________________
हेमचन्द्रकोश७५ शब्दोगुणानरागोस्थाप्रणादःसीत्कृतंनृणांपनगुट्जेशब्देकर्टन कुक्षिसम्भवे॥३॥स्वेडासिंहनादोश्यक्रन्दनंसुभटध्वनिः॥कोला हलकलकलस्तुमुलोज्याकुलोरवः॥४॥मर्मरोवस्त्रपत्रादेर्भूषणा नान्तुशिजितहिषाद्वेषातुरंगाणांगजानोग देहिताविस्का रोधनुषांहभारम्भेगो लट्स्यचास्तनितंगर्जितंगर्जि स्वनितरसि तादिव॥४२॥कूजितस्याहिहंगानांतिरश्वारुतलाशितावस्यरे पणरेषाबुक्कनभषणशुन:॥४३॥पीडितानातुकणितंभणितरतकू जितपिकाण प्रकणस्तव्यामहलस्यतुगंदलः॥४४॥सीजनंतु कीचकानामेानादस्तदट्टरतारोऽत्युच्चैवनिर्मन्दोगम्भीरो मधुरःबलः॥४पाकाकलीतकल सूक्ष्मएकतालोलयानुगः।।काकु ध्वनिविकारस्स्यातप्रतिश्रुत्तुप्रतिध्वनिः॥४६॥ संघातेप्रकरोघवार निकरव्यूहा:समूहश्चयः सन्दोहःसमुदायराशिविसरबाताक लापावजः।। कूदमडलचक्रवालपटलस्तोमागण पेटकंवदचक्रक दम्बके समुदयपुंजोत्करौसंहतिः॥४७॥समवायोनिकरंबंजालंनि बहसंचयो जाततिरश्वोतयूथसेहसा तुदेहिना॥४॥कुलेतेष सजातीना निकायस्तुसधर्मिणवर्गस्तुसदृशीकोनाकुन्जरवा जिनin४९॥ग्रामोविषयशब्दास्त्रभूतेन्द्रियगुणाहुजेसमजस्तूप शूनांस्यात्समाजस्त्वन्यदेहिना॥५०॥ शुकादीनांगणेशौकमायूरतै शिराय भिसादे शसाहस्त्रगार्भिणयौवतादयः॥५१॥ गोवार्थप्रत्य यान्तानांस्युरोपगविकादयः।।उक्षादेरौक्षकेमानुष्यकंवाईकमाष्ट्रक ॥५२॥ स्याद्राजपुत्रकराजकन्यकंराजमातृकावासकोरभ्रकेका वचिककवचिनामपि॥५३॥हास्तिकन्तहस्तिनांस्यादापूपिकायचे तसोपधेनूनोधैनुकंधेन्वंतानी गधेनु कादयः॥५४ाकेदारकहैदार कडैदाय्येमपितहणाब्राह्मणादेब्रह्मिण्यमाणव्यवाडव्यमित्यर पि॥५५॥गणिकानांतुगाणिक्यकशानोकैश्यकैशिके अधानामा श्वमश्वीयंपणूनोपार्चमप्यथ॥५६॥ वातूलनात्येवातानांगल्या गोत्रेपुनर्गयांपाश्या खल्वादिपाशादेःखलादेशलिलीनिभाः॥५७१