________________
हेमचन्द्र कोश १ को सीवारदावरटाचसा।।३९३॥दार्वाघाट शतपऋरखंजरीरस्तखंज नःसारसस्तुलक्ष्मणःस्यात्सुकराज्याकुरेकरमा ३९४सारसील क्ष्मणाथ क्रींचेचाषेकिकीदिविसाचातकस्तोककावप्पीहसार ड्रोनभोंबुपः॥३९॥चक्रवाकोरथाङ्गाव्हम्कोकोद्वंदचरोऽपिचाटि दिमस्तकंडक्वाणउत्पादशयनश्वसः।।३९६॥चटकोगृहबलिभुक्कर लेबिकःकलिंगकः। तस्ययोषित्तुचटकाल्यपत्येचटकातयोः३९७ पुमपत्येचाटकैरोदात्यूदकालकेटकः॥जलरकोजलरनोबकेक व्हीवकोटवत॥३ल्याबलाहकस्याहलाकोवलाकाविशकेठिका। भृङ्गाकलिङ्गोधूम्याटककस्तुकमनच्छदः॥३९॥ लोदपृष्ठोदीर्घ पादककरकंधमल्लकापिल्लः शकुनिरातापीश्येनःपत्रीशशादनः ४००।दाक्षाय्योदूरदृग्गध्रो योक्रोशोमत्स्यनाशनः।कुररकीरस्तुशु कोरक्तपादःपलादनः।। ४०१॥शारिकातुपीतपादागोराटीगोकिराटि कास्याचर्मचटकायांतुजतुकाजिनपत्रिका॥४२॥वलालिका मुखविष्टापरोष्णीतैलपायिकामकलरेस्करेटुस्स्यात्कर-कर्क राटुकः॥४०॥आतिरादिःशारिस्स्यात्तकणककरौसमौ भासे शकुन्तःकोयष्टौशिखरीजलकुक्कूभः॥४०४॥पारावत कलरवाकर पोतौरतलोचनःगज्योत्नाप्रियेचलचंचुरकोरविषसूचकाः॥४०५ जीवजीवस्तगुन्द्रालोविषदर्शनमृत्यक-नाल्यापारस्तभरद्वाजःपू वस्तुगात्रसंप्लवः॥४०॥तित्रिरितवरकोपयोहारीतस्तुमृदङ्करः॥ कारण्डवस्त मरुलस्सुगृहवंचुचिकः॥४०॥कुंभकार कक्कूटः स्तुककुभःकुहकरचनापक्षिणायेनगृहान्तेपक्षिणान्यसदीपकः। ४०८ा ठेकागृह्याश्वतेगेहासतायेमृगपक्षिणः।मत्स्योमीनःपृथरो मामषोवैसारिणोदनः॥४॥संघचारीस्थिरजिन्द्रआत्मासीस्वक लक्षयः॥विसारःशकलीशल्कीशम्बरोऽनिमिषस्तिमिः॥४०॥सद स्वदेष्ट्रवादाल-पाठीनेचित्रवल्लिकाशकलेस्याकलकोत्थगंडकः शकलार्भक ॥४१॥उलूपीशिशुकोष्ठीशफरम्वेतकोलकेशनलमी नश्विनिचिमोमत्स्यराजस्तुरोहितः॥४१२॥मद्रस्तराजशृङ्गःशृङ्गी