________________
हेमचद्रनानाथ का.२ गोजिवरे वसुष्वपि॥ फूणिःक्रमुकभेदेस्यादृष्टदेवश्रुतावपि१४२ आणेवातरक्षणेस्त्रायमाणोषधावपिातीक्ष्णसमद्रलवणेविषायोम रकाजिषु॥१४॥आत्मत्यागिनितिग्मेचतूणीनीलीनिषड्योःगुण स्यादृश्चिकभृतेंद्रणं चापरुपाणयोः॥१४४ादुणीकोजलद्रोण्या देणतिरिहमोद्रोण पार्थगुरौकाकेमानेद्रोणीतुनीति॥१४५॥ नोभे शैलभदेचपण कार्षापणेग्लहेचि क्रय्यशाकादिमुष्टौबढेम ल्यभृतोधन॥१४॥व्यवहारेचदाताात्सष्टेगण्डकविंशतोपर्णखि पर्णेपर्णन्तुपत्रेप्राणोऽनिलेबले॥१४आहायौपूरितगन्धरसेप्राणा स्तुजीवित पार्भिःकुंभ्याचभूपृष्ठेपादमूलोन्मदत्रियोः॥१४तापूर्ण कत्नपूरितेचफाणिडकरण्डयोः।बाणोरक्षविशेषेस्याच्छरस्था वयवेशरे॥१४९॥बलिपुत्रे प्यथभ्रूणोगर्भिण्यांश्रोत्रियहिजे॥ अर्भ कौणगर्भेचमणिस्त्वजागलस्तन५गामेदाग्रेऽलिन्जररत्नमोर णसर्पकरण्डके।वानेनक्रमक्षिकायारणाकोणेवणे युधि॥१५१ रेणुधूल्यांपपरकेवर्णरस्वर्णव्रतेस्ततोगरूपेहिजादौशुकादीकुथ्या ग्रामसरेगणे।।१५२॥भेदेगीतक्रमेचित्रेयशस्तालविशेषयो ।भरा गेचवर्णन्तुकुंकुमेवाणिरंबुदे॥१५॥न्यूतीमूल्येसरस्क्यांवीणार स्याहलकीतहितास्मिमषेयावेचवेणीसेतु प्रवाहयोः॥१५४॥दे बताडेकेशबन्धेवेणुर्वशेनपान्तोशाण कषेमानभेदश्रेण्याल्यार कारसंहती॥१५॥शोणोनदेरकवर्गस्योनाके यौहयान्तरे।स्था गुःकीलेहरेस्थूणा सूर्यास्तम्भेरुगन्तरे।१५६॥ हिस्वरगान्ताः॥ अन्तःस्वरूपेनिकटेपान्तेनिश्वयनाशयोः अवयवेप्यथाईनस्या राज्येतीर्थकरेऽपिच॥१५॥अस्तःक्षिप्लेपश्चिमाद्रौवर्तिस्त्वटनिपी इयो।आप्तोलब्धेचसत्येचाथाप्तिःसम्बन्धलाभयोः॥१५॥ इतिर जन्येप्रवासेस्याइतिःस्फूतिरक्षयोःऋतशिलोच्छेपानीयेपूजितेदी
सत्ययोः॥१५९ऋतिर्नुगुशाकल्याणगतिस्पस्वियोऋतुः। स्त्री जापुष्पवसन्तादावेताकर्बरागते॥१६॥क्षत्ताशूद्रातक्षत्रियायार जानेसारथिवेधसोः॥नियुक्तदासजेदाःस्थेकन्तुःकामकुसूल योः॥६१