SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ । हेमचन्द्रकोश६६ को भरुजःक्रोष्टाशिवाभेदेऽल्पकेकिरिखः॥३५६॥पृथौगृण्डीजलो भएको कोकस्त्वीहामृगोरकः॥अरम्पश्चामकेतस्ककपिःकीशःप्लवगभः ३३७ पूर्वगलवगःशाखामृगोहरिर्वलीमुखःशवनौकावानरो यो सोगे। लाइलोसिताननः॥३५॥ मृगकुरङ्गःसारङ्गीवातायुहरिणावपि मर्गभेदारुरुन्यड्रंकुगोकर्णशम्बराः॥३५९॥चमूरुचीनमरा:स मूरैणश्यरौहिषाकदलीकन्दलीकृष्णसार प्रपतरोहित ३६ रप्तिणेातुसमृगोव्याधैर्यादक्षिणक्षतावातप्रसितिगःशश स्तमृदलोमक:॥३६॥धूलिकोलोमकोथशल्येशललशल्यको।। श्वावितळलाकायांशललंशलमित्यपि॥३६॥ गोधानिहाकाग धेग्मोधरौदएतत्सने गोधेयोऽन्यत्रमुसलीगोधिकागोलि कागृहा त्॥३६३॥माणिक्याभितिकापल्लीकुड्यंमत्स्योगृहोलिका स्वाद जनाधिका हालिन्यन्जनिकादलाहल ॥३६४ास्थूलाज्जनाधिका यान्तुब्राह्मणीरतपुच्छकाककलासस्तसरट:प्रतिसूर्णःशया नकः॥ ३६५ामूषिको मूषकोवनदशनारवनकोदो। उदुसषा खुश्वमूच्यास्योवृषलोचनः।।३६॥ छुछुन्दरीगधेमूष्योगिरिका बालमूषिकाविडालओतुर्मार्जारोदीकुश्वषट्शकः॥३६॥जा हकोगात्रसंकोचीमंडलीनकुलःपुनःापिङ्गलसर्पहाबःसाहिः पवनाशनः॥३६॥भोगीभुजंगभुजगादुरगारिजिनल्यालौभुजंग मसरीसृपदीर्घजिव्हाः॥काकोदरोविषधरःफणभृत्पदाक?क्वर्णकुं उलिविलेशयदंदशूकाः।।३६९॥ी करकंचुकिचनिगूढपात्पन्नमा जिह्मगलेलिहानोगकुंभीनसाशीविषदीयपृष्टाःस्याद्राजसर्पस्तुभु जंगभोजी॥३७॥चक्रमडल्यनगर:पारीन्ट्रोवाहसःशयुः॥अलग जिलव्यालःसमोराजिलकुंभ।।३७१।भवेतिलिमोगोनासो गोर सोघोणसोऽपिचाकुकसाहिककटाभोवर्णेनचरणेनच॥३२॥-नागा:पुनः काट्नेयास्तेषांभोगावतीपुरी।शेषोनागाधिपोऽन तौद्विसहस्राक्ष आलुकः॥३७३॥सचश्यामोत्थवाशुक्ल-सितपंकजलाज्छनःआवा सुकिस्तुसर्पराजःश्वेतोनीलःसरोजवान॥३७४ातक्षकस्तुलोहि
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy