________________
का.६
हेमचंद्रकोश७३ इत्याचार्य हेमचंद्रविरचितायामभिधान
चिन्तामणोनाममालायांनरक कोड पंचमः स्थालोकोविष्टपंबिश्वभवनंजगतीजगत॥जीवाजीबाधार क्षेत्रलो कालोकततोऽन्यथा॥१॥क्षेत्रज्ञआत्मापुरुषश्चेतन:सएनर्भबी॥ जीजस्स्यादसमान्सत्त्वंदेहजन्यजन्तवः॥२॥उत्पतिर्जन्मजनुषी जननंजनिरुद्भवः॥जीव सुर्जीवितधाणाजीवातुर्जीवनौषधा३॥ मासस्तुश्चसि सोन्तर्मुखेउच्छासाहरः आनीबहिर्मवस्त स्थानिश्वासापानसतनः॥४॥आयुनर्जीवितकालोतःकरणेमानसम नाहचतोहदयचित्तस्वान्तगूढपयोच्चले।ामनस.कर्मसेक
सस्स्यादथोशानिरीनिःसान्तसौख्यं सुखंदुःखंवसरखेवेदर नाज्यथा॥६॥पीडाबाधानिराभीलंकच्छूकरप्रसूतिजाआमन स्पंप्रगाढस्यादाविरस्यान्मानसीव्यथाशासपत्रातिनिष्पत्रा सतीत्वत्यन्तपीडने। ज्जाठराग्निजापीडाव्यापादोद्रोहचिन्तन ॥८॥उपज्ञाज्ञानमायस्पाचर्चासंख्याविचारणा॥वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः॥निर्णयोनिश्चयोतत्सम्बधारणा समर्थनाअविद्याहंमत्यज्ञानभ्रान्तिर्मिण्यामनिर्भमः॥१॥सन्देह द्वापरारे काविचिकित्सातुसंशयः॥परभागोगुणोत्कर्षोदोषेत्वादी नत्राचौ॥११॥स्याद्रूपलक्षणंभावश्चात्मश्रुतिरीतयः॥सहर जोरूपतत्वञ्चधर्मसनिसर्गवत्॥१२॥शीले सतत्वंसंसिद्धि रवस्थातुशास्थितिः॥स्नेहःपीति प्रेमहाईदाक्षिण्यंत्वनुकूलता ॥१३॥विप्रतिसारोऽनुशय पश्चातापोऽनुतापश्वाअवधानसमाधा नपणिधानानितुसमाधीस्युः॥१४॥धर्म-पुण्यष श्रेयःसलतेनि यतौविधिः।दैवभाग्यभागधेयंदिष्टंचायस्तुतच्छुभ॥१५॥ अलक्ष्मी निरनिकालकर्णिकास्यात्या शुभ।दुष्कृतंदुरितपापगेन गाभा चपातक॥१६॥किल्विषकलुषंकिण्वंकल्मषंजिनेतमः॥अंहकर ल्कमपेकउपाधिर्धर्मचिन्तन॥ १७॥ त्रिवर्गाधर्मकामार्थानवर तुर्वर्गःसमोक्षकाः॥बलतूर्याश्चतुर्भद्रप्रमादोनवधानता॥१८॥