यादंम र्यादासहितेऽपिच ॥ मुख्यानुयायिनि शिशौ सकृत स्यानु वर्त्तने ॥१४६ दोषोत्पादे "चतुःस्वरदान्ताः॥ ऽनुबंधीतुहिक्कायातृषिते कचित् अ वरोधस्त शुद्धान्तेति रोधानेन पौकसि ॥ १४७॥ अवष्टब्धमविदूरेसमा क्राते बलं बिनि॥अनिरुद्धश्वरे पुष्यचापसूना वनर्गले ॥१४८॥ । आशा बन्धः समाश्वा से मर्कटस्य च वाससि ॥ इष्टगन्ध सुगन्धिः स्यादिष्टगं धंतु बालुके ॥ १४९ ॥ दूसुगन्धा काश क्रोष्ट्री को किला क्षेषु गोरे उ ग्रगन्धाव चाक्षेत्रयवान्यालि कि कौषधौ ॥ १५०॥ उपलब्धि तो कालस्कंध रक्त हिंदू के तमाले जीवक ट्रौ च तीक्ष्णगन्धा व चौषधौ ॥ १५१ ॥ शोभा ज्ञ्जनेरा जिकापापरिव्याधोद्रमेत्यले ॥ वेतसे महौषधं तुम्पुण्ठ्यांविषार सोनयोः ॥१५२॥ ब्रह्मबन्धुर्निद्य विप्रेबान्धवे ब्राह्मण स्यच ॥ समुन्नद्धस्तूर्ध्ववद्वेपण्डितंमन्यदृप्तयोः ॥१५३॥ चतुःस्वरधा न्ताः ॥ अपाचीनं विपर्यस्तेऽपा गर्थेऽभिजनः कुले। कुलध्वजे जन्मभू मावभिमानस्त्वहरु तौ ॥ १५४॥ हिंसा यांप्रणये ज्ञान वलग्नोमध्यल ग्नयोः ॥ अवदानम तिवृत्तेरखण्ड नेम्युद्धकर्मणि ॥१५५॥ अधिष्टानं प्रभा वेध्यासनेनगरचक्रयो: अनूचानः सागवेट्को विदे विनयान्विते १५६ अन्वासनं स्त्रे हव स्तौ सेवा या मनुशोचने। अग्रजन्मा प्रजेविप्रेऽन्तेवा सी पुनरत्यके । १५०७ // शिष्यप्रान्तगयो श्वाप्यायोधनस मरेवधे आरा धनं पाकप्रास्योः साधनेतोषणेऽपिच ॥ १५८ ॥ आच्छादनं तु वसने सं पिधाने पवारणे॥आकलनं परिसंख्या काक्ष योर्बन्धनेऽपिच॥१५९॥ आ तंवनंस्याज्नव ने प्रापण प्रतिवापयोः आवेशनं परिवेशेप्रवेशे शिल्प वे Page #213 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थ१६१ को-४ श्मनि॥१६॥आस्कन्दनतिरस्कारेसंशोषणसमीकयो॥आत्माधी नःसुतेप्राणाधारेश्यालेविदूषके॥१६१॥ आत्मयोनिःस्मरेवेधस्युद्ध तनविलेपन।अपारत्तावुत्पतनेस्यादपासनमासने॥१६॥ शुश्रू पायांशराभ्यासेप्युपधानं तुगंडकेवितेविशेषणयेस्यादुत्पत नमुत्सूतौ॥१६॥उत्पत्तावस्यनस्तवत्सराजेपटोइले उत्सादनः समुल्लेरैवोर्त्तनोहाहनेषुच॥१६४॥उहाहनंहिसी येस्यादुदाह नीबरोटकैकपीत नागर्दभाण्डशिरीपाम्रातपिप्पलाः॥१६॥ के लध्वनिःपरभृतेपारावतकलापिनो कात्यायनोवररुचौकात्या यनीतुपार्वती॥१६॥कषायवस्त्रविधवाईमहिला पिचका मचारीकलविडे स्वेच्छाचारिणिकामुके॥१६॥ कारन्धमीधातु वादेनिरतेकांस्यकारिणिा किष्कपर्वा पोरगलेस्यादिक्षुत्वचिसा रयो:१६८॥कुचन्दनंरसभेदेयत्रांगेरक्तचन्दने। कुम्भयोनिद्रोयो गस्तौरुष्णवानिवन्तुदे॥१६॥दुराचारेहुतोशे चंगवाट्नीन्द्र वारुणी॥घासस्थानङ्गवादीनाङ्गदयित्नःशासने॥१०॥जल्या केपुष्पचापेचधनाधनोनिरन्तरे वासवेधातुकेमन्तगजेवर्षकवा रिद॥११॥घोषयित्नःपिकेविप्रेचिरन्जीवीतवायसे।अजेति अभानुस्तहुताशनदिनेशयोः॥१७॥जलारनःकडूखगेजलाट नीजलोकासातपोधनातुमुंडीर्यातपोधनस्तपस्विनि१३॥तप स्विनीपुनर्मोसीकटुरोहिणिकाऽपिचातितपर्वाहिलमोचीगडूची मधुयष्टिषु॥१४॥देवसेनेन्द्रकन्यायोसैन्येदिविषदामपि नागो इनानागपत्न्याद्विरदस्यचमुहरे॥१७॥निर्यातनवैरशुद्धौदाने न्याससमर्पणेनिधुवनरतेकपेनिर्वासनन्तुमारणे॥१७॥ पुराटे भवहिष्कारेनिरसननिसदनानिष्ठीवनेनिरासेचनिशामन निद र्शने॥१७॥निरीक्षणश्रवणयोर्निर्भत्सनमलतका वलीकारेपर जननंप्रगवेयोनिजन्मयोः॥१७॥प्रणिधानमभियोगेसमाधान भयो गयोः प्रयोजनकार्यहेत्वोःस्यात्मवचनमागमे॥१९॥प्रकृष्टवचनेप्र स्कोरनेशूप्रकाशनाताउनेप्रतिपन्नस्तुविकान्तेङ्गीकृतेः पिचा१८० Page #214 -------------------------------------------------------------------------- ________________ हेमचन्दनानाथ१६२ . को-४ प्रतियत्न संस्कारेस्यादुपग्रहणलिमयोः॥प्रहसनन्तुप्रहासाक्षेप गोरूपकान्तरे॥११॥प्रतिमानप्रतिबिम्बेगनदन्तोतरेशप्रसाथ नीकडुतिकासिध्ध्यो प्रसाधनंपुन:१८२॥वेषेप्रचलकीसमयूरे थपस्विनी॥विभावोगोधेन्वांचपुण्यजनस्तुसन्न नाम हकेयातुधानेचपृथग्जनोऽधमेजडे॥पष्टशृंगीभीमसैनेटसरि भयोरपि॥१४॥महाधनमहामूल्येसिल्हकेचारुवाससि।महा सेनोमहासैन्येस्कन्देश्यथमहामुनिः॥५॥अगस्तिकुस्तुम्बुरु णोर्मालुधानीलताभिटिगमालुधानोमातुलाहौमातुलानीपुनःशणे माकलापेमातुलपत्त्यारसायनोविहंगमे।पसीन्द्ररसायन तुजराव्याधिभिरौषधेाराजादनःपियालदौसीरिकायांत्रि पसकेवर्द्धमानोवीरजिनेस्वस्तिकैरण्डविष्णुषमापनभेटे शरावेचविरोचनोऽग्निसूर्ययोः॥प्रल्हादनन्दनेचन्द्रेविहेडनविडंब ने॥१८॥हिंसायोमर्दनेविस्मापनारल्याकहके स्मरेगिन्धर्वनगरे चापिविष्वक्सेनोजनार्दनः॥९॥विष्वक्सैनातुफलिनीविश्राण नेविहापितासंप्रेषणेपरिसागेविहानमन्तुपिज्जने॥१९॥बस्थवि श्वकर्मामुनिभिदेवशिल्पिनाविनकारीविघातस्यकारकेघोर दर्शन॥१९विलेपनोस्पायवाग्वांचारुवेशस्त्रियामपिारसाट्नो मधुच्छत्रेचलपत्रकारयोः॥१९३॥क्षादनीतुवन्दरायांविदारीग न्धिकोषधे षपतिशृङ्गारिहरदैत्यकशेरुषु॥१९४॥वैरोचनो विविष्णुसतेचबलिदानवेाश्वतधामाधनसारेकलानायाधिफेन योः॥१९॥श्लेमघनातुकेतक्यांमळ्यामयसमापनापरिच्छेदे समाधानेसमाप्तिबधयोरपि।।१९६॥संमूर्छनमभिव्याप्तौमोहेसना तनोच्यते॥पितृणामतियोरुद्रवेधसो शाश्वतेस्थिरे॥१९७॥स दादानागन्धगजेहेरंबेभ्रमत-जेगसंयमनंबतेवन्संयमनीय मस्य१९॥समादानसमासीनग्रहणेनिसकर्मणि॥समाप नंबधेडिटेसमाप्तप्राप्तयोरपि॥१९॥सेंबदनन्तुसंवादेसमा लोचेवशीलतोयसमुत्यानेनिदानेऽभियोगेसंवाहन पुनः॥२०॥ . Page #215 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ १६३ का ॥ वाहनेऽङ्गमर्दने च संप्रयोगी तुका मुके ॥ कला के लौ सुत्र पोगेस रो जि नीस रोरु है | २०१॥ सरोरुहिण्यां का सारेस्तनयित्नुः पयोमुचिगमती स्तमिते रोगेच सारसन मुरम्छु दे ॥ २०२ ॥ कां च्यां च सामयो निस्तु सामा स्थेद्रुहिणो गजे ॥ सामिधेनीम मिह चोः सुयामुनो जनार्द्दने ॥ २०३॥६ त्सराजे प्रासादे द्विभेदेचाथसुदर्शनः। विष्णश्व क्रेसु दर्शन्यमरा वत्या सुदर्शना ॥ २०४॥ आज्ञायामोषधीभेदेमे रुजम्बासुराभिदि ॥ सौदामिनीन डिझेदन डि तोरसरोभिदि ॥ २०५ ॥ हर्षयितुः सुते स्व चतुःस्वरनान्ताः ॥ वले पो गर्वले प्योः ॥ दूषणेऽप्यपलाप स्तुप्रेमा पन्ह व या रथ ॥ २०६ ॥ उपतापोग देतापेज लकेप्यन्धुगर्भ के सर स्या जीव पुष्यंतुदमन के फणिनके ॥ २०७ ॥ नाग पुष्पस्तपुन्नागेचंप केनागकेसरे॥ परिवा पोज लस्थाने पर्युतिपरिवारयोः ॥ २०८॥ पिंड पुष्पं जपा या स्पा दशो के सरसीरुदे ॥ बहुरूपः समरे विष्णौ सन्टेन णकेशिवे॥ २०९॥ मेघपुष्यंतुना देस्या पिण्डाभ्रे सलिलेपिच॥वित्र लापाविरोधोक्ता वनर्थकवचस्यपि ॥५१॥ रकधू पोरक्षधूपेसिद्ध केऽथवृषाकपिः ॥ वासुदेवे शिवेऽग्नौ च हेमपुष्यंतु चंपके ॥ २१९ ॥ शोक द्वैौ जपापुष्पे ॥ चतुःस्व र पान्ताः राज जेबूरतु जंबुभित ॥ पिंड खर्जूर रक्षश्वाप्य ॥ चतुः स्वरबान्ताः॥वष्टंभ रेक्तको चने ॥ २१२ ॥ संरंभारङ्गयोः स्तंभेशातकुम्भोऽश्वमारके ॥ शातकुम्भन्तुकन के चतुःस्वरभान्ताभ्यागमः समरेऽन्तिके ॥ २१३॥ घाते रोपे भापगमे अनुपमस्तु भवेदयं ॥ उपमार हितेऽनुप मे भ्यामुपगमः पुनः ॥ २१४ ङ्गीकारेऽन्तिक गतावुपक्रमस्तु विक्रमे ॥ उपधायां तदाद्याचिख्यासा चिकित्स योरपि ॥ २१५ ॥ आरंभ जलगुल्मो जलावर्ते म्बु- दत्तरे ॥ कमवेदण्ड या मस्त दिव सेकुम्भजे यमे ॥ २१६ ॥ पूर्वगमः कपीने के पराक्रम रक्त विक्रमे सामर्थ्य चाभियोगे च महापद्मः पुनर्निधौ नाग संख्या भिदो पतिया मो भुक्तसमुक्ति ते ॥ जीर्णेचसार्वभौमस्तुदि ग्गजे चक्रवर्त्तिनि॥ २९८ ॥ चतुःस्वरमांताः॥ अनुशयः पश्वात्तापेदी र्घद्वेषानुबन्धयोः ॥ अन्वाहार्यममावास्याश्राद्ध मिरेश्व दक्षिणा २१९ Page #216 -------------------------------------------------------------------------- ________________ हेमचन्टूनानार्थ१६४ को अवश्यायोहिमेदर्प प्यपसव्यंतुदक्षिणेगप्रतिकूलेान्तशय्याभूश ग्यापित नृतिः॥२२०॥उपकार्याराजगहमुपकारोचिताऽपिन। चन्द्रोदयौशश्युट्योल्लोचौचन्द्रोदयौषध।।२२१॥जलाशयमुशीरेस्या जलाशयोजलाश्रयेतंडलीय शाकभेदेविड-तरुताप्ययोः॥२२२ तृणशून्यमल्लिकायांकेतकीशारिखनफले॥धनन्जयोनागभेदेककु भेरहमारुते॥२३॥पार्थग्नीनिरामयस्तस्यादिडिक्केगतामये। प्रतिभयंभयेभीष्मेप्रतिश्रय सभौकसः।।२२४॥परिधीय परिकरे जलस्थाननितम्बयोः॥पाञ्चजन्य पोटगलेशा दामोदरस्यच॥ ॥२२५।। पौरुषेयं पुरुषेणकृते स्यचहितेबधा समूहेनविकारेचफ लोद्योगलाभयो २२६॥ विलेशयो मूयिक दौभागधेय पुनःकरोदा यादेभागधेयं तुभाग्येमहालय पुनः॥२२॥तीर्थेविहारपरमात्म नोमहोदयपुरेणमहोदय स्वामिमुक्तयोमहामूल्यमहार्थक।२२८ ॥पदारागमणीमार्जालीय श्रद्रविडालयोः॥शरीरशोधनेरौहिणे योवत्सेबधेबलं॥२२९॥समुच्छेयोवैरोन्नत्यो समुदायोगणेरणे ॥समुदायैस्तुगमेऽपिसंपरायस्तुसंयुगे॥२३०॥आपद्युत्तरकाले चस्यात्समादयाहवे।पशुभि पक्षिभितिस्थूलोयोवरण्ड के॥३१॥गजानांमध्यमगतेगडाश्माकाल्पयोरपिाहिरण्मयो लोकभातौसौवर्णे।चत स्वरयान्ताः॥ भिमरोवध॥२३२॥स्तब लेसाध्वसेयुद्धेविसरोवत्सरेक्षण।अरुस्करवणकरेभल्लातकफ लेऽपिच॥२३॥अश्वतरोनागभेदेवेसरेऽनुत्तरंगनः॥निरुत्तरेच श्रेष्ठेचावस्करोगोप्यगुहायोः॥२३४॥अभिहार-सनहनेची-मद्यप गोरपि॥अवहारस्तमद्धादिविश्रामग्राहचौरयोः॥२३शानिमंत्रणे पनेतव्यालंकास्कङ्कणादिषु। उपमादायकूपार-कूर्मराजसमुद्र योः॥२३६॥अवतारस्तुनद्यादितीवितरणे पिच अग्निहोत्री नलेहव्ये सिपत्रोनरकान्तरे॥२३॥कोशकारे ईचन्द्रस्तुगलहरते दुखण्डयोः।।चन्द्रकेवाणभेदोचार्धचन्द्राबिरताभिदि॥२३ ताआत्मवी रौबलवतिश्यालेपत्रेविदूषकेआउँबरस्तुसरंभेहितेनूर्यनिस्ने२२९ Page #217 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ१६५ इंदीवरनीलोत्पलमिन्दीवरीशतावरी॥ उपकारस्तूपकतीविकीर्णक समादिषु॥२४०॥ उपचाररतसेवायाव्यवहारोपचार्ययोः उदुम्बर: कुष्ठभेदेदेहल्यापण्डकेतरौ॥२४१॥ उदुम्बरंताम्रउपहारहसिसन्नि धौ।उदंतुरकरालेस्पास्तोत्करदतयोः॥४२॥ औटम्बरोयमेरो गभेदेकर्मकरोन्तके भतिजीविनिभृत्येचकर्मकशीत बिका। २४३॥मूर्बाचकर्णिकारस्तमालेटुमोसलेगकरवीरोदयमारे रुपणेदैत्यभिद्यपि॥२४॥करवीरीपुत्रवत्पांसद्गन्यामदितावपि कलिकारस्तधूम्याटेपीतमुण्डकरण्डयोः॥२४॥ कर्णपूर-स्या च्छिरीषेनीलोत्पलवसन्तयोः॥करभराप्रसारिण्यागोलायांगजयो पिति॥२४॥कलम्बिकायारोहिण्यावर्षाभूमूर्बयोपिकालंजरो भैरवायोर्योगिचक्रस्यमेलके॥२४॥ कादबरेदधिसारेसिधुमद्य प्रभेदयोः॥ कादंबरीकोकिलायवाणीसारिकयोरपि।२४८॥कुम्भ कार-कुलालाहीकुम्भकारीकुलस्थिका रुष्णसार शशिपाया मृगभेदस्वहीतरी॥२४९॥गिरिसार पुनर्लो देलिनेमलयपर्वते॥ घनसारस्तकतरदक्षिणावर्तपारदे॥२५००चर्मकार पादुकतिच र्मकार्योषधीभिदाचक्रधरोविष्णसर्पचविषग्रामजालिनिर५१ चराचरजंग मेस्यादिष्टविष्टपयोपिचित्रादी रोघण्टाकर्णबलिर च्छागास्रक्दुिभिः१५॥अङ्कितभालचन्द्रचतालपत्रंतकुण्ड ले॥स्यात्तालपत्रीरएडायांतभेद्रोमदोत्कटे।२५३॥ तुभद्रा नदीभेदे तुलाधारस्तलागुणवाणिजे तुण्डिकेरीतकापासीबिर म्बिकाऽपिच॥२५४॥ तोयधरोजलधरेसुनिषण्णाख्यभेषजाद श पुरंपत्तनेस्यान्मस्तायोनीरदतरे॥२५॥ दण्टुधारोयमेशति दण्डपात्रातुतिगाजा सयानेबरपात्रायादिगम्बरस्तशाइर२५६ अन्धकारेक्षपणकेस्यादस्वरहिते पिच दरोदरःपुनर्यनरतका रेपणेऽपिच॥२५७॥ देहयात्रायमपुरीगमनेभोजने पिचाईमातु रोजरासन्धेदरम्बथधराधरः॥२५॥रुष्णेद्रौधाराधरस्तुप गोदकरवालयोः॥धाराङ्करशीरकेस्यान्नाशीजलदोपले॥२५॥ Page #218 -------------------------------------------------------------------------- ________________ ইসলুনালা ও धार्तराष्ट्र कौरवाहीकृस्मास्योध्यसितच्छदै॥धुन्धुमारोगहधूने नुपभेटेन्द्रगोपणेः॥२६०॥ पादालिके प्यथधुरन्धरोधुर्येधनद्रुमे। तराष्ट्र बगेससुराज्ञिक्षत्रियान्तरे॥२६॥धृतराष्ट्रीहंसपशान्त्रम श्वरसम्बुदा विद्याधरेसमीरेचनिशाचरस्तरालसे॥२६२॥ सर्व धूकेगालेचनिशाचरीतुपांशुलानिषदरःस्मरेपनिषदरीपुन लि॥२६॥ नीलाम्बरोबलभ रायसेक्ररलोर ने प्रतीहारीनारि सा:स्थेप्रतिकारसमेमते॥२६॥प्रतिसरवमूपनियोज्यकरसू योः मंत्रभेटेलणशुद्धेचारक्षेमण्डनेत्रजि॥२६॥ कंकणे थप कि पर्यकपरिवारयोः॥प्रगाढेगात्रिकाबन्धेविवेकारम्भयोर्गणे ३९ १॥३६॥परिवारस्परिजने सिको थपरंपरः।मृगभेदे पौनादीपरंप सन्दयेबधे॥२६॥परिपाट्यापरिसरःप्रान्तभूदेवयोमुतौ॥पक्षध रोयूथभ्रष्यकलारिंगजेविधौ।२६।पयोधर कुचेमेशेकोषकारे कोर-णिोनारिकरपात्रीरस्त्वपल्यापारमैत्रिणि॥२६॥ लोहका स्पस्जत्पात्रेसिडाणकहुनाशयोः॥पारावारूपयोराशीणारावारंत रहो।२७०॥पारिभदौतमन्दारनिम्बौपीताम्बरोन्च्युतनिटेचपूर्ण पाजन्तुजलादिपूर्णभाजुनेग२१॥बपिकेबलभद्रस्त्वनन्तेबलश लिनिबिलभद्राकमार्योस्थात्रायमाणोषधावपि॥बावटीरस्त्रपुर पणनास्थ्योगणिकासुते॥विन्दुतन्त्रपुनःशारिफ्लकेचतुरहके॥२३॥महावीरो:न्तिमनिनेपरपुष्टेजराटकेतार्यकर्केपनीर शूरेसिहेमरबहुताशने॥२७४॥महामात्र प्रधानेस्याहारोहकसम् रयोगमणिच्छिद्रातुमेटायामृएभारज्योषधादपि॥२७॥रथकार लमणिस्पान्मादिष्याकरणीस्तुते॥रागसूत्रपहसूबेतुलासपि नवाचत॥२७६मालम्बोदर स्वादानेप्रमथानान्चनायकेालक्ष्मी हपेकामेव्यवहार:स्थितीपणे॥२॥द्रभेदेशव्यतिकरोव्यसन व्यतिबडयो।पक्रनक्रौरवलथुनौविश्वभरोच्यतेन्द्रयोः॥२७८ ॥ विश्वभरातुमेटिन्याविभाकरोऽग्निसूर्ययोःश विश्वकस्तामृगया कुकरेपिशुनेननौ॥२७९ावीरभद्रोवीरणेश्वमेधावीरसत्तमे।। Page #219 -------------------------------------------------------------------------- ________________ हेमचन्द्र मानार्थ १६७ R वीरतरोवीरश्रेष्ठेशवे वीरतरंपुनः ॥ २८० ॥ वीरवीतिहोत्रस्त दि बाल रहुताशयोः ॥ शतपत्रोदा बघा देशज की रम्यूरयेोः ॥ २८ ॥ श तपत्र राजीव संप्रहारोगतौ रणे ॥ सहचरः पुनर्द्वित्यां वयस्येप्रति बन्धके ॥ समाहाररत से सेव एकत्र करणेऽपिच॥ समुद्रारुर्या हमे दे सेतुबन्धेतिमिंग ले॥ २८३ ॥ सालसारस्त्रौ हि जोसुकुमारतु कौमले। पुंडे को सूत्रधारस्त शिल्पभेदेनरेन्द्रयोः॥ ॥ चतुः ररान्ताः अतिबलःस्यात्सबलेऽतिबला तु बलाभिदि॥ अक्षमाला त्वक्षसूत्रेवसिष्ठस्यचयेोषिति॥ २८५॥ अंकपाली परीरभेस्याको ट्यामुपमातरि ॥ उलूखले गुग्गुलोदुम्बरे कलकलः पुनः॥३६॥ को लाइलेसर्जरसेकन्दरा लोज द्रुिमे ॥ भाण्डेय कमण्डलपर्क टिकण्डिके॥२८॥ कुतूहलंस्ते डुते खत मालो बलाहके गण्डशैलोऽद्रिच्युतस्थूलामभालयोः ॥ २॥ मन्धफलीत यौ चषकस्य चकोर के ॥ जलाञ्चलन्तुशैवाले स्वतश्वजलनिर्ग मे॥ २६९॥ ट्लामलंपुनर्दमन के मरुब के पिच।। ध्वनिना लातुरह क्यांवेणु का हल पोरपि ॥ २९०॥ परिमलो विमर्दोत्थे हृद्यगन्धेवि मह पोटगलोनले कामषे बहफलः पुनः ॥ २९१ ॥ नी बदफ लौ भस्म तूलं पुनर्हि ॥ ग्रामकुटेपानुवर्षे भद्रकाल्यैौषधीभिदिर९२ गन्धोल्पा हरण त्यांचमहाकाल महेश्वरे। किंपा के गणभेदेचमदक लाम दद्विपे ॥ २९३ ॥ मदेना व्यक्तवचने महानीलोभणे भिदि ॥ नामभे देभृङ्गराजे महाबलोबलीयसि ॥२९४॥ वायौ महाबलंसी से महाब सावला भिदि॥ मणिमालाहारे स्त्रीणां दर्शन क्षतभिद्यपि॥ २९५॥ क्ताफलंघनसारे मौक्तिके लवलीफले ॥ मृत्युफलाम हा का लेमृत्युफली कदल्पथ ॥ २९६ ॥ यवफलामा सिकायां कुटजत्व चिसारयोः ॥ वायुफ लं तुजल दोपले शक्र शरासने ॥ २९ ॥ वातकेलिः कलालापेविद्वानां दन्तलेखने। विचि किलोमन के मल्यामथर हन्नलः ॥ २९॥महा पोटगले पार्थेस ट्राफल उदुम्बरे । नालि केरे स्कंध फले हस्तिमलु सुरद्विपे ॥ २९९॥ विप्रेशे हलाहल स्तुभालेह ले विषेष वृष्याचेह Mather sid Page #220 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थी कां-५ रितालीतदूर्वागगनरेवयोः॥३०॥रूपाणलतिकायांचागचतुः स्वरलान्तानुभावोभावसूचने।प्रभावेनिश्वयेण्यापन्दवस्ने हापलापयो॥३०१॥अभिषवः क्रतीमयसंधाननानयोरपिआ रीनवःपुनषेपरिकिष्टुरंतयोः॥३०॥उपलचौराहृत्पातौकशी लवस्तुचारण॥ प्राचेतसेयाजके पिजलबिल्वंस्तकर्करेग३०१ जलचत्वरेपंचांगेजीवंजीव खूगांतरेगदुमभेदेचकोरेच्थामार्ग वस्तघोषके॥३०४।अपामार्ग प्यथपारिपूवावाकुलचलो। पराभवस्तिरस्कारेनाशेपारशवोऽयसि॥३०॥शूद्रायांविप्रतन येतनयेचपरस्त्रियांपुटग्रीवस्तुगर्गर्योताम्रस्यकलशेऽपिच॥ ३०६॥बलदेवस्तकालिंदरीकर्षणेमातरिश्वनिाबलदेवात्रायमाणा रोहिताश्वोहताशने॥३०॥हरिचन्द्रनृपसतेसहदेवस्तपाण्ड ॥सहदेवाबलादण्डोत्सलयोःशारिवोषधे॥३०च्यासहदेवीतसर्पा क्ष्याचतुःस्वरवांताः॥मपदेशस्तकारणे॥व्याजेलक्ष्य प्यानं शोभाषाभेदापशब्दयोः॥३०॥पतनेचाश्रयाशस्तुवन्हावाश्रयना शके।उपदंशोऽवदेशस्यान्मेहनस्यामयेऽपिच॥३१०॥उपस्पर्श स्त्वाचमनस्नानयो स्पर्शमात्रके।खण्डपी शिवराहीभार्गवेचू. लेपिनि।॥३१॥वंडामलकभैषज्यजीवितेशःप्रियेयमे जीवित स्वामिनीवात्वोल गपाशस्तयोषितः॥२॥करणेवरुणास्त्रेचा तिष्ठाश-पुरोगमेवार्ताहरेसहायेचपुरोडाशोहविर्भिदि॥३३॥ तशेषसोमरसेचमस्यापिटकस्यचाचतुःस्वरशान्ताः॥अंबरीष नृपेसूर्ययुधिभ्राष्ट्रकिशोरयोः॥३१४॥आम्रातकेखण्डपरशाव नकर्षानुकर्षणेशरथस्याधोदारुणिचानिमेषःसुरमत्स्यूयो:३१५ अनुतोऽभिलाषेस्यानुषाचषकमोरपि।अलम्बुषश्छनालम्ब पास्वापण्ययोषिति॥शागण्डीयोकिंपुरुषस्तकिन्नरेलोकभि यपिादेवरक्षामन्दारादौगुग्गुलौविषमच्छदे॥३१॥नन्दियो। पोवन्दिघोषस्यन्दनेचकिरीटिनः।।परिवेष परिश्तौपुरिधोपरि वेषणे॥३१॥परिघोष स्यादवाच्येनिनादेजलध्वनौपलङ्क Page #221 -------------------------------------------------------------------------- ________________ हेमचंद्र नानार्थ १६९ कांट षोयातुधानेपलङ्कषातु किंम्पुके॥ ३१९॥ | गोसु रेगुग्गु लौ लाक्षारा स्ना मुण्डीरिका सुचभूत रक्क्त शारवोटेश्यो नाककलिवृक्षयोः ३२० महाघोषो महाशब्देस्यान्महाघोषमापणे ॥ महाघोषा शृंग्योषध्या राजरक्षः पियाल के ॥ ३२१|| सुवर्णालुतरौ वा तरुषः शक्रशरासने ॥ वातू लोकोच यो वा पिविशालाक्षो महेश्वरे ।। ३१२।। तार्ये विशा लने च बीर वृक्षे ||र्जुनद्रुमे ॥ भल्लाते सङ्कटाक्षक्क कटा सिणिधव द्रुमे ॥ ३२३॥ चतुः स्वरषान्ताः॥ अधिवासः स्यान्निवा से संस्कारे धू पॅनादिभिः॥अवध्वंसक्त निन्दायां परित्यागेऽवचूर्णने ।। ३२४ ॥ कल हे सो राजहंसे का दम्बे नृपसत्तम। कुम्भीन सरत्व हो कुम्भीन सील वणमात्तरि॥ ३२५॥ घनरसो एफ कपूर सान्दे सिद्धरसे द्रवे ॥ मोस्टेर पीलुपण्यचचन्द्रहासोऽसि मात्र के ॥ ३२६ ॥ दशग्रीव कृपाणेच ताम रसन्दुर कजे ॥ ताम्र कांचन मोद्दिव्यच सुस्त्वन्ये सुलोचने॥ ३२७॥सु गन्धभेदेति श्रेयसन्तु कल्याण मोक्ष योनीला सानदी भेदेऽप्सरो भेदेतडित्यपि ॥ ३२ ॥ पुनर्वसुः स्यान्नक्षत्रेकात्यायनमुनावपि ॥ पौर्ण मासायाग भेटे पोर्णमासी तु पूर्णिमा।। ३२९ ॥ मलीमसः पुनः पुष्य का शीशम लिनायूसो. ॥ महारसः पुनरियोखर्जूर ट्रो कशेरुणि ॥३३॥ मधुरसातुमूर्बा याट्रासादुग्धिकयो र पि ॥ राजे हे स्तु कादम्बे कलहंसे नृपोत्तमे ॥ ३३१ ॥ रासेर सो रससिद्ध बलौ शृङ्गार हा सयोः। षष्ठी जाग रकेरसगोष्ठ्या विश्वावसुः पुनः ।। ३३२ ॥ निशिगन्धर्वभेदेन विभाव स रक्त भास्करे हुताशने हार मे दे चन्द्रेश्नःश्रेयसं सुखे ॥ ३३३॥ परानन्दे चभट्रेचस वरास रक्त धूण के ॥ बाद्यभेदे ॥ चतुःस्वरसान्ताः ॥ वग्र हु स्तुज्ञानभेदेगजा लिके ॥ ३३४॥ प्रतिबन्धेदृष्टि रोधेऽप्यभिग्रहस्तु गौ खे। अभियोगे ऽभिग्रहणेऽवरोहस्तुल तो हमे ॥ ३३५॥ तरोरङ्गे । बतर " प्यारो होटवार के ॥ अश्वारोहा ! श्वगन्धायामुपय हो:नुकू लवान् ॥ ३३६॥ द्युपयोग यो वोपना हो वीणा निबन्धने॥णाले पनपीठे च गन्धवा है। मृगेऽनिले॥ ३३७ ॥ गन्धव हा तु नासा यांत मो पहोजिनेश्वौचन्द्रेऽग्नौ तनूरुहस्तु पुत्रे गरु तिलोम्नि च ॥ ३३८ Page #222 -------------------------------------------------------------------------- ________________ हेमचंद्रनानार्थी प्रतिग्रहसैन्यपृष्ठेग्रहभेटेपतहहे।क्रियाकारेदानद्रव्येतद्हेस्वीक तावपि॥३३९॥परिग्रहपरिजनेपत्त्यांमूल्येचसंग्रहेपितामहःप प्रयोनौजनकेजनकस्यच॥३४०॥वरारोहोगजारोहेनरारोहाकता वपि॥ सर्वसहसहिष्णौस्यात्सर्वेसहापुनःक्षितो३४१॥ ६॥॥ दूत्याचार्यहेमचन्द्रविरचित नेका र्थसंग्रहेचतुःस्वरकाण्डवतुर्थः॥ स्यादाच्छरितकंहासनखपातविशेषयोः।कक्षावेशक सुद्धान्त फलकोद्यानपालयाः॥१॥हास्येषिनेकदौरङ्गाजीवेथकटरवादक खादकेकाचकलशेशृंगारेबलिपुच्छयो: कृमिकण्टकचित्रा यामुदुम्बरविडङ्गयोगस्यागोजागरिकभक्ष्यकारकेमङ्गलेऽपिच चिलिमीलिकारखयोतेकण्ठीभेदेनडित्यपिजलकरडलस्याम्मे 'घेनारिकेरतरोफले॥४॥शवेनवफलिकातुनवेनवरजस्त्रिय म।नागरिकोगणस्थराजेराजेमहस्तिये॥५॥चित्रमेखलेगा डोप्ययस्यायवहारिकाप लोकयात्रेगदीव नोवयत्रीहिरान ॥६॥चीनान्नेकामलिकायामप्यथोशतपर्विका स्पारचादूर्वये शीतचंपकोदिनतर्पणौगाहेमपुष्पकपकेहेमपुष्पिकीयू, कापच्चस्वरकान्ताः मस्तिनमुखगोलांगूलेप्रेते निलेखला गितमयूरवाकरेचंद्र यसर्वतोमुखःविधावात्मनिभद्रेचसा तोमुखमबुखापंचस्वररवान्ताः॥कथाप्रसंगोवार्तायांविष चचिकित्सके। नाडीतरंग:काकोलेहिण्डकेरत हिण्डके चस्वरगान्तारतनाराचीमन्मथेनिस्त्रीणांवशीलतोगपंचव स्वान्ना ऋषभध्वजःप्रथमजिनेंद्रेशशिशेखरे॥१॥मुनिभेषज नवगस्तिपथ्यायालड़ानेऽपिचापंचस्वरजान्ताः॥दशनोच्छि निःश्वासैचुम्बनेदन्तवाससि॥पंचस्वरतान्ताः॥अवग्रहरी ढापांरोधन थावतारणावरत्रांचलानेभूतावशेषेप्रविदारण। १३॥दारणेसुधिचपरिभाषणन्तुमजल्पने॥नियमेनिन्दोपालम्भो Page #223 -------------------------------------------------------------------------- ________________ हेमचन्द्रनाना१ तोचायोमत्तवारणः॥१४॥प्रासादविधीवरण्डेमत्तहस्तिन्यपान यमिडूकपर्णोरलकशोणकयो कपीतने॥१५॥मंडूकपर्णमिनि ष्ठाबायोजिव्हि कौषधौस्याद्रोमहर्षणारख्यातुरीमोगमेविर भीतके॥१६॥वातरायणःक्रकचेसायकेशरसंक्रमेनिःप्रयोजन नरेचाप्यापेचस्वरणान्ताः॥वलोकितमीक्षिते॥१०॥अवलोकि तस्तबद्धपराजितोऽच्युतेहरे॥अजिते पराजितातुदर्गाश्वेताज यंत्यपिउपधूपितआसन्नमरणेधूपिते पिचास्यागणाधि पतिर्विननायकेपार्वतीपतौ॥९॥पृथिवीपतिस्तभूपेकतान्ते। षभौषधमूभिषिक्तःप्रधानेक्षत्रियक्षितिपालयोः॥२०॥यादसा पति-पाश्यम्योर्वसन्तदूताम्रकेपि केपंचमरागेवसन्तदूत्य तिमुक्के॥२१॥पाटलागोमयापंचस्वरतान्ताः॥सहस्रपातीय तपूरुषाकारण्डसूर्ययोगपंचस्वरान्ताः॥र्योजनगन्धाव्यासमा तरि॥२२॥कस्तुरीसीतयोश्वारापंचस्वरधान्ताः॥ तिसर्जनंबधदा नयो।अपवर्जननिर्वाणेपरित्यागेविहापित॥३॥अभिनिष्ठानस्तु वर्णविसर्गे यानुवासनानेहनेधूपनेचांतावसायीश्वपचेमनौर स्यादुपस्पर्शनस्नाने स्पर्शाचमनयोरपि। उपसम्पन्नपयप्तिसंस्क तपातयोमती॥२५॥ कलानुनादीचटकेचचरीकेकपिन्नलागय मादन कप्पद्रिभिदोरलौचगन्धके॥२६॥ गंधमादनीसुरायामय जायानुजीविनः॥ बकाधिननददुःस्था स्याहमकेतनानलारण गृहभेटैचप्रतिपादनंबोधनरानयोः॥ पद्मलाञ्छनोधनदैलोकेशे रविवेधसः॥॥पयलाञ्छनानारायांसरस्वत्याश्रियामपिपी तचन्दनस्यारिद्रयांकश्मीरजन्मनि ॥२९॥महारजनंकसुभेस्व थमधुसूदनः॥धमरेकेशवेमृत्युबच्चनःश्रीफलेहरे॥३॥दो ण काके प्यथवरचन्दनंदेवरारुणिाकालेयेवरवणिन्यंगनाला साप्रियंराष॥३॥रोचनायोहरिदायामथस्याच्छकुलाट्नी॥क टुमोसी किन्चुलिकाजलपिपलिकासुच॥३॥शालकायनानंच यो स्याच्दूतवाहनःशशापायसहस्रवेधीचुकेसहस्रवेषिता Page #224 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थ१७२ का ५ ॥३॥हिड्रोचापंचस्वरनान्ताः॥मरपुष्परक्तकेतकेचूतकाशयोअपंचस्वरपान्ताः॥गोरसजगोधूमेधान्येगोरक्षतडले॥३४॥धूली कदंबोस्तिनिशेनीपेवरुणपादपाशृगालजलूोडिंबेफलेचबदरी तरोः॥३५॥पंचस्वरबान्ताः॥अभ्युपगमःसमीपागमनेस्वीरुताद पिनक्षत्रनेमिःशीतापुरेवत्यौत्तानपादिष॥३६॥परस्वरमान्ताः॥ कालानुसार्यशैलेयेकालेयेशिशिपातरौ॥अथस्यादग्धतालीय दुग्धायदग्धफेनयोः॥३७॥ पाकपायीजीवत्याशतावमयो नि योगपंचस्वरान्ताः।उसलपत्रंतूत्पलदलेस्त्रीणां नरवसते॥३॥ कपिलधारात्रिदशापगायांनी भिद्यपिातमालपत्रंतिलकेतापिञ्छे पत्रके पिच॥३॥ तालीशपत्रंतुतामलक्यांतालीशकेनचितापाटच स्वस्करकेपरदोषैकभाषिणिकतेछगलेश्वस्थ थांश चामरः॥वपिकप्रशंसायाचिततरीभुवि॥४१॥प्रोटोधूलिप लेपीतकावेरंतुकंक मेपित्तलवस्वौकसारान्चिन्द्रस्यधनदस्यच ॥४२॥ नलिनीपुर्विप्रतिसारस्वनुशपेरुषि कौलत्यसर्वतोभद्रस्त्वे कोभित्कायचित्रयोः॥४३मनिम्बेथसर्वतोभद्रागंभापानरयोषिति ॥समभिहारस्वाभीक्ष्णेशार्थ यापचस्वररान्ताः॥सुतीबल ।। ४॥शौडिकेमचन्युदण्डपालोमरस्यादिभेट्योः स्यादेककण्टलो बलभद्रेकिम्पुरुष४५॥रूपीरपालस्तुकेनि पातेजलनिधावणि ॥स्यासाठकम्बलतकम्बलग्रावभेदयोः॥४॥सुरततानी शिरः सक्दूरपोरयागपंचस्तरलांतामशितम्भवः।।अन्नादौतृप्तीचापच स्वरवाताः॥नभन मसचन्द्रमाययोः॥४ाचित्रापेहिंगुनिर्या सोहिंगरसनिम्बयोःगहिरण्यरेताज्वलनेसहस्त्रकिरणेऽपिच॥४॥ इत्याचार्यहेमचन्द्रविरचितानेका थसंग्रहेपच्चस्तरकाण्डःपञ्चमः॥ ग्राममरिकायुद्धग्योर्मातुलपत्रकापत्तूरकस्यचफन्नेमातुल स्यवनन्दने॥१॥लूसामर्कटक पुत्रीनवमालिकयो कपीशवर्णविलो Page #225 -------------------------------------------------------------------------- ________________ हेमचन्द्रनानार्थी डककाव्यच्छापाहत्संधिचौरयोः॥२॥सिंदूरतिलकोहस्तीसिंदूर तिलकाइनागषट्स्वरकांता दोहटलक्षणभैस्यात्सोयोवनस्पता। शौचनलक्षणवक्षोरुहेचलचणिनिया षट्स्वरणान्ताः॥अपारावत चित्रकण्ठेस्यात्तित्तिरावपिसापड्स्वरतान्ताःगयुगममीयर मुपस्थेयेधीतांशुकहयोनिश्वासनप्रियात्रायमाणोषध्यात्रियामपिए स्त्याचार्यहेमचंद्रविरचित नेकार्थसंग्रहेषड्वरकोषष्ठः॥ अथाव्ययानिवक्ष्यन्तप्राग्वदेवस्वरक्रमाताअस्वल्पाथेयभावेऽपिर स्यादास्मरणवाक्ययोः॥१॥आडीपर्थेभिव्यक्तीक्रियाभेदेवधावपि। ऑस्यादवधृतिस्मृत्योरासन्तापप्रकोपयोगस्यात्लेदेप्रकोपो क्तावीक्रोधेट्वभावाप्रत्यक्षेसंनिधौवाथरोषोक्त्यामरणार्थयो। उलधानकाशेचप्रागल्भ्यास्वास्थ्यशक्तिपाविभागबन्धनेमासमा बैलाभाईकर्मणोः॥४॥प्रश्नाडीसनौरोषोप्यूप्रश्नेरोपवाचिचानक सावाक्ययोरेऐहे शब्दाविवस्मृती॥आमंत्रणाव्हानयोरोंषणवः ड्रीकृतावपिओऔशब्दानुहोहोचहतीसंबोधनेऽपिचाशयापीपति कुन्सायामीषदर्थनिवारणासुखवा चान्योन्यार्थसमाहारान्वाचयेषसमध्याहेतीपक्षांतरेतुल्ययोगितानि निवारणासुखवारे शिरसो किंवकृत्तिले विचार नियोगयोगापादपूर्ण-वधूतीचतुविशेषेवधारणासमुच्येादूपू धिनिभर्सननिन्दयोःलानिस्यात्सपेभशार्थचनित्याथैदानकर्मणि सन्निधानोपरयो सश्रयाश्रयराशिषाणमाक्षेतभावे धोभावबेधनको शलेपिचान प्रश्नेनशायेतीर्थेस्पाद्विकल्पवितईयो:॥११॥नजीषदर्थेसा दृश्यतविरुदतदन्ययोःशव्यतिक्रमेस्वरूपार्थेनिषेधाभावयोरपिशानि नित्येकीताद्यर्थविशेषप्रतिषेधयोगमाक्पूर्वस्मिन्प्रभातदिग्देशकाले वातरे॥१३॥अतीत येऽव्ययपस्याहतार्थप्रेकर्षयोःगवासमुच्चयए वार्थेउपमा विकल्पयोः॥१४॥विश्रेष्ठातीतेनानार्थबहेतीपादपूरणाश कल्याणसुखेपिश्चिस्वित्स्यासनवितर्कयोः१॥संसंगार्थप्रकष्टार्थशोभ नार्थसमुच्चयोः॥स्मातीतेपाटपूतहेिसंबुद्धौपादपूरण॥हासुखदुःख विषादेपहिहेताववधारणे॥विशेषपादपूर्तीचहीविस्मयविषादयोग१७ Page #226 -------------------------------------------------------------------------- ________________ किल्यायोमासनिअसूया योMAIMIRESHशश्वत्सहाननित्सेसक्त्सहैकवार हेमचन्दनानाथ रुखहेनौचहरोपभाषणानुशयो पिचाइवितर्केपरिप्रस्यान्मनाग ल्पमन्दयोः१अंगसंबोधनेहर्षेपनरर्थचकित्साकल्यारम्भ योतिर्यकस्पातिरश्चीनवकयो:लाहिरुमध्येविनार्थेतिकर्षे लंघनेभशास्तुनावसंप्रतिक्षेपेप्यस्नुपीडानिषेधयोः॥२०॥असूया यामनशायामाराडूरसमीपयोतिस्वरुले सान्निध्येविवसानियमे मत॥२॥हेतीप्रकारे प्रत्यक्ष प्रकाशेप्यवधारणे॥एवमर्थसमाप्तीस्पा दुतप्रभवितर्कयोः॥२॥समुच्चयेवित:चयावत्तावदिवावधौ कार हमेवधारणेमानेप्रतीत्थंभूतभागयोः॥२३॥प्रतिदानेप्रतिनिधौवीसा लक्षणयोरपिापशास्त्रातीच्यांचरमेवतामंत्रणखेट्योः॥२४॥धृत्याच योनकपासुयरल यो वस्त्याशी ओमपण्यादौसाक्षात्र त्यातल्पयोः॥हंतराने उनुकंपायांवाक्यारंभविषादयोःशहानिश्चयेचप्रमादेवायो यस्या तासमुच्चयेगमंगलेसंशयारंभाधिकारानन्तरेषचारणाअन्वादेशेष निजागाप्रश्नसाकल्यगोरपिातथास्यान्निश्रयेपृष्टपतिवाक्यसमुच्च यानायथानिदर्शनहरीतदेशेनिर्देशसाम्ययाःगहेनूपपत्तौचरथाल विधीस्पादनथकारणाअनुर्लसूणवीसत्यंभूतभागेषुसंनिधौसाह वायामहीने पश्चादर्थसहाथयोःशानिन्वाक्षेपपरिपत्रेप्रत्युक्ता ववधारणावाक्यारंभ ष्यनुनयामंत्रणानुज्ञयोरपि॥३१॥नानाविनो भयानेकार्थेषस्थानेतुकारणेगयुक्तेसाम्याप्यापस्तेये पकृष्टेवर्जनमुदि ॥३२॥विपर्ययेवियोगचनिर्देशविकृतावपि॥अपिसंभावनाशकागह णाईसमुच्चये॥३॥प्रयुक्तपदार्थेष क्रियाकारक्रियासुचाउपास नेहीनेऽधिकेसादृश्यप्रतियत्नयो॥३४॥तद्योगव्याप्तिपूजासशक्तावा रंभदानयोगक्षिणाचार्यकरणदोषाख्यानात्ययेषुच॥३॥अभिवाशा लक्षणयोरित्यंभूताभिमव्ययोः स्यात्मासन्निधानार्थेहार्थींचनिर्थक अलंकरणसामर्थ्यपर्याप्तिववधारणावंप्रकारे श्रीरुतविधारणेस मन्त्र॥३॥ क प्रकारासंभ्रमेसंभवेपिचकाममसूमानुगमेष कामेऽनमतावपि॥३॥किमुसैभावनायविमर्शजोषसुरेखेस्तुनौगमौन Page #227 -------------------------------------------------------------------------- ________________ औषधि६ हेमचन्द्रनानार्थ १७५ लंघनयोश्वापि नामप्रकाश्य कुत्सयोः ॥३९॥ संभाव्याभ्युपगमयेोरली के विस्मयेषि ॥ नूनतर्फे निश्वितेच प्राध्वं नर्मानुकूल ययेोः॥ ४० ॥ भृशं प्रकर्षे: त्वर्थेच सामित्वर्डेजुगुप्सिते ॥ अयि प्रश्नेऽनुनये स्याद ये क्रोध विषादयोः ४१ संभ्रमे स्मरणे चांतरं तु स्वीकारमध्ययोः॥ऊर्यूररी चोररीच विस्तारे डी कृतावपि॥ ४२ ॥ पराभिमुख्ये प्राधान्ये विमोक्ष प्रातिलोम्ययोः॥ गति धर्ष नव्या सुभृशार्थविक्रमेपिच ॥ ४३ ॥ परिव्याधानुपर मेवर्जने लक्ष णादिषु । आलिंगन चशो केचपूजा या दोष की र्त्तने ॥४४॥ भूषणे सर्वतोभावे व्यासैौ । वसनेपिच ॥ पुरा भविष्य दासन्ने चिराती तप्रती पयोः ॥४५॥ पुनरप्रथमे भेटे किलसंभाव्य वर्त्तयोः॥ हेत्वरुच्योर ली के चख लुवी झा निषेधयोः ॥४६॥ जि ज्ञासायामनुनयेवाक्यालं करणेपिच ॥ अवलम्बन विक्रान्तदियोगव्या सिम्बुद्धिषु॥४७॥ एवैौपम्येपरिभवईषदर्थेऽवधारणे ॥ उषारात्रौ तद तेचटो वा निशि निशामुखे ॥ ४८ ॥ मंसुशी प्रभृशेत त्तेः तो हे तोरपदे शव तु गनिर्दे शेपचम्यर्थे चेतायतश्व विभागवत्तत्॥४९॥ पचम्यर्थेनियमे चततआदौ कथा तरे पंचम्यर्थे परिप्रश्नेतिरोऽन्तद्वै तिर चिच ॥५०॥ नीचैःस्वैराल्पनीचेषु प्रदुर्नाम प्रकाशयोः ॥ पुरोग्रेप्रथमेचस्यान्मिथोऽन्योन्यर हस्यपि॥ ५१॥ अ होधि गर्थे शो के चकरुणार्थविषाद यो । आहसेपेनि योगेचाप्य होमश्ववि चारयोः ॥ ५२॥ सहसंबंध सादृश्ययौगपद्य समृद्धिषु ॥ साकल्येविद्यमाने चहीही विस्मय हास्ययोः ॥ ५३॥ ननुप्रश्ने चतुष्टोक्ती सम्यकुवादेस्तुताव पि॥ अपटुचानिीषे किसुतप्रभवादयेोः॥ ५४॥ विकल्पे विश ये चापि पुरस्तात्वंथमेऽग्रतः पूर्वस्याञ्च परार्थेचा भीक्ष्णं शीघ्रप्रकर्षयोः ॥ ५५ पौ नःपुन्ये संत ते चावश्यंनिश्वयनित्ययो ॥ इदानीं सांप्रतं वाक्ालंकारत हिने पुनः॥ ५६॥ दिनमध्ये प्रतिदिने सांप्रतंतूचितेऽधुना। समयानिकषाचांतर्नि कटेचांतरापुनः॥५७॥ नानार्थसन्निधौमध्येऽभितोऽभिमुखका कयोः समयोभयतः शी प्रेष्वग्रतः प्रथमाग्र योः । ५८॥ अंततोऽवयवो ले क्षापञ्च म्यर्थेषुशासने ॥ पुरतोग्राद्ययोः पूर्वेद्य धर्मा प्रभाव या ५९ अहहेत्यङ्गते खेदेऽन्तरेणात विनार्थयोः ॥ अहो बतानुकंपा यांरवेदा मंत्रण योरपि ॥ ६० ॥ इति हेमचंद्रविरचितेऽनेकार्थसंग्रहेऽव्ययानेकार्थाधिकारः ॥ समाप्तश्वाय हेमचंद्रकोशः Page #228 -------------------------------------------------------------------------- _