________________
हेमचंद्रनानार्थ९५ को णिविशेषस्याज्याघातस्पचवारण॥२४ाधिगोरसभेदेस्यालया श्रीवासवासयोः॥दिग्धोलिविषाक्तैग्नीप्रस्नेहयोरपि॥२४१५ ग्यक्षीरेपूरितेचदोग्धागोपालवत्स योः॥अर्थोपजीविनिकचौबन्धआ धौचबंधने॥२४२॥ बंधुतबांधवयोर्बाधादुःखनिषेधयोः।बुधःसौ म्येकवोबुद्ध पण्डितेबोधितेजिने॥२४॥बोधिोंड्समाधौचाहद्धर स्तिौरपिप्पलामधुश्चैत्यदैत्येषुजीवाशोकमधूकयोः॥२४॥ धुहीरेजलेमधेसौद्रेयुष्यरसेपिचामिद्धचिन्ताभिसंक्षेपेनिद्रालसित पोरपि॥२४॥ मग्धोमूढरम्येमेधाकतोमेधातुशेमुधी रायशेवैशाखर मासेस्याद्राधाविशुटिशोरवयोः॥२४६॥ विष्णुक्रान्तामलक्योश्चमोशी वेधविशेषयोःलुन्धआकांक्षिणियाधेवघोहिंसकहिंसयोः॥२४७॥ वधू-पत्न्यास्नुषानार्यो पक्कासारिवयोरपिा नवपरिणीतापाचव्या धोमृगयुट्योः॥२४॥विसग्नेधितयोःसिप्तेविधर्द्धिमूल्ययोः ॥प्रकारेभान्नविधिषुनिधिब्रह्मविधानयोः॥२४॥विधिवारेचदैवे. चप्रकारेकालकल्पयो विधुश्चनेज्युतेविरुल्लतायोविटपे पिच २५० वृद्धःपातेस्थाविरेचद्धं शैलयरूढयोः॥द्धि कलान्तरेहबर्ड नेभेषजान्तरे॥२५१ श्रद्धास्तिक्येऽभिलाषेचयाचंबासमलिते॥
ज्यकन्यविधानेच केवलपूतयोः॥२५२॥स्कन्धःप्रकाण्डे कायेंशेविज्ञानादिषुपंचसुन्पेिसमूहेन्यू हेरसंधास्थितिप्रतिज्ञयोः ॥२५३॥सन्धियोनीसुरुड़ायांनास्या लेमभेट्योः साधुर्जिनेमुने वाईषिकेसज्जनरम्ययोः ॥२४॥सिद्वान्यासादिकेदेवयोनौनिष्ण मक्तयोः॥ नित्येप्रसिद्देसिद्धिस्तुमोलेनिष्पत्तियोगगोः।।२५५॥ सिन्धः नद्यांगजमदेव्यौदेशनभेट्योः।।सुधागंगेष्टिकास्नह्योर्मूले मा मृतेषुर॥२५॥ हिवरधान्ताः॥अन्नभक्त शिते धिमेशा कालवमनोः। संस्थानेस्यादव स्कन्धेर्थिनीयाचकसेबको॥२५७ आत्माचित्तेधृतौयलेथिषणायोकलेवरे।परमात्मनिजीहत शनसमीरयोः।।२५८॥स्वभावेऽथेनईश योन्नकिन्नेदयापरे। उष्माणस्तुनिदाघोष्णाग्रीमाःशपमहाअपि॥२५॥कर्मकारकों