________________
हेमचन्द्रनानार्थ १४२
का-३
चजर्जरं स्याद्वासवध्वज जीर्णयोः॥ ५५६ ॥ जंबीरःप्रस्थ पुष्पा रम्य शाकेदंतशठद्रुमे ॥ जलेन्द्रोजम्भलेऽम्भोधैौ वरुणेऽप्यथकर्करः ५५० वाद्यभाण्डे कलियुगे मल्लरीवतु किल्लरी ।। वा द्यभेदे के शव के टंकारो ज्यारवेः डूते॥ ५५८ ॥ प्रसिद्धीचा थर गरष्टंकणे के कराक्ष के दट्ट रीत्वनृता रेव्याने लेपापट हवाद्ययोः ॥ ५५९॥ तमिस्त्रेतिमिरे को पेतं मित्रा दर्शयामिनी ॥ तमस्त तिस्तिमिरंतु दृष्टिरोगांध कारयेो ॥ ५६० तित्तिरिः पक्षिणि मुनौतृषा रोहि मदेशयोः॥ शी करे हि मभेदे चतुवरी धान्यकं शुनी ॥। ५६१॥ तुवरोऽश्मश्रु पुरुष प्रोढ शृङ्गानह्यपि॥ गृह रोमूषिका स्वल्पभ्रात्रोर्डिम्बेतुदेतुरः ।। ५६२ ॥ उन्नतदन्तविषमे दुर्द रोभेकमेधयोः ॥ वाद्यभेदेशैलभेदेद रंग्रामजाल के ॥ ५६३॥ दर्दुरो मादर्दरः स्यादी षद्भग्न गिरावपि ॥ दण्डरो वाहने मत्तवारणेश रयेत्रके ॥५६४॥ कुम्भकारस्यचक्रे चट्ठा परंसेश ये युगे ॥ दासेर उष्टे चेटेच दुर्द्धर स्त्तृषभौषध ॥ ५६५॥ दुःखयैर्येधूसर स्तुरा स भेस्तो कपाडुरे ॥ नरेंन्द्री वार्त्तिके राज्ञि विषवैद्येथना गरं ॥ ५६६॥ पुष्ठी मुस्तकपौरेषु निर्जरो निर्जरेसुरे ॥ निर्जरा तुतालपत्र्यांगुडूच्यां तत्व भिद्यपि॥ ५६ ॥ निर्म रोऽश्वितुषाग्नौ निसारः सार संघयौः ॥ न्यायदातव्य वित्तेचनिव तुगतत्र पे॥ ५६८ ॥ कठिनेनिर्भये सारेनिकारस्तुपराभवे ॥ धान्योत्से पेनी बरस्तु वास्तव्येऽपि विपण्यपि ॥ ५६९ ॥ प्रवरं संवतौ गोत्रेश्रेष्ठेच खरःपुनः॥वेसरे हयसन्ना हेकुक्कुरेतिभृशं रवरे ॥ ५७० ॥ प्रकरः कीर्ण पुष्पादौ संहतौ प्रकरंपुनः ॥ जो ड्रै. केश करी त्वर्थप्रकृतौ चत्वरा व नैौ ॥ ५७१॥ प्रस्तरःप्रस्तारेग्रावणिमणा च प्रदरः शरे ॥ भङ्गेरोगे प्रसरस् सङ्गरे प्रण ये जवे।। ५७२ ॥ प्रकारः सदृशे भेदेषं का रोज ल कुन्तके । सेो पान शैवले सेतो पदार: पाद धूलिषु ॥ ५७३ ॥ पादा लिन्दे पवित्र न्तु मे ध्येताको कुशेज ले॥ अर्धोप करणे चापिपवित्रातुन दीभिदि ५७४ प्रान्तरं कोटरे । रण्ये दूर वन्यप्रयेऽपिच ॥ पार्परोभरमनिय मेजराटे नीपकेसरे॥ ५७५॥ क्षयरोगे भक्तसिक्थे पामरोनीच मूर्ख योः पा टीरोमूल केवतित वार्त्तिकाम्बुदे॥ ५७६॥ केदारेवेणुसारेच पां