________________
हेमचंद्रकोश २० का-३ ९ दः॥२१॥रिद्रोदुर्विधोदुस्थोदुर्गनोनिरस्वकीकटौअिकिंचनोऽधिः ॥॥पस्त्वीशोनेतापरिरढोऽधिभूः॥२२॥पतीन्द्रस्वामिनाथार्या:प्रभु ॥ तैश्वरोविभुः॥ईशितेनोनायकश्चनियोज्य परिचारकः॥२३॥डिंग
सकिंकरोभृत्यश्वेटोगोप्य पराचितः॥दास प्रेष्य परिस्कदोमुनि ॥ष्यपरिकर्मिणौ॥२४॥परान्नःपरपिंडाद:परजात-परैधिताभूत कोभूति ग्वैतनिक कर्मकरोऽपिच॥२५॥सनिभृति-कर्मकरोभृति स्यानिकियःपणाकर्मण्यावेतनमूल्यंनिर्वेशोभरणंविधा॥२६॥ भर्मण्याभर्मभृत्याचभोगस्तगणिकाभृतिः॥खलपूरस्याइहकरोभा
खाहस्तभारिकः॥२७॥वाविहेवैवधिकोभारेविवधवीवधीतकार: शिक्यन्तरालम्बोभारयशिविहंगिका॥२८॥शूरचारभदोषीरोविका न्तवाथकातरादरितश्चकितोभीतोभीरुभीरुकभीलुकाः॥२९॥ हस्तव्याकलौव्यग्रेकान्दिशीकोभयद्रते।उत्जिलसमुत्यिजपिजला भृशमाकले॥३०॥महेच्छेतूदटोदारोदात्तोदीर्णमहाशयाः।।महामना महात्माचरुपणस्तमितपचः॥३१॥कीनाशस्तनसुद्रकदर्यदृढम एयः॥किपचानोदयालुस्तकपालुस्करुणापरः॥३२॥सूरतोऽथदया शूकःकारुण्यंकरुणाघृणा रूपानुकम्पाउनुक्रोशहिरशरारुषा तुको॥३३॥ज्यापाटनविशरणप्रमयःप्रमापणन्निग्रन्यनंप्रमथनंक । दनानिवर्हगानिस्सूदनविशसनक्षणनंपरासनंपोज्नासनप्रशमनं प्रनिपातनंवधः॥३४॥प्रवासनोहासनपातनिर्वासनानिसंज्ञप्तिा निशुम्भहिंसाः॥निर्वापणालम्भनिसूदनानिनिर्यातनोन्मथसमाप नानि॥३५॥अपासनंबर्जनमारपिंजानिकारराकाथविशारणानि। स्युःकर्तनेकल्पनबढनेचच्छदेशघातोद्यतआततापी॥३६॥श शीर्षच्छेदिक-शीर्षच्छेद्योयोवधमर्हतिाप्रमीतउपसम्पन्नःपरेत प्रेतसंस्थिताः॥३॥ नामालेल्ययशःशेषोव्यापन्नोपगतोमृतः॥ परासस्तदहेदानंतदर्थमौर्ध्वदेहिकं॥३॥मृतस्नानमपस्नाननिर वापःपितृतर्पणचितिचिस्याचिताखल्याऋजुस्तपांजलोजसः॥ ॥३९॥दक्षिणेसरलोदारोशठस्तनिरूतो नजरेनशंसनिस्त्रिं