________________
हेमचन्द्रकोश५०
का.
भूर्भूमिःपृथिवीप थ्वी वसुधोर्जीवसुंधराणधात्रीधरित्रीधरणी विश्वाविश्वंभराधरामाक्षितिक्षोणीक्षमाऽनंताज्याकुर्वसुमतीम ही।गोर्गोत्राभूतधात्रीत्यागन्धमाताश्चलाध्वनिः॥२॥सर्वसहारत्न गर्भाजगीमेदिनीरसाकाश्यपीपर्वताधारास्थिरेलारत्नबीजसू.३ विपुलासागराच्चाग्रेस्युर्नेमीमेवलाबरागद्यावामिन्यौतुद्यावांभू मोद्यावाभुमेपि॥॥दिवस्पृथिव्यौरोट्स्पारोदसीरोदसीचते॥ रासर्वसस्याभूरिरिणंपुनरूपरं॥५॥स्वलस्थलीमरुर्धन्वाक्षेत्रा द्यपहतंरिखलामन्मृत्तिकासाक्षारोषोमृत्सामृत्नाचसाशुभा॥६॥ रुमालवणवानिरस्पात्मामद्रनवणहियतातदक्षीबंबशिरवसे मजन्तुनदीभवाशामाणिमन्यशीतशिवरीमकन्तुरुमाभवान सुकंबसंकेतच्चविड़पाक्येतुकृत्रिमे॥८॥सौवर्चले सरुवकंदर्ग न्यभूलनाशनं। उमेतुततिलकयवक्षारोयनामनायवना जल पाक्यश्वपाचनकस्तुटकणः॥मालतीतीरजोलोदश्लेषणोर सोधनः॥१०॥समाक्तस्वर्जिकासारकापोतसुखर्चिकाः।। स्वर्जिस्त स्वर्जिकास्त्रीयोगवाहीसुत्रचिका॥११॥ भरतान्येरा बनानिनिहायकुरुन्वितावर्षाणिकर्मभूम्यस्युश्शेषाणिफ लभूमयः। वर्षवर्षधरानकविषयस्तूपवर्तनादेशोजनपर दोनीरद्राष्ट्रनिर्गश्चमंडला॥१३॥आर्यावौजन्मभूमिनिनचय
चक्रिणा पुण्यभूराचारवेदीमध्यंविध्य हिमा गयोः॥१४॥गंगा यमुनयोर्मध्यमन्त.दिस्समस्थलीब्रह्मावर्तस्सरस्वत्या दृषद्ध स्यामध्यतः॥१५॥ब्रह्मवेदिःकुरुक्षेत्रेपंचरामहदान्तरधर्म सेत्रकरुक्षेत्रहादशयोजनाबधि॥१६॥हिमवतिभ्ययोर्मध्यंयर लाग्रिनशनादपि॥प्रत्यगेवप्रयागाच्चमध्यदेशस्समध्यमः॥१७ देश-प्रारदक्षिण:प्राच्योनदीपावच्छरावती पश्चिमोत्तरस्तूदीच्यः अत्यन्तोमेच्छमंडलं॥१॥पाण्डवमतोभूमिः पाण्डट्कूष्णम् त्तिके।जोगलोनिर्जलो नूपोबुमानकच्छस्तुतद्विधः।।१९।।कुमुद्रा नकुमुदावासोबतस्वान्भूश्वेितसः॥नडपायोनड़कीयोनडाचन