________________
हेमचंद्रकोश १९ वयस्यस्तरुणोयुवा तारुण्ययौवनरावयास्स्थविरोजरन्। जरीजी यातयामोजीनोऽथविस्त्रसाजराबासस्थाविरंज्यायार वर्षीयान्दशमीत्यपि॥४॥विरान्सुधीकविविचक्षणालब्धवाना तस्परुतिकट्यभिरूपधीराः।मेधाविकोविदविशारदरिदोषनाः प्राज्ञपण्डितमनीषिधप्रबुद्धाः।।५।।व्यक्ताविपश्चिमख्या चान्सन प्रवीणेतुशिक्षितः॥निमातोनिपुणोदक्षकर्महस्तमुखाकृतात्॥६ कुशलचतुरोभिजविज्ञवैज्ञानिकाःपटःछेकोविदग्धेप्रौढस्तुध गल्भत्रतिभामुखः॥णाकुशाग्रीयमतिःसूत्मदर्शीतकालधी: नः॥प्रत्युत्पन्नमतिश्राद्य पश्येद्दीर्घदासौदा हृदयालुस्सहद यश्चिटपोऽप्यथसंस्कृत व्यत्पन्न प्रतक्षापाअंतोणिस्तशास्त्र वित्॥९॥ वागीशोवापतौवाग्मीवाचोयुक्तिपटापवाकू समुरवाचा वदूको थवदोवक्तावदावदः।।१०॥स्याज्जल्लाकत्तुवाचालीवाचाटो वहगवाक्यहदोनूत्तरोदुर्गाक्कदेस्पदयाधरः॥११॥ हीनता दिन्येडमूकाने मूकोत्तवाक्श्रुतौरवणशब्दनस्तुल्यौकुचोदकुच रौसमौ॥१२॥ लोहलो स्फुटवाड्यूको वागसौम्यस्वरोःस्वर वैदिर ताविदुरोविन्दुन्दारुस्त्वभिवादकैः॥१३॥आशंसुराशसितरिकह दस्त्वनिकुत्सितः॥निराकरिष्णु क्षिनुस्त्यादिकाशीतुविक स्वर:१४ दुर्मरखेमुरवराव मुखौशक्त प्रियंवदः दानशीलस्सवदान्योवद न्योऽप्यथबालिशः॥१५॥मुढामन्दी यथाजानोवालोमातमुखोजड़ः ॥मूरश्मेिधोविवर्णातौ वैधयोमातशासितः॥१६॥देवानांप्रियजार त्माचदीर्घसूत्रश्चिरक्रियः।मन्दःक्रियासुकण्ठस्यात्कियारान कर्मसूद्यतः॥१॥कर्मक्षमोलंकीण कर्माहरतकर्मठार Hशीलःकर्माआय-भूलिकरतीक्ष्णकर्मरुत्॥१८॥सिंहसहन नःसंगःस्वतंत्रोनिरवग्रहः।यथाकामीस्वसचिवस्वच्छन्र वै .
पारतः॥१९॥यहच्छारितास्वैच्छानाथवान्निनगृहाकौ॥ तत्रायत्तवशाधीनश्छन्दवन्तःपरात्परे॥२०ालक्ष्मीवाल्लेश्मणःश्री लभ्यआढयोधनीश्वराम दौविभूतिसंपत्तिलक्ष्मी श्रीनृद्धिसंप