________________
हेमचंद्रकोश९ स्तपाफाल्गुनस्तफाल्गुनिकस्तपस्यक्ताचैत्रीमधुश्चैत्रिकञ्चवैशा खेराधमाधवी॥६॥ज्येष्ठस्तमुको थाषाढशु चिस्या च्छ्रावणो नभाः॥श्रावणिकोऽथनभस्वःोष्ठभाद्रपरस्पद रामाभाद्र श्वाप्या श्विनेलाश्वयुजेषावथकार्तिक॥ कार्तिकिकोबाहलो रोडौमा
दिकावृतः।।दा हेमंतःप्रशलोरोथशेषशिशिरोसमौविसंत दृष्यःसुरभिःपुष्यकालोबलांगकः।।७।उष्ण यागमोश्रीभोनि दाघस्तपउष्मकावर्षास्तथात्ययःप्रारमेघकालागमोक्षरी ११ शरहनात्ययोऽयनशिशिराद्यैस्त्रिभिस्त्रिभिः॥अयनेगतिरूदग्द क्षिणावस्यवत्सरः॥७२॥ससम्पर्य्यनूयोवर्षहायनोरन्समाःश रत्॥भवेत्यैत्रत्वहोरात्रेमासेनान्नदैवतं ॥७३॥दैवेयुगसहस्रेडे ब्रायंकल्यौतुतौनृणासन्वंतरंतुदिव्यानायुगानामेकसप्ततिः।। ॥४॥ कल्योयुगान्त कल्पान्तःसंहाप्रलय क्षयः॥संवतःपरिव तनसमसुप्तिनिदानकः॥७५॥तत्कालस्तुतदारस्यात्तजसा दृरिवंफले।आयतिस्तूत्तरस्काउदकैस्तद्भवफलं।।७६ व्योम तरिक्षगगनंधनाश्रयोविहाय आकाशमनन्तपुष्करे अन्नसुरा नाद्रमरुत्पथांवरंबंद्योदिबौविष्णुपनि यन्नभः॥७॥नधारत डिलोन्मुदिरोघनाधनोभ्रंधूमयोनिस्तनायित्नुमेघाःगजीमूतप
जन्यबलाहकाधनाधाराधरोवाइदमुग्धराजलात्॥७माकादं बिनीमेघमालादहिन मेघजतमः॥आसारोवेगवान्बर्षीवानास्त वारिसीकर।गरल्यावर्षणवर्षेतद्विग्राहमहावनात्ाधनो पलस्तकरकाकाष्ठाशारिम्परिककप॥८॥पूर्वाधाचीदक्षिणा चिप्रतीचीतपश्चिमा॥अपराथोतरोदीचीविदिक्कोपदिशप्रदिका दिश्यदिम्भववस्तन्यपागपाची नमुदगुदीचीनामाप्राचीनेचसमें प्रत्यत्तस्यात्प्रतीचीनतिर्यदिशांतपतपाइन्द्राग्नियमन ताविरुणोवायकबेरावीशानश्वयथाक्रमापरावतःमुंडरी कोवामन:कुमरोजनः॥पुष्पदंतःसार्वभौमःसप्रतीकवादिग्गजाः ॥४॥इन्द्रोहरि श्यवनोऽच्युतायजोवनीविडोजामघवान्पुरंद
H