________________
हेमचंद्रकोश १ का ३ शपापाधूर्तस्तवंचक :॥४०॥व्यंसक कुहकोदोडानिनिकोमायिर जालिको।मायातुशठताशाठ्यकुमतिभिष्कृतिश्यसा॥४१॥कपटकै तवंदभःकूटंछोपधिश्चलाव्यपदेशोमिषलक्षन्निभंव्याजो यकु कटिः॥४२॥कुहनाभचाचवचनंतप्रतारणाव्यलीकमभिसंधा नसाधौसभ्यार्थमन्ननाः॥४३॥दोषैकहकपरोभागीकर्णेजपस्तदु जनः॥पिशुनःसूचकोनीचोरि जिहोमत्सरीरबलः॥४४ाव्यसनात स्तूपरक्तचौरस्तप्रतिरोधकः॥दस्य पाटच्चरस्तेनस्तस्कर पारिपर थिकः॥४५॥परिमोविपरास्केचैकागारिकमलिमुचाः॥य:पश्यतोह रेदर्थसचौरस्पश्यतोहरः॥४६॥चौर्य्यन्तुचौरिकारतेयंलोवत्वपहृत धनायभविष्योदैवपरोयालश्यःशीतको लसः॥४७॥मन्दस्तुन्द परिमृजोनुष्णोदक्षस्तपेशलः॥पटूस्मात्मकसूस्थानचतुराश्वास्थ तत्परः॥४८॥आसक्तःप्रवणप्रहप्रसिताश्चपरायणदातोदार स्थूललसदानशौण्डाबहुप्रदे॥४९॥दानमुत्सर्जनन्यागःप्रदेशनवि सर्जनाविहापितंवितरणस्पर्शनंप्रतिपादन।५० विश्राणनन्निईप णमपवर्जनमहतिः॥अर्थव्ययतस्सुकुलोयाचक स्तवनीयक। ५१॥मार्गको याचनवस्तकको थार्थनैषणाअनाप्रणयोया चायाचनाध्येषणासनिः॥५२॥ उत्पतिष्णुस्तूत्पतिनालेकरिष्णुश्च मंडनः॥भविष्णुभर्विताभूष्णुस्सभोवर्तिष्णुवर्तिनौ॥५३॥विसलरो विसमरःप्रसारीचविसारिणी लन्नाशीलोपत्रपिष्णुस्सहिष्णुःस मिनाक्षमी॥५४॥निति सहनसंतातितिक्षासहनक्षमाईर्ष्यालुः कुहनोक्षान्तिक्रिोधीतरोषणः॥५५॥अमर्षणःक्रोधनश्वचंड स्वस्यन्तकोपनः।बुभुक्षितस्स्यातक्षधितोजिघत्सरशनायितः॥ ५६५वभुसायामशनायाजिघत्मारोचकोरूचिः॥पिपासुस्तृपितस्तर ष्णकतृष्णातर्षांपलासिका॥५॥पिपासातवृषोदन्याधीतिःपाने यशोषण॥रसादानंभक्षकस्तुपरमरोदारआशितो॥५॥भक्तम नक्रूरमधौभित्मादीदिविरोदनः॥अशनंजीवनकंचयाजोवाजःप्रसा दन॥५॥भिस्सटादग्धिकासर्वरसायमण्डमत्रताधिजेमस्तुभ