________________
हेमचंद्रनानार्थ
॥
कठोमुनौ स्वरेऋचां भेदे तत्पाठिवेदिनोः॥ कंठो ध्वनौसन्निधाने ग्री वायांमट्नद्रुमे ॥१०३॥ काष्ठदारुणिकाष्ठातु प्रकर्षे स्थानमात्र के || दिशिदारुहरिद्रायां कालमान प्रभिद्यपि॥१०४॥ कुंठेो ऽकर्म्मण्ये मूर्खे चकुठे भेषज रोगयोः ॥ कोष्ठो निजे कुसूले च कुक्षावन्तर्गृहस्यच १०५॥गोष्ठ गोस्थान के गोष्ठी संलापे परिषद्यपि ॥ ज्येष्ठरस्यादग्रजेश्रे हे भासभेदातिवृद्धयोः॥ १०६ ॥ ज्येष्ठा भे गृहगोधायां निष्ठोत्कर्षव्य वस्थयोः ॥ केशेनिष्पत्तौना शेते निर्वाहेयान्चनेत्र ते ॥ १०७ ॥ पृष्ठप श्चिममा स्याच्छरीरावयवान्तरे ॥ वण्ठः कुन्तायुधेरखर्वे भृत्याकृत विवाहयोः ॥१०८॥ शठो मध्यस्थ पुरुषे धूर्त धूर्त्त र केपिच ॥ प्रेष्ठाये धनदेषष्ठी गौरीषण्णांच पूरणी॥ १०९ ॥ हठींबुपर्ण्या प्रसभे ॥ द्विस्वरठो ताः ॥ण्डपेशी को शमुष्कयोः॥ इडेला व स्वर्गना ही भूवाग्गेषु बुध स्त्रियां ११० ॥ काण्डोनाले धमेवर्गे दुस्कन्धेश्वसरे शरे ॥ रहः श्लाघाम्बुषुस्त म्बे क्रीडाके ल्यामनाद ॥ १११ ॥ कुण्डीकमण्डलौ कुण्डो जारज्जीव त्पतेः सुते॥ देवतोयाशये स्थाल्यां क्ष्वेडः कर्णा मयेध्वनी ॥ ११२ ॥ विषेव क्रेस्ने डा सिंहनादवंशशलाकयेोः ॥ वेडं लोहिताईफले घोष पुष्पदु रास दे ॥ ११३ ॥ क्रोडः केले शनैौ कोडम डे. पंडो ईरो सवे।। मणिदोषे च गड स्तुवीर पिटक चिन्ह येोः॥११४॥ क पो लेग डे के योगे वा जिभूषण बुद्बुदे ॥ गडुः पृष्टगुडेकुब्जेग डोमीनान्तराययोः॥ ११५ ॥ गुडः कुञ्जरसन्ना गोल के सुविकारयोः ॥ गुडाउगुडिका रह्यो गण्डस्या हुना भिके ॥ ११६ ॥ पामरजा तौ चण्ड रक्त यमदा सेऽतिकोपने ॥ तीव्रं दैत्य वि शेषे च चण्डी तु शिव योषिति ॥ ११७ ॥ चण्डा धनहरीशङ्गः पुष्योश्व डा शिखा ययोः ॥ बाहुभूषा वलभ्योश्व चोडः कञ्चुक देश योः ॥ ११८ जडो मूर्खेहिमाघातेजडा स्याच्छुकशिम्बिका ॥ ताडो ट्रोनाडने घो मुष्टिमेयणादिके ॥ ११९ ॥ ताडीताली दलतरौ दण्ड स्सै न्येदमेयमे || मानव्यूहग्रहभेदेष्वश्वे कनु च रे मथि ॥ १२०॥ प्रकाण्डेलगुडे कोणे चतुर्थपाय गर्वयोः ॥ नाडी कुहन चर्चा यांघटिका गण्डदूर्वयोः ॥ १२१ नाले गुणान्तरे स्नायानी डंस्थानेखगाल ये॥ पंड. शण्डे पेडो बुडो पाण्ड
को. २