________________
हेमचंद्रकोश इलवसः॥२०॥ शाहूल शादहरितदेशोनाबुजीवनः स्यान्नदीमा कोदेवमातकोवष्टिजीवनः॥२१॥प्राग्जोतिषा:कामरूपामालवा स्युरवन्तयः॥त्रैपुरास्तुडाहलास्युश्वैद्यास्तेचेदयश्चेते॥२२॥वंगा तहरिकेलीयाअंगाचपोपलक्षिताः॥शाल्वास्तुकारकुसीयामर वस्तदशेरकाः॥२३॥जालंधरास्निग स्स्यस्तायिकास्तन्निका मेधाकाश्मीरास्तमाधुमताःसारस्वतास्तुविकर्णिकाः॥२४॥वा होकाष्टक्चनामानोबाल्हीकाबल्हिकाव्हयाः॥तुरुष्कास्तुशारख्य स्युःकारूषास्तवहनहाः॥२५॥लम्माकारतमुरण्डारस्यु सीवी रास्तुकुमालकाः॥प्रत्यग्रथास्त्वहिच्छत्राकीकटामागधाव्हयाः॥ ॥२६॥ उग्रा केरलपर्याया कुन्तलाउपहालकाः।ग्रामस्तवसथार सन्निप्रतिपयुपतःपरः॥२७॥पटकस्ततदईस्यादाघारस्तघटोऽव धिः॥अन्तोवसानंसीमाचमर्यादापिचसीमनि॥२८॥यामसीमा तूपशल्यंमालंगामान्तराटवी।पर्यन्तभूःपरिसरस्स्यात्कान्न तकर्मभूः॥२लागोस्थानगोष्टमेतत्तुगोष्ठीनंभूतपूर्वकं तदाशि तंगबीनस्यागावोयत्राशिताःपरा॥३०॥त्रन्तवधाकेदारःसेतो पल्यालिसंबरा क्षेत्रन्तुशाकस्यशाकंशाकशाकशादिन॥३१॥त्रै हेयंशालेयपष्टिकरकोट्रवीणे मौहीनावीद्यादीनाक्षेत्रणव्यस्यादाग वीनमणोः॥३२॥भग्यभागीनमोमीनमुम्यंमन्यंयवक्यवत्पति॥ ल्यंतैलीनंमाषीनमाष्यंभंगादिसंभवं॥३३॥सीत्यंहल्यंत्रिहरूपन्तु त्रिसीत्यंत्रिगुणाकृत तृतीयाकृतेहिदल्याद्येवंशम्बाकृतंचतत्॥ ॥३४॥बीजाकृतंतूतकृष्टद्रौणिकाढकिकादयः॥स्युोणाढकवापार दौखलधानेपुन रखलं॥३५॥चूर्णेशोदो यूरजसिस्पधूलीपांशुरेण
।लोष्टेलोटलिनेटवल्मीकै कमिपर्वतः॥३६॥वनीकूटवाम लूरोनाकः शक्रशिरश्चसः।नगरीपू.पुरीनंगःपत्तनपुटभेट्न॥३७ निवेशनमधिष्ठानस्थानीयनिगमोऽपिचाशारवापुरंतूपपुरवेरः राईविस्तरः॥३८॥स्कंधावारोराजधानीकोडदुर्गेपुनस्समे।। गया पूर्गयराजर्षे कान्यकुब्जमहोदय।॥३०॥ कन्याकुन्जंगाधिपुरको