________________
हेमचन्द्रकोश ६
का-५
क्ली बाल गर्भिणी ॥ ३६६ ॥ समांस मी नानुस्याप्रति वर्ष प्रजापते।। स्था दचण्डीतुसु कराव त्सका मातृवत्सला ॥ ३३७ ॥ चतुस्त्रैहायणीयेक हायन्येकादिवर्षिका ॥ आपीनमूधोगोविट्तु गोमयं भूमिले पन तत्रमुष्केनुगोग्रंथिः करीषमनुगणेअपि ॥ गवाँस गिव्य बजे गोकुलंगो धनंधनं ॥ ३३९॥ प्रजनेस्याद पसरः कीलः पुष्पलकः शिवः॥बन्धनं दानसन्दानंपपुरज्जुस्तदामनी ॥। ३४०|| अजस्याच्ठगलश्लाग गोवस्तः स्तभः पशुः | अजातुच्चागि का मजा सर्वभक्षागलस्तनी ॥ ३८१॥ युवा योर्करोऽवतु मेषेर्णायुह डोरणाः ॥ उरखो मेंढकोर हिम रेड कोरोम शो हुडुः ।। ३४३२ ।। सफलः शृंगिणो भेडो मेषीतुनुररी रुजा ॥ जालकिन्यविला वेण्पथेडि कु. शिशुवा हकः ॥ ३४३ १४ गोव नाज रस्याट् विदुरपेत्ववेः परं। सोढेद संमरी संचक करोवक्र बालपिः ॥ ३४४॥ अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः मुनिःश्वानो गृहमृगः कुकुरो रात्रि जागरः ॥ ३४५॥ रसना लिंडुतपराः कीलशायित्रणां दुकाः ॥शाला वृकोट्कदेशःश्वा लर्कस्तु सरोगितः ॥ ३४६॥ विश्वक दुस्क्तकु पालोमृगन्येसरमायुनी ॥ विदुरः शूकरेग्राम्येमहिषोयम वाहनः ॥ ३४० ॥ रजस्वलो बाहरिषुर्लुला पसैरिभोमहः॥ धीरस्कन्धः कृष्णां गो जरन्तोदेशभीरुकः ॥ ३४८ ॥ रक्ताक्षः कास हे सः कालीत नपलालि कौ ॥ अरण्यजेऽस्मिन् गबलः सिंहः कंठी र बोहरि ॥ ३४९॥ हर्य्यक्षः के सरी मारिः पंचास्याननरायुधः ॥ महानादः पंच शिरवः पारीन्द्र- पत्थरी मृगात्॥ ३५॥ श्वेतपिंगोप्यथव्या घोडी पीशा ईलचित्रको त्रि कायः पुंडरीक स्तर सुस्तुमृगादनः।। ३५१ ॥ शरभः कुंजराशनिरुत्पाद कोटपाट पिग यरस्याहू जगबोगोसदृशोऽश्ववारणः॥ ३५२॥ ख जीवाजीणसः खड्रोगंड को ध्यकिरः किरिः ॥ भूदार: शूकरः कोलो बा राहः को डपो त्रिणैौ ॥ ३५३ ॥ घोणी दृष्टिः स्तव्ध रोना दंष्ट्री किट्या स्पलां गुलौग आखनिकः शिरो मर्मा स्थूलना सो बहुजन ॥३५४॥ माल्लुक भा लूकच्छ भल्ल भल्लू कभल्लकाः ॥ शृगालोजम्बुकः फेरु- फेरण्डे- फे रखः शिवा ॥ ३५५॥ धेरे वासी भूरिमाया गोमायुर्मृग धूर्त्तकःहूर वो