________________
हेमचन्द्रकोश ४९ को लीस्यापिण्याकरखलौसमौरथरुत्स्थपतिस्त्वष्टाकातड्सवर
की॥५८॥रामायत्तोग्रामतस कौटतमोऽनधीनकः॥रसभित्त क्षणीवासीक्रकचंकरपत्रक॥५२॥साहनीयत्रकाटेकाष्ठनिक्षिर प्यतथ्यतेरक्षारनोरसभेदीटंकपाषाणारकः॥योकारः कारो लोहकार कूरत्वयोधनः वचन पत्रपरशरीषीकातूलि केषिका॥५-४॥ तक्षकार कांदविक कन्दुस्वेदनिकेसमेगराजी वस्तैलकिकचित्ररुच्चायतूलिका॥५५॥ कूचिकाचित्रमालेख्य पलगंडकलेप्पकृत्॥पुस्तेलेप्यादिकर्मास्यान्नापितश्चण्डिल सु
॥५५॥रम-दिवाकीर्तिम्डकोतावसाय्यापामुंडनभद्रक रणवपनपरिवापन॥५॥ौरलाराचीन्वेषण्यादेवाजीवरसुदेव लामाईडि कोमौरनिकोबीणावादस्तुवैणिकः॥५॥वणुधा रस्याद्वैणविक पाणिधःपाणिवादकः॥स्यात्वातिहारिकोमायानीवी भायातुशांबरी॥५लाइन्द्रजालन्तुकहकंजालंकरसतिरित्यपिाको तूहलंतुकतुकंकौतुकंचकुतूहलं॥५०व्याधोमगवधानीवीलु ब्धकोम गयश्वसः॥पापड़ि गयाखेटोमृगव्याच्छादनेअपि५३१ जालिकश्चवागरिकोवागुरामृगजालिका।शुबराटकोरन्नःशु ल्वेतंत्रीवटीगुणः।।५९२॥ धीवरेदासकैवतैबिडिशमत्स्यवेधनं । आनायस्तमत्स्यजालंकुवेणीमत्स्यबन्धनी॥५३॥जीवातकः शाकुनिकोवैतसिकस्त शौनिक मासिक कौटिक श्वाथसूनास्था नंबधस्यता स्याइन्धनोपकरणंवीतसोमृगपक्षिणापाश स्तबन्धनग्रन्थिरवपातावटीसमो॥५५॥उन्माथाकूरयंत्रस्सार द्विवर्णस्तपृथग्जनः।।इतरत्रारुतोनीचःपामरोवरश्चसः॥ ॥पूर्ण चाण्डालेतावसाय्यन्तेवासिम्पपचपक्कसाः॥निषादलब मातंगदिवाकीर्तिर्जनमाः॥५॥पुलिंदानाहलानिष्ट्याशव रावरुटाभटाः॥मालाभिल्लाकिराताश्वसर्वे पिमेच्छजातयः
इत्याचा-हेमचंद्रविरचितायामभिधान चिंतामणोनाममालायांम_कोड स्तुतीयः।।