________________
हेमचन्द्रकोश७४ का६ छन्दोभिप्रायआकृतंमतभावाशयाअपिहिषीकमाकरणश्रोतः रंवंविषयींद्रिय॥१९॥बद्धीन्द्रियस्पर्शनादिपाण्यादितक्रियेट्रियोस्पि शाट्यस्त्विन्द्रियार्थाविषयागोचराअपि॥२०॥शीतेतुषार शिशिरःसु भीमःशीतलोनराहिमोऽयोमेतिग्मस्तिक्ष्णस्तीबश्यण्डरवस्पटुः ॥२१॥कोमःकवोरमकदुष्णोमदोमश्वेषदुष्णवत्॥निष्ठर कस्वदः क्रूरःपरुषःकर्कश:खरः।।२२॥ दृढ कटोरकठिनोजरठ कोमलःपुनः मृदुलोमृदुसोमालसुकुमारअकर्कशः॥२३॥ मधुरस्तुरसज्येष्ठोगु ल्पास्वादुर्मेधूलकःआमूस्तपाचनादन्तशठो थलवण:सर:२४ सरसो थकटुस्स्यारोपणामुखशोधनःवक्रभेदीतुतितो थक पायस्तुबरोरसः॥२५॥गंधोजनमनोहारीसरभिणितर्पणः॥स मावर्षी तुनिहरीसआमोदोविदूरगः॥२६॥विमर्दोस्थ परिमलो थामोदीमुखवासनः।इष्टगन्धस्सुगन्धिश्वदर्गध पूतिगेधिकः२७ आमगन्धितबिस्रस्यावर्णाश्वेतादिकाअमीश्वेतस्यतासितः कोहरिगोविशवशुचिः॥२॥अवदातगौरशुभ्रबलमधवलार्जुनाः पांडपाण्डस्पोडुरीषत्पांडस्तुधूसरः॥२९॥कापोतस्तकपोताभःपी तस्तसितरन्जनहारिद्र-पीतलागौर-पीतेनील-पुनहरित्॥३०॥ पालाशोहरितस्तालकाभोरकस्तरोहितः॥माजिष्ठालोहित-शोर णःश्वेतरतस्कपाटलः॥३१॥अरुणोबालसंध्याभःपीतरक्तस्तपि ज्जरः॥कपिलापिङ्गलःशावपिशंगःकपिशोहरिः॥३२॥बभ्रुःकद्रुः कडारस्तपिरुल्मस्तुमेचकः स्याद्रामःश्यामलःश्यामःकालो नीलोऽसित शितिः॥३३॥रक्तश्यामेपुनर्पून धूमलानथकर्तुरः॥कि मरिएतःशबलचित्रकल्माषचित्रलाः॥३॥शब्दोनिनादोनिर्घोषः स्वानोवानःस्वरोध्वनि-गनिहादोनिनदोहादोनिस्तानोनिस्वनःखनः ॥३५॥रवानादास्वनिर्घोष सैन्याइम्पोरावआरक्षणननिक्षणः काणोनिकाणचक्कणोरणः॥३६॥पडऋषभगान्धारामध्यम-पंचम स्तथा।थैवतोनिषधःसप्ततन्त्रीकण्गवास्वराः॥३७॥तेमन्द्रमध्यर तारारस्युरुस्कंठशिरोद्भवा-आरुदितऋदितवृष्टतद्युष्टं तुगव्हरम्॥३८॥