________________
हेमचंद्र कोश १३ को. २ प्रलंब यमुनाभिदनन्तताललक्ष्मैककुण्डलसितासित रेवतीशा:॥१३८ बलदेवोबल भट्रोनील वस्त्रो ऽच्युताग्रजः॥ मु सलन्त्वस्य सौनन्दंहले संङ्घर्तका हयम् ॥१३९॥ लक्ष्मीः पद्यारमामायामाता श्रीः कम लेंदिश ॥ हरिप्रियापद्मजा साक्षीरोदत नयापिच ॥ १४०॥ मदनोज राभीरुरनङ्ग मन्मथोकमनःकलाकेलिरनन्यजोगजः ॥ मधुदीपमा रौम धुसारथि मरो विषमायुधोदक काम हृच्छयाः ।। १४१ ।। प्रद्युम्नः श्रीनंदन श्व कंदर्पः पुष्यकेतनः। पुष्पाण्यस्ये पुनापास्त्राण्यरीशेवर सूर्यकौ ॥" || १४२|| केतनं मी नम करौ वाणाः पंचरतिःप्रिया॥ मनः शृंगार संकल्प त्मानो योनिः सुहृन्मधुः ॥१४३॥ सुतो नुरुद्धोरुषांक उषेशोब्रह्मसू श्वसः॥ गरुडः शाल्मल्यरुणावर जो विष्णुवाहनः॥ १४४॥ सौपर्णे योवैनतेयसुपर्णस्स राति र्वजितुंडः ॥ पक्षिस्वामी कार पपिः स्वर्ण कायस्तार्क्ष्य: कामायु गरुत्मान् सुधा हृत्॥१४५॥बुध रक्त सग तो धर्म त्रिकालज्ञो धातुर्जिनः ॥ बोधिसत्त्वमहाबोधिरा श्शास्ता तथा गतः॥१४६॥पंच ज्ञानोषडभिज्ञो दशा दशभूमिग: ॥ चतुस्त्रिंशज्जातक ज्ञो दश पारमिताधरः ।।१४७।। ।। द्वादशा सो द शबल स्त्रि काय श्रीघनाव्ह यैौ ॥ समन्तभद्रः संगुप्तोद या कूर्चेवि नायकः ॥ १४८ ॥ मार लोक खनिज राजोविज्ञान मातृकः महा मैत्रो मुनींद्र व बुद्धास्युरसप्त ते त्व मी ॥१४९॥ विपश्वी शिखी विश्व भूः क्रतुच्छंद व कांचनः। काश्य पस्तुसप्तम रक्तशाक्य सिंहेऽई बान्धवः ॥ १५०॥ तथा राहुल सूरस र्वार्थसिद्धौगौतमान्वयः॥ मायासु तो दनसु तो देवदत्ताप्रजश्श्र्चसः ।।१५१।। असुरादिति दनुजाः पाता लौकः सुरा रयः। पूर्व देवाश्शुक्र शिष्या विद्यादिव्यक्क्त षोडश ।। १५२॥ रो हिणीत्र ज्ञप्ती वज्रशृंखला कुलिशाङ्कुशा ॥ चक्रेश्वरीन रदत्ता का यथो ऽसौ महा परा ॥१५३॥ गौरी गांधारी स वस्त्राम हा ज्वाला चमा नवी॥ ॥ वैराट्या छुप्ता मानसीम हा मानसिकेतिताः॥ १५४॥ वाग्ब्राह्मी भारती गौ गर्वाणी भा घासरस्वती ॥ श्रुतदेवी वचनं तु व्या हरो भाषितंवचः ॥ १५५॥ सविशेषण मारव्यातं वाक्यं साद्यंत कंपदं ॥ राजूसि तेभ्योत आप्तोक्ति स्म याग
1