________________
हेमचंद्रकोश१६ रंगउपक्रमः।।अंगहारोडविक्षेपोल्यनको भिनयस्समो।।१९६।।स. चतुर्विधआहार्योरचितोभूषणादिना॥वचसावाचि कोंगेनागि कस्म लेनसात्विकः॥१९॥स्यान्नाटकेप्रकरणभण-पहमनंडिमः व्या योगस्समनाकारोविथ्यकेहामृगादति।।१९८अभिनेयप्रकारास्य र्भाषा:षट्सस्कृतारिकाः। भारतीसात्वत्तीकैशिक्यारभत्याचवृत्त यः॥१९९।। वायवादित्रमातोद्यन्तूर्यतूरस्मरध्वजः। ततवीणाप्रभू तिकतालप्रभृतिकंघन॥२०॥ वंशादिकंतुसुषिरमानमरजादिके
वीणापुनर्घोषवतीविपंचीकंउकणिका॥२०१ बलकीसाथतंत्री भिःसप्तभिःपरिवादिनीशिवस्यवाणानालंबीसरस्वत्यास्तुकच्छ पी॥२२॥ नारदस्यतमहतीगणानान्त प्रभावती॥विश्वावसोरक्त यहतीतुंबरोस्तुकलावती॥२०३॥ चांडालानांतुकडोलवीणा चाडा लिकाचसाकायकोलंबकस्तस्याउपनाहोनिबंधना॥२०॥ पुनःप्रवालस्स्यात्कभरक्तप्रसवकामूलेवंशशलाकास्पात्कार लिकाकूणिकापिच॥२०॥ कालस्यक्रिययामानंतालस्माम्यम्युन जयः॥द्रतविलंबितमध्यमोघस्तन्वंधनंक्रमातू॥२०६॥ मृदंगोम रज-सौम्यालिंग्यूलकति त्रिधा स्यायश-परहोढकाभेरीदुन्दु भिरानकः॥२०७ ॥पट होऽथशारिकास्यात्कोणोवीणादिवादना भग रहास्यकरुणारौद्रवीरभयानका।।२०।।वीभत्सा इनशानावर साभावाःपुननिधास्थायिसात्विकसंचारिप्रभेदे सयाद्रति पुनः ॥२०९॥रागोनुरागोनुरति सस्तुहसनहसः॥ घर्घरोहासिका हा स्यंतबाहटरदेस्मितं॥२१॥वक्रोष्टिका थहसितंकिंचिदृश्रदां करे ॥किंचिच्छतेविहसितमट्टहासोमहीयसी।।२११॥ अतिहासस्त्वन स्यूते पहासो कारणाकतासोत्रासेलाकुरितकंहसनस्फुरदोष्ट के॥२१२॥शोकश्शुकशोचनखेद क्रोधोमन्यु पारुषा। कुलोपः प्रतिधोरोषोरुडोत्साहःप्रगल्भता॥२१३॥अभियोगोद्यमौत्रौढिस योगःकिपरेतिका अध्यवसायकस्थिवीर्यसोतिशयान्वितः ॥२१४॥भयंभी तिरातंकभाशंकासाध्वसंदरः॥भियावतचाहि
रहास्यकलालमाया मस्तुहा