________________
हेमचन्द्रकोश२॥ का. तुमहरत्रियासुद्री डमत्स्य जातंतुपोताधानंजलोडक॥४१३॥महा मत्स्यास्तुनीरील्लितिमिलिगिलादयः॥अथयादांसिनक्रायाहिंसका जलजलनः४१४॥नाकुम्भीरआलास्य कुम्भीमहामुखोपिच॥ तालुजिन्हःशंखमुरखोगोमुरखोजलभूकर-॥४१॥शिशुमारस्त्व म्बुकूर्मजामवीमहावस: उद्रस्तुजलमारिःपानीयनकर लोब सी॥४१६॥याहेतन्तस्तन्तुनागोवहारोनागतन्तुगोगअन्य। पियादोभेास्स्युर्बलोमकरादयः॥४१७॥कुलीर कर्कट पिद्ध चक्षुःपार्योदधियाद्विधागति षोडशांधिःकरचिल्लोरहिश्वरः ॥४१॥कच्छप कमठाकूर्मःक्रोडपाश्चतुतिः॥पैचाइरोत दौ लेयौजीवध कच्छपीदुली॥४१॥मडकेहरिशालूरपूर्वभकालवे गमाः।वर्षाभू-प्लवगशालरजिन्हव्यंगेदर्दुराः॥४०॥स्थलेनराद योयेत्तेजलेजलपूर्वका अंडजा पक्षिसाचा-पोतजा कंजराद यः॥४२१॥रसज़ामधूकीराद्यानगवाद्याजरायुजाः॥यूकाद्या स्त्रे दजामत्स्याट्य समूर्छनोद्भवाः॥४२॥उद्भिदखजनाश्वोपपादु कादेवनारकाः॥रसयोनयइसष्टाबुद्भिदुनिजमुद्भिदे॥४२३॥
इत्याचार्यहेमचंद्रविरचितायामभिधान चिन्तामणोनाममालागंतिर्यकांडश्चतुर्थः
काय स्युरिकास्नुपरेतप्रेतयात्यातिवाहिकाः॥आजूर्विष्टि तिनातुकारणा तीब्रदेवना॥१॥नरकस्तुनारकस्यान्निरयोदुर्गतिश्वसः॥धनोदधिध नवाततनुवातनभःस्थिताः॥शरत्नशक्करबालुकापकधूमतम प्रभागमहातमप्रभावत्यधोधोनरकभूमयः॥३॥क्रमात्सृथुतरास्स सायत्रिंशत्येचविंशतिः॥पंचपंचदशत्रीणिलक्षण्यूनंचपेचभिः॥४॥ लसंपञ्चैवनरकाबासाःसीमेतकादयः॥एतास्तुस्युः क्रमेणाथ पातालेवडवामुख॥५॥बलिवेश्माधोभुवनेनागलोकारसातला रंध्रबिलंनिययनंकुहरंसुपिरंभुषिः॥६॥छिद्ररोपं विवरंचनिम्नरो कंवपान्तरंगगनश्वभावदागाधेटास्तविवरेभुवः॥७॥॥॥