________________
हेमचन्द्रकोश७०
का
तास्वस्तिकांकितमस्तकामहापद्मस्त्वतिशक्कोदशविन्दुकम स्तकः॥३७॥ शरवस्तुओतोबिभ्राणोरेवामिन्दुसितागले। कुलिको —-चन्द्रमौलिवालाधूमसमप्रभः॥३६॥अथकम्बलाश्वतरधृत राष्ट्रबलादकादिरसादयोऽपरेनागास्तत्तत्कुलसमझनाः॥३७॥ निर्मुक्तोमुक्तनिोक-सविषानिर्विवाश्यानागास्युनिघालूनविषास्तु वृश्चिकालयः॥३७॥त्याप्रादयोलोमविषानखनिषा नरोदयः॥ लालाविषास्तुलूताद्याःकालान्तरविषा:पुनः॥३७९॥मूषिकाधादूर पीविषत्ववीय मोरधादिभिःत्रिमंतुविषंचारंगरश्वोपविषचत त्॥३०॥भोगोहि कायोदेष्ट्राशीभौगः फट स्फुरः॥फणाहिको शशेतुनिर्बयनीनिोकतंचकाः॥३८१ाविहगोविहंगमरवगौपतगो विंदग:शकुनिःशकुन्तशवनौविवयशकुन्ताः॥नभसंगोबिकि रिपत्रस्यौविहागोदिनपतिविष्किरपतत्रिपतस्पतङ्गाः। ३२पि
सन्नीडांडजोगौकाश्वयंचूसपादिकागबोरिश्वपत्रपतपिज्छ बाजस्तनूरुहम३८॥पक्षागच्छदश्वापिपसमूलन्तुपक्षतिः॥ जीनोडीनमैडीनदयनानिनभोगतो॥३-४॥पेशीकोशोडेकुला यो नीडेकैकीनुसर्पभुक्तामयूखणिोनीलकंठोमेघसहन्छेिखी। ३८॥ एकापागोस्यलाके कापिच्छेबहेशिरवण्डकः॥प्रचलाकः। कलापश्चमेचकश्चन्द्रकस्समोसावनप्रियापरभृतस्ताम्राक्षः कोकिलापिकाकलकण्ठाकाकपुष्टःकाकोरिष्ःसकताज:३७ आत्मघोषश्विनीचीघूकारिकरटोट्रिकः॥सकम्बलिभगवाक्षी मौकुलिर्वायसोन्यभृत॥३८॥रद्रोणदग्धकृष्णपर्वतेभ्यस्त्वसोप सविनायकाकोलोमुहस्तजलवायसः॥३९॥चूकेनिशादः कोकारिकौशिकोलूकपेचकाः॥दिवान्धोऽथनिशावेदीकेकटश्वर णायुधः॥३९०। रुकवाकस्ताम्रचूडोविरताक्षःशिरवेडिक ईसा चक्रावक्राइ-मानसोकासितच्छेदा॥३९॥राजहंसास्त्वमीचं उचरणैरतिलोहितैः।मल्लिकामास्तमलिनेतिराष्ट्रासितेतरैः। ३९२ कादम्बास्तुकलहंसाःपक्षस्यादतिधूसरैः।वारलावरलाई