________________
हेमचंद्र नानार्थे
कां-2 कुन्तीपतौ सिते॥१२२॥ पिण्डोरन्दे जपापुष्ये गोले बोले डू. सिल्हयोः॥ कवले पिण्डं तु वेश्मैकदेशेजी व नाय सोः ॥ १२३ ॥ बलेसान्द्रेपिण्डयला बूखर्जूर्योस्त गरेऽपिच ॥ पीडार्त्तिमदनोत्तंसकृपासु सर लद्मे ॥ १२७ ॥ भाण्डं मूलवणिग्विनेतुरङ्गानाञ्चमण्डने। नदीकूलह पोमध्ये भूषणे भाजने पिच ॥१२५॥ मण्डोम रक्तनिभूषाया मेरण्डे सारपिच्छयोः ॥ शा केमण्डात्वामलक्या मुंडोमुण्डित शीर्षयोः॥ १२६॥ रा हौ दैत्यान्तरेर ण्डात्वा खुपर्णामृतप्रिया ॥ व्याडो हिंस्र पशौ समुण्डा करिकरः सुरा ॥१२७॥ जले मीनलिनीवार स्त्री शुण्डोमदग्निर्भरे।। शोण्ट्रीच विकपिष् ल्पोः शौण्डो विख्यातमन्त्तयेोः ॥ १२ ॥ षडः पेयान्तरभेदेषण्डः कान नड्डुरे ॥ द्विस्वर डान्ताः ॥ गूढेरहः संवृत्तयो ढादे ष्ट्राभिलाषयोः " १२९५ दृढः शक्ते भृशे स्थूले बाद भृशप्रतिज्ञयेोः॥ मार्दिदैन्यं पत्र सिरा चमूढस्तन्द्रितेन डे ॥ १३०॥ राढा ह्येषु शोभा यांव्यूढान्य स्तोरुसह ताः ॥ वोढा स्याङ्गारिकेते शण्ट शब्दालु सौविदौ ॥ १३१ ॥ बंध्यपुसी इरे कीवे सोढा मर्पण सत्तयोः ॥ द्विस्व पदान्ताः ॥ अणि राजिव दो स्या सीमन्य क्षाग्रकील के ॥१३२॥ अणुर्ब्रह्यल्प पोरुहमा ग्रीकक्षातपा हिमाः ऊर्णाभूमध्यगाव मेषादीनाञ्च लोमनि ॥१३३॥ ऋणेदे ये जले दुर्गे कणो धान्यांशलेशयोः । कंणाजी रपिप्पल्योः कर्णश्र्वपाप तौ श्रुतौ ॥ १३४॥ क्षणःकालविशेषेस्यात्पर्वण्य व सरेम हे ॥ व्यापारवि कल्लत्वेचपरतंत्रत्वमध्ययेोः॥१३५॥ कीर्णः क्षिप्ते हते बन्ने कुणि कुक वृक्षयोः ॥ कृष्मः क के पिके व विष्णैौ व्यासे र्जुने कल ॥ १३६ ॥ ष्णातुनी ल्या द्रौपद्यां पिप्पलीद्राक्षयोरपि ॥ कृष्णं तु मरिचेलो हे कोण वीणा दिवादने ॥ १३७॥ लगुडेश्रोलोहिताङ्गे गणः प्रथमसंख्य योः स मूहेमैन्यभेदेचगुणो ज्यादतन्तुषु ॥ २३८ ॥ रज्जैौ सत्त्वा दौ संध्या दौ शापदो भीम इन्द्रिये ॥ रूपादचप्रधानेच दोषान्यस्मिन्निशेषणे १३६ गेष्णुर्नु गाय केचप्राण तुप्रातृप्रेययोः ॥ घृणातुस्याज्जया यां क.. रुणा या घृणिः पुनः ॥ १४९॥ अंभुज्वाला तर द्वेषुचूर्णानिवासयुक्तिषु ॥ चूर्णः सोदेसार भेदे जीर्णोजीर्णदु मेन्दु ॥ १४१ ॥ जिष्णश्श क्रेऽर्जुने वि