________________
हेमचन्द्रकोश३४ का३ स्त्वमिन्द्रियकिवर्जित॥२३॥पौरुषप्रधानधातुोमरोमतनूरु हालकविश्चादनीकृत्तिश्चमीजिनममुग्घर।।२९४ावस्नसातुर नेसास्वायुर्नाड्योधमनयाशिराः।कण्डरातमहारनाथर्मलकिई तदक्षिजरिस्पादषीकादूषिकाजैकलिकपिष्टिकायुनः।दत्य कार्यान्तुपिजूम-सिधाणोघोणसंभव।२९६॥सणीकास्यन्दिनीला लास्यासवःकफकूचिका मूवस्तिमलमैह प्रस्त्रयोन जलस्रवः ॥२९॥पुष्पिकातुलिंगमलेविनिष्ठावस्करःशकृतागूथंपरीषर शमलोच्चारीवर्चस्कवर्चसी॥२९८॥वेषोनेपथ्यमाकल्प परिक भोगिसंस्क्रिया।उतनमत्सादनमगरागोविलेपन२९॥चा चिक्यसमालभनंच स्यान्मंडपुनः।।साधनप्रतिकर्ममार ष्टिस्यान्मार्जनामजा॥३०॥वासयोगरतचूर्णस्यात्विष्टानःपट बासकः॥गंधमाल्यादिनायस्ता संस्कार सोधिवासन॥३०१॥नि वैशउपभोग:स्यात्नानंसवनमान कप्पूरागुरुककोलकस्तू रीचन्दनद्रवैः।३०२॥ स्याद्यसको मिवर्तित्रानुलेपनी॥ चन्दनागुरुकस्तूरीकुंकुमैस्तुचतुरसम॥३७३॥ अगर्वगुरुराजा हेलोहंकृमिजवंशिक अनार्यजनोकचमङ्गल्यामल्लिगंधि यंत्॥३०॥कालागुरुकालतुण्ड श्रीखण्डरोहण द्रमः॥ गन्धर सारोमलयजेचन्दनेहरिचन्दन॥३०॥ तलपर्णिकगौशीर्षोपत्रा गरक्तचन्दनंाकुचन्दनंताम्रसाररञ्जनंतिलपर्णिका।।३०६॥ जार तिकोशंजातिफलंकरोहिमवालुका॥धनसारःसिताभ्रश्चन्द्र
थमृगनाभिजा॥३०॥मृगनाभिगमद कस्तूरीगन्धधूल्य पि॥काश्मीरजन्मघुसणवणेलोहितचन्दन॥३०॥ वाल्हीककुकु मंवन्हिशिरवंकालेयजागडे शंकोचपिशुनरक्तं धीरयीतनदीपने ॥३०९॥ लवंगदेवकसमश्रीसंतमयकोलकंककोलककोशफ लंकालीयकंतुजायकं॥१०॥यक्षधूपोबहुरूपःसालवेष्टोऽग्निव ल्लभः॥सर्जमणि सर्जरसो रालःसर्वरसोऽपिच३११ धूपोरक्षात् कृत्रिमाञ्चतुरुष्क सिल्हपिण्डकोपायसस्तयमधू