________________
हेमचंद्रकोश११ वैश्रवणरत्नकराःकुबेर यसोनधर्मधनोनरवाहनवा१३णा के र लासोकायाधननिधिकिंपुरुषेश्वराः॥विमानंपुष्पकचैत्ररथंबन
प्रभा॥१४॥अलकावस्वोकसारासुतोऽस्यनलकूबर ॥ वित्तरिक्थं स्वापतेयंगस्मारविभवोवसु॥१०५॥युम्नद्रव्यपृक्तमुक्थस्यमणंद्र विर्णधनाहिरण्यानिधानंतुकुनाभिशेवधिनिधिः।।१०६॥महा पदाश्वपाश्चशरवोमकरकच्छपौ। मुकुन्दकुन्दनीलाश्चरवर्वत्र निधयोनव।।१०७॥यशःपुण्यजनोराजागुह्यकारटवास्यपि।किन्नर स्तकिंपुरुषस्करङ्ग-वदनोमयुः॥१०॥शंभुशर्वस्थाणुरीशानदंशो रुद्रोमेशोवामदेवोषाक कठेकाल-शेकरोनीलकंठ-श्रीकेटो यौधूज टिभीमभ:॥१९॥मृत्युजयःपंचमुखोऽष्टमूर्तिःश्मशानवेश्मागिरिशागि रीशःबहालगीश्वरजलिंगएकत्रिग्भालगेकपादः।।११।मृगोर दुहासीधनवाहनो हिर्बधोविरूपाक्षविषांतकीचमहानतीयान्ह हिरण्यरेता शिवोऽस्थिधन्यापुरुषास्थिमाली॥११॥स्थायोमकेशः शिपिविटभैरवौदिकूनिवासाभवनीललोहितोगसर्वतनास्यनियरब ण्डपर्शवामहापरादेवनटेश्वराहरः।।११२॥पशुप्रमथभूतोमापतिः पिंगजदेक्षणापिनाकमूलरवहांगगंगा हिण्डकपालभृता॥३॥गज पूषपुरानेगकालान्धकमखासुहृत्कपोस्यजटाजूट-बदागस्त खंसुणः॥१४॥पिनाकंस्यादाजगवमजकावंचतवनबायायामा तर सप्तप्रमथायार्षदगणा:॥११ालघिमावशितेशित्वंप्राकाम्यम हिमाणिमायत्रकामावसायिलंप्राप्तिरैश्चर्यमष्टया॥११६ गौरी काली पार्वतीमातमाता पारुद्राण्यबिकाव्यंबकोमा दुग्गोचण्डी सिंहयानामृडानीकात्यायन्यौदक्षनााकुमारी॥११पासतीशिवा महादेवीशर्वाणीसर्वमंगला भवानीमणमैनाकस्वसामेनाट्रिजेश्व रा॥॥निशुंभशुंभमहिषमर्दिनीभूतनायिकागतस्यासिंहासनेता लंसरव्यौतुविजयाजया॥१९॥चामंडाचम्किाचर्मसंडामारिकणि काकर्णमादीमहागंधाभैरवीचकपालिनी॥१२॥हेरवोगविर श:पर्युपाणिर्विनायकामातुरोगजास्पैकरतोलंबोदारवगे|१||