________________
हेमचंद्रकोश
को.२ योअपस्मरस्स्यादावेशोनिद्रस्त्वावमानन।।२३५॥आवेगस्तत्वरित स्तूर्णिमेवेगस्संभ्रमास्त्वरावितर्कस्यादन्नयनपरामर्शविमर्शनं।। २१६॥अध्याहारस्त हो सूयाऽन्यगुणदूषणा।मृतिस्मस्थामृत्युका लोपरलोकगमोऽत्ययः।।२३शापंचत्वंनिधननाशोदीर्घनिद्रानिमीलनं ॥दिष्टोतोऽस्तकालयवसानसातुसर्वगा॥२३॥मरकोमारित्रय त्रिंशदमीस्युर्व्यभिचारिणः॥स्युःकारणानिकार्याणिसहचारीणिया निच॥२३॥इत्यादेःस्थायिनोलोकतानिचेन्नाट्यकाव्ययोगविभाचा अनुभावाश्वव्यभिचारिणसवच॥२४॥व्यक्तस्सतैविभागादौःस्था यीभावोभवेद्रसपात्राणिनाट्यधिकृतास्तत्तहषास्तभूमिकाः॥२४१ शलूपोभरतःसर्ववेशीभरतपुत्रकाधात्रीपुत्रोरंगजायाजीवोरेगाव तारकः॥२४२॥ नट-कृशाम्पीशैलालीचारणस्तुकशीलवः॥भत्रु भृपर कुंशोनटरस्त्रीवेषधारकः॥४३॥वेश्याचार्यःपीठमई सूत्रधार स्तुसूचकानान्दीतुपाठकोनत्या पार्श्वस्थ पारिपार्धिकः॥२४४॥३॥ संतिक केलिकिलोवैहासिकोविदूषकः॥प्रहासीप्रीतिदश्वाऽथपिन पल्लविको विटः॥२४॥पितात्वावुकआबुत्तभावुकौभगिनीपतौ॥भी वोविद्वान्युवराजकुमारोभर्तदारकः॥२४॥वालावासम्मर्षिआर र्योदेवीभट्टारकोनॅपः॥राष्ट्रीयोनृपतेःश्यालोदुहिताभर्तदारिका। ॥२४॥देवोकताभिषेकान्याभट्टिनीगणिकाज्जुका नीचाचेटीस रखीहतौहण्डेहन्नेहलाकमात॥२४८॥अब्रह्मण्यमबध्योक्तौज्या यसीतुस्वसान्तिकाभित्र्यपुत्रोमाताम्बाभदन्तास्सौगतादयः॥२४९॥ पूज्येतत्रभवानत्रभवाश्वभगवानपिपादाभट्टारकोदेवप्रयोज्याःपू ज्यनामतः॥२५॥ का-३॥ ॥दत्याचार्यहेमचंद्रविरचितायोनाममालायांद्वितीय कोडः॥ मर्त्यः पंचजनोभूस्मुक्पुरुषापूरुषोनरः॥मनुष्योमानुषोनानिटमनुजो मानवशुमान॥१॥बाल पाक-शिशुभिःपोतश्शावस्तनन्धयः॥पर थुको भत्तिानशया सीरकण्ठकमारकः॥३॥शिशुत्वंशैशवंबाल्यं