________________
हेमचंद्रमानार्थ९१ कान्तोरम्येषियेयाद्रिकान्ताप्रियङ्ग योषितोः कान्तिःशोभाकाम नयोःक्षितिगेहे विसया॥१६॥ कीर्तिर्यशसिविस्तारेप्रासादेकई मेऽपिच कृतपर्याप्तयुगयोविहितेहिंसितेफले॥५६३॥ कनेछि न्नेचेष्टितेचकेतुर्युतिपताकयोः॥ग्रहोत्यातादिचिन्हेगा वरेकुकु न्दरे॥१६४ात्रिगशिष्यग्रस्तजग्घेलुन्नपदोदित गतिहणेज्ञा तेयात्रोपायदशाध्यसु॥१६॥गातापुस्काकिले गन्धर्वरोषणेपिए चागीतिश्छन्दसिगानेचगीतंशब्दितगानयोः॥१६६॥ गुप्तंगूढेत्राते राप्तिर्यमेभूगरक्षयोःकारायांतमाज्याम्ब दो नवचितारिती ।।१६॥मृतीथेदारुषुचयेजगल्लोगवायुष जातेजातो यजनिषुजा तिःसामान्यगात्रयोः॥१६॥मान त्यामामलक्याचचल्योकपिल्लज न्मनो जातीफलेछन्दसिचज्ञाति-पित्सगोत्रयोः॥१६मतितंवीणा दिवायेस्यात्ततोन्याने निलेपृथौ।नातानुकंप्येपितरितिक्तस्तसर भौरसे॥१७॥तिकातुकटुरोहिण्यातितपर्पटकोषधेात्रेतायुगे ग्नित्रितयेन्तोदशनसानुनोः॥१७१॥दन्न्यौषध्यामपदितिर्दैत्य मातरिखण्डनादीप्तं निर्भासनेदग्धेद्रुतंशीघ्रबीलीनयोः॥१२॥ तिणेभादीधित्योर्धातावेधसिपालकधातूरसादौश्लेभादौम्वाद ग्रावविकारयोः॥१७॥महाभूतेषुलोकेपुशब्दा दाविन्द्रियस्थान॥ धुतत्यक्तेकम्पनेचधूतौकम्पितभर्सितौ॥१७॥धूत्रन्तुरचण्डल वणेधूचित्तूरमायिनोः॥धृतियोगविशेषेस्यागरणाधैर्य्ययोःम खे॥१७॥सन्तोषाध्वरयोश्चापिननस्लगरनम्रयोः॥ नीतिनयेत्रा पणेचपंक्तिगौरवपाकयोः॥१७॥पक्तिचन्ःोण्योःपति सेना भित्पद्योगता। प्राप्तिर्महोदयेलाभेपित्मविपतिषन्यथा १७७। पतनेच्छौविहढेचपीतोवर्णनिपीतयोः पीतादरिद्रापीतिःपाने प्रीतिःस्मरखियो॥१७॥प्रेम्णि योगमुदो पस्त शिल्पलेप्यादिका मणिपुस्तकेतमश्वस्यगतोपतस्त्रिमात्रके॥११९॥पूर्वपूरित खातायोःपृषतवत्यूषन्मुगेगविन्दौघेतोमृतेभूतविशेषेचपरेतवत् ॥१८॥पोतःशिशोप्रवहोतंगुम्फितवासयोभक्तमन्नेतस्रेन