________________
हेमचंद्रकोश१० २ः॥प्राचीनवर्हिःपुरुहूतवासबोसंक्रन्दनारसण्डलमेघवाहनाः।। ॥८५॥ सूत्रामवास्तोष्यतिल्मिशक्रापाशुनासीरसहस्रनेत्री पर्जन्यहर्यश्वभुक्षिबाहुदंतेपद्धश्रवसस्तरापाट्॥६॥ रर्षभस्तपस्तक्षोजिष्णुर्वरशतक्रतुः।कौशिक-पूर्व दिग्देवापारस्व शिचीपनिः॥७॥पतनापाडग्रधन्वामरुत्वान्मघवास्यनुमद्विषः पाकोद्रयोस्त्रपुलोमानबिलः।।८८॥भप्रियाशचीन्द्राणीपी लोमीजयबाहिनीलिन यस्तुजयंतस्स्यानायदत्तोजयश्वसः॥८९॥ सुनाजयंतीतवीथीनानिष्यच्चैःश्रवाहपः॥मातलिस्सारथिवनंदी शःस्थोगजःपुनः॥२०॥ो यो भ्रमातंगचतुर्दृन्ताईसोदोबारा बतोहस्तिमल्ल श्वेतगजो मुप्रियः॥९॥वैजयन्तौतुपासारध्वजो पुर्यमरावती॥ सरोनन्दोस:वर्षतसुधर्मानन्दनवन।।९२॥ सः कल्प पारिजातोमन्दारोहरिचंदनः। संतानश्वधन वायुधन्तह जुरोहित।३॥
दीरातबज्जत्वशानिदिनीस्वरुःशतकोटि पविशंबोदभोलिभिदुरंभिः।२४ाव्याधामाकुलिशस्पाचिरतिभास्फूर्ज शुद्धनिःशस्वईयावश्चिनीपुत्रावश्विनौवंडवासुतौ॥९५॥ नासिक्या वर्कजोदलौनासत्यावश्विजीयमौ विश्वकर्मा पुनस्त्वष्टाविश्वरु विवईकिरा९६॥ स्वस्वागवध्वो सरसस्वर्वेश्याउर्वशी मुखाः ।। हाहाट्यस्तगंधर्वागंधर्वादेवगायनाः॥९॥ यमः कृतांतःपिरदक्षि णाशप्रेतात्पतिण्डधरोऽकस्सनुकीनाशमृत्यूसमवर्त्तिकालो योनिहर्यतकधर्मराजा ॥९॥यमराजाश्राइदेलःशमनोमहिन ध्वजः कालिन्दीसोट्रयापिधूमोऽातस्यवल्लभा॥९॥पुरीपुन स्सयमनीप्रतीहारस्तवैध्यतः दासौचंडमहाचण्डौचित्रगुप्तश्चले खकः॥१०॥स्याद्राक्षसःपुण्यजनानृचक्षायालासरकोणपयात धानोरात्रिचरोरात्रिचर:पलादाकीनाशरसोनिकषात्मजाव॥१०१ कल्याकबुरनैऋतावसक्पावरुणस्त्वर्णमंदिरम्प्रचेताः॥जलयादः पतिपाशिमेघनादाजलकान्तारस्स्यात्सरंजनश्च॥१२॥श्रीदासितोद रकुहेशसखापिशाचकांछाव सुत्रिशिरऐलबिलैकपिगाः। पौलस्त्य