________________
हेमचन्द्रकोश३५ का ३ प:श्रीवासःसरलद्रवः॥३१२॥स्थानातस्थानांतरंगच्छन् धूपोगन्ध पिशाचिका स्थासकस्तहस्तबिंबमलंकारस्तभूषणं॥३१३॥परि काराभरणेचचूडामणि शिरोमणिः॥नायकस्तरलोहारान्तर्मणि
करपुनः॥३१४ा मौलि किरीटकोटीरमुष्णीषषष्यदामतामू द्धिमाल्यं मालास्त्रकस्वगर्भकाकेशमध्यगं॥३१॥प्रनष्काश स्वालंबिपुरोन्यस्तललामकतिर्यग्नासिबैकसंपालेबमृजुलर वियत॥३१॥सन्दौरसनागफास्त्रन्यनग्रंथनसमाः॥तिलकेत मालपत्रचित्रपइविशेषकाः।३१॥आपीडशखरोत्सावितसा शिरस: स्त्रजि उत्तरोकर्णपूरेऽपिपत्रलेखातुपत्रतः।। ३१ भंगवालीलतागु ल्यापपाश्याललाटिका।बालपाश्यापारितथ्याका काकर्णभू षण॥३१९।। ताई कस्तताइपत्रकंडलकर्णवेशकमा उत्क्षितिकोतु कर्णान्दुर्बालीकाकर्णपृष्गा॥३२०॥ोवेयकंकण्ठभूषालंबमानाल लन्तिकापालंबिकारताहेम्बोरूसूत्रिकातुमौक्तिकै ।।३२१॥हा रोमुक्तातःपालम्बस्नकलापावलीलता॥देवच्छन्दःशांसाष्टेलिन्द्र च्छन्दस्सहस्रक॥३२२।। तदईविजयच्छन्दोदारस्त्वष्टोत्तरशतान ईरश्मिकलापो स्यहादशल माणवः।।३२३॥ दिदिशाईगुच्छ स्यात्पचहारफलताः॥अईहारश्चतुःषष्टिगुच्छमाणेवमन्दराः३० अपिगोस्तनगोपुच्छावईमईयथोत्तमाइतिहारयष्टिर्भदादेकान ल्येकयष्टिका॥३२५॥ कण्ठिकाप्यथनसत्रमालातत्संरख्यमौक्तिके ॥केयूरमगदंबाभूषाथकरभूषण।।३२६॥ कटकावलयंपारिहा
व्वापौतुक कणाहस्तसूत्रप्रतिसरऊर्मिकावड लीयकं॥३३१ साक्षराङ्कलिमुद्रासाकटिसूत्रन्तुमेखलाकलापारसनासारसन कांचीचसप्तकी॥३२॥सारखलंपुस्कटीस्थाकिंकिणीसुद्रघंटिका
नूपुरन्तुनुलाकोटि-पादतःकटकांगदे॥३२॥मजीरहेसकंशिर जिन्यंशुवस्त्रमंबसिंचयोवसनंचीरालादीसिक्वेलवाससी। ॥३३॥पटातोंचूलो स्यातोवर्निलिवतशाः॥पत्रोणधौलको र शेयमुष्णीषोमूईवेष्टने॥३३१॥ तत्स्यादहमनीयंयौतयोर्वत्र यो