________________
कां· ३
हेमचन्द्र कोश ४८ ततिद्वादशत ङ्गिदः॥ ५६२||माहिष्येण तु जात रस्यात्करण्यारेथ कारकः ॥ कारुस्त कारीशरुतिः शिल्पीश्रेणिस्कृत गणे॥ ५६३ ॥ शिर ल्पकलाभिज्ञाने चमाला का रक्त मालिकः॥ पुष्पा जी वी पुष्यला बीपु ध्याणामवचायिनि ॥ ५६४॥ कल्पपाल स्सुराजिवी शौण्डिको मण्ड हारकः॥चारिवासः पान वणिक् ध्वजो ध्वज्या सुतीबलः। ५६५॥म द्यम दिशा मदिरापरि लता काश्यपरिश्रुन्मधुकापिशायनं ॥ गं धोतर माकल्प मिरा परिलुता कादंबरी स्वादुरसा हलिप्रिया ॥ ५६६ ॥ पुण्डा हालाहारहरं प्रसन्नावारुणी सुरा ।। माही के मदनादेव सृष्टा का पिश मध्विजा ५६॥ मध्वासवे माधव को मै रे येशी धुरा सवः ॥ जगलो मे दको मद्यपं कः किण्वन्तु नग्नहूः॥ ५६ ॥ नग्नहुर्मद्य वीजं चमद्यस न्धानमा सुतिः॥ आसवोऽभिषवो मद्यमण्डका रोल मौसमौ ॥ ५६ ॥ गल्वर्हस्तु चषक स्स्यान्सरक श्वानुतर्षणं॥डापानं मदस्थानं मधु बारामधुक्रमाः॥५७॥ सपीतिः सदानं स्यादा पानं पान गोष्ठिका | उपदेशस्त्ववदंशश्र्वक्षणमद्यपासनं ।। ५७१।। नाडिन्धमस्स्वर्ण कारः काला दोमुष्टिक श्वसः ॥ तैजसावर्त्तिनीमूषाभस्त्रा चत्रि से विका ॥ ५१२॥ आस्फोदिनी वेधनिकाशाणस्तनिकषः कषः सन्द प्रशस्स्यात्कक मुरोभ्रमः कुन्दचयन्त्रकं ॥ ५७३॥ बैकटिकोमणिका रः शौल्विक स्तात्र कुट्टकः ॥ शांखिकः स्यात्कांब विकस्तन्न वाय रक्तसौचिकः।। ५७४॥ कृपाणी कर्त्तरी कल्पन्यपिस्सू ची तु से बनी ॥ सू चीसूत्र पिप्पलिकत कुः कर्त्तनसाधने ॥ ५७५॥पिंजन विननं चतू लस्फोटनकार्मुकं । सेवर सीरनंस्युतिस्तुल्यौ स्यून व सेवको ५०६ नन्तुवायः कुविन्दस्याचसरस्सूत्रवेष्टनं वाणिज्यूतिर्वाण दण्डो बेमा सूत्राणितं तवः ॥५७॥निर्णेजकस्तुरजकःपाटुको कृतुच कृतू ॥ उपानत्पादुकापा दूपन्ना पाद रक्षिका ॥५७॥ प्रणिहितानु पदीनात्वा बद्धानुपदं हि येो ॥ नीवडीवर त्रा स्यादाराच प्रभेदि काम ५७९६ ॥ कुलाल रस्त्या कुंभ का रोदण्डभृच्चक्रजीन कः ॥शाणा जी व श्शस्त्रमा भ्रमासक्ताः सिधावकः॥५८॥ धूसर श्वा क्रिकस्तै
"