________________
हेमचंद्रकोश१२ स्केटःस्वा मीमहासेनःसेनानीशिखिवाहनःपाण्मातुरोब्रह्मचारीगं गोमारुतिकामुरः॥१२२॥द्वादशाक्षोमहातेजाःकुमार षण्मुखोगहः विशार शक्तिकौचतारकारिशराग्निभूः।।१२३॥अंगीभूगिरि दिगिभरि ड्यास्थिविग्रहःकुभांडकेकेलिकिलोनंदीशेतेडनर दिनौ॥१३४॥ दुहिणोविरंचिईपणाविरंच परमेष्यजोऽष्टश्रवणःस्व
भूकमनःविस्सात्तिकवेदगर्भास्थविरश्शतानन्द्रपितामहीका ॥१२५॥धाताविधानाविधिवेधसौधन पुराणगोहंसगविश्वरेतसौ प्रजापतिर्ब्रह्मचतुम्मेरवाभवांतजगा कर्तसरोरुहासनौ॥१२६ शंभुशातधृतिस्वष्टासुरज्येष्ठोविरचनः॥हिरण्यगर्भोलोकेशोनाभि पहाल्मभूमि॥१२॥
विष्णुजनाईनौहरिहषीकेशाच्युताः केशवोदाशाह पुरुषोलमोसिशयनोपेन्द्रविजेन्द्रानुजौ॥विषक्से ननरायणोजलश नारायण श्रीपतियारिवपुराणयज्ञपूरुपी तार्क्ष्य वजोधोक्षानः॥१८॥गोविंदषडिन्दुमकुन्द रुष्णावैकुण्ठप
शय पदानाभा:॥वृषाकपिम्माधिववासुदेवौ विश्वभरुश्रीधरवि श्वरूप१२॥रामोदरःशौरिसनातनौविभु-पीतांबरोमार्जजिनौक मोदका त्रिविक्रमोजन्हचत नौपुनर्वसस्सतावलेंगदायजोस्वभूः ॥१३॥ मुन केशिवनमालपुंडरीकाक्षवभ्रशशबिन्दुवेधसः॥पृश्निों गधरणीधरात्मभूःपाडवायनसुवर्णबिंदवः।।१३१॥ श्रीवासोदेवकी सुनगेचिन्ट्रोविश्रश्रवाः सोमसिधुर्जगन्नाथोगोवर्द्धनधरोऽपिच॥ ॥१३२. बनायोगदाशाईचक्र श्रीवत्सवितामधुधेनुकचाणूर पूतना जाना:॥१३३॥ कालनेमिहयग्रीवशकरारिष्टकेटभाः कस के शिमरोसाल्वमैदहि विदाहवः॥१३॥ हिरण्यकशिपुर्वाणः कालियोनरकोबालशिशुपालवास्यवध्यावैनतेयस्तवाहनः॥ १३५॥रसा स्पपाचजन्यो काश्रीवत्सोसिस्तुनन्दकागदाकोमो दकीगएंशाईचक्रंसुदर्शनं॥१३॥मणिस्यमन्तको हस्तेभुजमध्ये लकीर तुभावसदेवोभूकश्यपोदुन्दुरानकदेभिः॥३७॥रामोहली मुसालसाततकामपाला सकपण प्रियमधुबलरौहिणे यौधरुक्मि