________________
हेमचंद्रकोश-१४ मौ॥१५६॥आचारोगसूत्ररुतंस्थानांगंसमवाययुक्ापत्रमंभगवत्य गंज्ञाताधर्मकथापिच ॥१५७॥ उपासकोतरूदननरोपपातिकादशाः। अनन्याकरण रैवविपाकश्रुतमेवच॥१५॥इत्येकादशसोपोगान्य गानिद्वादशंपुनः दृष्टिवादोहादशांगीस्याङ्गणिपिटकादया॥१५॥ तिकर्मसूत्र पूर्वानुयोगोपूर्वगतचूलिका-पंच।।स्युष्टिवादभेदाःपू वर्वाणिचतुर्दशापिपूर्वगते॥१०॥उत्पादपूर्वमग्रायणीयमथवीर्यतःत्र वास्यात्।अस्तेानात्सत्यात्तदात्मनःकर्मणपरं॥१६॥मत्या ख्यानविद्याप्रवादकल्यायानामधेयेचा वाणावायचक्रियाविशाल मथलोकविंदसारमिति॥१६॥स्वाध्यायःअतिराम्नायलंदोवेद स्त्रयीपुनः ऋग्यजुरसामवेरास्स्युरथर्वातुनदहतिः॥१६॥वेदात स्यादपनिषण्कारप्रणवौसमी शिक्षाकल्पोव्याकरणछन्रोज्योतिर निरुतयः॥४॥षगानिधर्मशास्यात्मतिमसहिता॥आ वीक्षिकीतर्कविद्यामीमांसादिचारमा॥१६॥सर्गश्चमतिसमय वंशोमन्वंतराणिचावंशानुबशचरिनपुराणपंचलक्षण।६॥पडा वेदाश्चत्वारोमीमोसान्वीक्षिकीतयाविर्मशास्त्रपुराणाविद्या एताश्चतुई श॥१६॥सूत्ररुजननाय स्त्रोक्तार्थप्रपंचगप्रस्ता वस्तप्रकरणेनिरुक्तंपदर्भ६८॥ मगन्तरप्रकरणवित्रामेशीघ्र पाठतः॥आन्हिकमधिकरणलेडन्यायोपपादन।।१६।। उकालत दुरुतार्थचिंताकारितुवार्तिकादीकानिरंतरल्यारव्यापंजिकापदर्भ जिका ॥१७॥निबंधवत्तौअन्वर्थसंग्रहस्तसमाहृति परिशिष्टप इत्यादीन्यथानेनसमुन्नयेत्॥१७॥कारिकातुस्वल्परतौवहोर र्थस्यसूचनीकलंदिकासर्वविशानिघंटुर्नामसंग्रहः॥१७॥इति हासःपुरावृत्तंप्रबरिहकाप्रहेलिका।जनश्रुतिःकिंवदतीवातैति ह्येषु रातनी॥१७॥वा प्रवृत्तिर्रतीतउदन्तोऽयाइयाऽभिधागोबसंर ज्ञानामधेयारन्याहाभिख्याश्वनामच।।१७।सबोधनमामंत्रण माहानन्वभिमंत्रणे॥आकारणंहबोदूतिरसहूति हभिःकृता।।१७५ उपहारउपोहातउपन्यासयामुवा व्यवहारोविवादस्पाच्छाप