________________
हेमचंद्रमानार्थ९३
को
के पादपेधनवस्यपिाशीतोहिमेचजिहोचवानीरबहुवारयोः॥२०१॥ र शीतंगुणेशुक्रम पूतेभूनेचकर्कशेगशुनि शेखनशेश्यकालखंड
गुजोः॥२२॥ नरव्य धावतयोर्मुक्तास्फोदटुर्नामयोरपिाश्रुतमाक र्णितेशास्त्रेश्रुतिराम्नायवार्तयोः॥२०॥षड्डाचारम्भिकायांचकर्णाक पनि योरपिाश्वेतरूप्येश्वेतोहीपेवर्णेशैलेकपईके॥२०४॥श्वेतात खिनी काष्ठपारल्यो स्यात्सतीपुनः॥ कात्यायन्याचसाव्यावसाति
नावसानयोः॥२०५॥सितस्त्वसितंबदेवर्णेसितातशर्कराणस्थित उर्ध्वंसप्रतिजेस्थिति स्थानेचसीम्मिच॥२६॥सीताजनकजागंगा भेदयोहलपडूनौ।सुतःपुत्रेनृपेमुनिःस्वापेस्पर्शाज्ञतारुजि॥२०७॥ सूतःपारदसारथ्योःप्रसूतेरितवन्दिषु॥ब्राह्मण्याक्षात्रयाज्जातेतर रिणतिर्गतोपथि२०॥स्मृतिःस्मरणधीच्छासुशास्त्रेसेतुस्तुसं चरे॥नदीसंक्रमे थहस्तःकरेमानगुभेट्योः ।।२०।।केशाकलापेशु ण्डायाहरिदिशितृणान्तरे।वर्णभेदेश्वभेदेचहितपश्येगतेधृते॥२१०॥ हेतिज्वालारूबसूर्योशुआहिस्वरतान्ताः॥पोहे तोप्रयोजनेनिर तौविषयेदाच्येप्रकारद्रव्यवस्तष॥११॥आस्थायत्वालम्बनयोग स्थानापेक्षपोरपिकथापुरेशावरणे का थोग्यसन दुश्वयोः।।२१२ द्रव्यनिष्पाकथकथास्यादास्तरणदर्भयोःकोथस्तमथनेनेऋग्भे देशटितेऽपिच॥२१३॥ ग्रन्थोगुम्फोधनेशानेजगत्रिंशद्वर्णनिर्मिती॥ ग्रन्थिवस्त्रादिबंधेरुग्भेदेकौटिल्यपर्वणोः॥१४॥ग्रन्थिस्तग्रन्थि पर्णेस्यानाथावाम्मेदवृत्तयोः॥तीर्थशास्त्रगुगैराने पुण्यक्षेत्रावता रयोः॥२१५॥ऋषिजष्टेजलेसत्रिण्युपाटेस्त्रीरजस्पपियानोपात्रे दर्शनेचतुत्योःग्नौतुस्थमज्जने॥२१॥तुस्थानील्यासूक्ष्मलायांदुः स्थोदर्गतमूर्वयोः॥प्रस्थःसानौमानभेदैपीथोईपीथमम्बुनि॥२१॥ पृथुविशालभूपालेवापिकाकृष्णजीरयोः पोयोऽश्वघोणावगयोःक स्यामन्योरचौमथि॥१८॥सातवेनेत्ररोगेचयूथेनिर्यगणेगणे। स्थीतुमागधीपुष्पविशेषयोस्कुरंटके२४ारथस्तस्यन्दनेपादेश रेवेतसद्रुमे।वीथीवर्मनिपड़ौचगृहाने नाट्यरूपके॥२०॥