________________
हेमचंद्रनानाय९४ का २ संस्थानाशेव्यवस्थायांव्यक्तिसादृश्ययोः स्थितौ तुभेदेसमा लौचचरचनिजराष्ट्रके।२२१॥साविणिग्गणेन्देधनेनसहितःपि चासिक्थेनील्योमधूच्छिष्टेसिक्योभक्तपुलाककै॥२२२॥द्विस्व रथा अब्द-संवत्सरेमेमुस्तकेगिरिभिद्यपि अन्दुःस्यान्नि गभूषाभेदेककुदबलकुत्॥२२३॥श्रेष्ठेविषाङ्गे राडिन्हेंच्यानको साशिरासोः। कन्दोऽन्देसूरणसस्यमूलेकुन्दोच्युतेनिधौ॥२२४।। चक्रश्रमीचमाध्येरमोद-पेषणचूर्णयोग गदहष्णानुजेरोगेगदाम हरणान्तरे।२२५॥छदपत्रेपक्च ग्रन्थिपर्ण तमालयोः॥छन्दोव शभिप्रायेषत्पाषाणमात्रके ॥२२॥निष्येषणार्थपट्रेषिधीदाक न्यामनीषयोःनोहदेोधौनिनदेनन्दासमायलिजरे॥२२॥ति थिभेदेवनन्दिस्तप्रतीहारेपिनाकिनः आनन्द नेवतेचनिन्दाकुत्सा पवाल्योः॥२२॥पदस्थाने विभक्त्यन्तेशब्देवशयकवलुनोः आणे पादेयादचिन्देव्यवसायापदेशयोः।।२२९॥ पादौमूलोस्वतुर्याशादिषु अरममा ट्रंकल्याणे सौरज्येचभसझास्वरमास यो:॥२३॥ दोविदारणेवउपजापविशेषयोःमोतस्यहंकारेमोहर्षभदान योः२३१॥ कस्तूरिकायासैव्येचमदीपकवस्तुनिममंदोमूढेशनौरोमि प्रयलसभाम्पवर्जित गनजातिप्रभेदेल्पस्वरेमदरतेख ले।मृद तीक्ष्णेकोमलेचरदोदन्तेविलेखने॥३३॥विदानानधियोर्विन सुताबोरदक्षतावेदिरड लिमुद्रायांबुधेलकतभूतले॥२३४॥श दोसरेयशोगीयोर्वाक्यरखेश्रणेवनाशरहपांत्ययेवर्षेशादःक ईमशष्ययो:॥२५॥सदिसंभाषणेज्ञानेसंयमेनानितोषणे॥क्रिया कारेप्रतिज्ञायासंकेताचारयोरपि॥२३६॥सम्पहाडीगुणोत्कर्षहारे। स्वादस्त सुन्दर मसूदःसूपकारेश्यन्नने पिचसूपवत्॥३३७॥
वेदोधमैस्वेदनेचाहिस्तरदान्ताधोंधकारे शिवर्जिताअई. नवण्डे,स मोशथायिःसरमिसागरे॥२३८॥आधिर्मनोव्यसने विशानेबन्धकाशयोः। अहंसमृदेसिद्धान्गन्धरसम्बन्धलेशर योः॥२३९गन्धकामोदगईषगाध स्पातस्थानलि भयोः॥गोधात्रा