________________
हेमचन्द्रकोश३६ को. युगं त्वक्फलकृमिरोमभ्यस्संभवत्वाचतुर्विध॥३२॥क्षोमका , यसकौशेयरोकवादिविभेदतः।क्षौमंदुकूलदुगूलस्यात्कापास न्तवाद।।३३३॥ कौशेयंक्रमिकोशोत्यसकवमृगरीमजाकंबलःपु नरुर्णायुराविकौरभरल्लकाः॥३३४॥ नववासो नाहतस्पातन्त्रक नि-प्रपाणिचापच्छादनत्रावरणसंन्यानंचोत्तरीयकै॥३३५॥वैकर दयघावरोत्तरासंगौतहतिकापिचविराशिस्स्थूलशादिरस्यात्परि धानन्वधोशकं॥३६॥अन्तरीयंनिवसनमुपसज्यानमित्यापित हुन्थिरुच्चयोनीवीवररत्र्यसकांशुक॥३३॥चण्डातकंचलन कैचलनीतितरस्त्रियाः।।चोलकच्चलिकाकासकाक्षिकाचर कंचक॥१८॥शाटीचोव्यथनीशारोहिमवातपहाशुके।कच्छाक ब्लाटिकाकक्षापरिधानापरांचल।।३३९॥कक्षापटस्तकौपीनंस मौनतककर्पटीशनिचोल प्रच्छरपोनिचलनोत्तरछ।३४० उत्सवेषसुहृद्भिर्यदूलादाकृष्यगृह्यतेविरून माल्यादिततूर्णपा पूर्णानकंचतत्॥३४१॥ तत्तुस्यादाप्रपदीनच्या मोत्याधपदहिय नाचीवर भिसुसंघाटीनीर्णवस्त्रपटाच॥३४॥शाणी गोणी छि
बस्त्रेजलाकिन्नवाससिापठस्तिकापरिकर पर्य्यक श्वा वसस्थिका॥३४३ कथेवर्णापरिस्तोमप्रवेणीनवतास्तराः॥अप टीकाण्डपरास्यात्प्रतिसाराजवन्यपि॥३४४॥तिरस्करिण्यथोल्ले। चोवितानकदको पिचपचन्द्रोदयस्थूल दृष्येकणिकापरकुटापि ।।३४५|| गुणालयनिकायस्यात्संस्तरवस्तरोसमोनिल्पायाश यनीयंशयनंतलिनंचतत्॥३४॥ मंचमंचकपये कपल्यंका रख वयासमाः।उच्छीर्षकमुपाडगनवापालेपतहः॥३४७ ॥ प्रतिया हेमुकुरात्मदर्शादर्शास्तदर्पण।स्याइनासनमासन्रीविष्टर पीत मासन॥३४॥कशिपु जानालादाबौसीरंशयनाशने लाक्षाद मामयोगक्षारडमातापलंकषा॥३४९॥जतुक्षतघ्रालमिजायावा लताततसः।अंजनंजलीपात्रदीपकज्जलध्वजः॥३५॥ स्नेहप्रियोगमणिशाकर्षोदशेन्धनः॥न्यजनतालतेतहवित्र