________________
क्षेमचंद्रकोश परिग्रहः॥हितीयोढाकलत्रनपुरंधीतकदविनी॥१७७॥१९ जावतीभ्रातुर्जायासूनो स्नुषाजनीवधूः।भ्रातृवर्गस्ययाजाया यातरस्ता परस्परं॥१७॥वीरपत्नीवीरभार्याकलस्त्रीकुलपार रालिका प्रेयसीयिताकान्तापाणेशावलभात्रिया॥१७॥४॥ दयेशपाणसमावेष्ठाप्रणयणीचमा॥प्रेयस्याया:पुसिपत्यौम तीसेक्तापतिर्वरः।।१८०॥विवोढारमणोभोक्तारूच्याबरयितायाः जिन्यास्ततस्यास्सहृदोविवाहापाणिपीडन॥१८॥पाणिग्रहण महाहउपायामयमावपिदिारकर्मपरिणयोजामातादहितः पतिः॥१२॥उपपतिस्तजारस्याङ्कनङ्गोगणिकापतिःजिम्प तीदम्पतीभार्यापतीमायापतीसमाः॥१३॥ मौतकंयुतयोई यं सुदायोहरणतत्॥रुताऽभिषेकामहिषीभोगिन्योन्यानपत्रि यः॥१८॥सैरंध्रीयान्यवेश्मस्थास्वतंत्राशिल्पजीविनी॥असि झ्यन्तःपुर प्रेष्यातीसचारिकसमे॥१५॥प्राज्ञीप्रतापजानेत्यां प्राज्ञातुप्रज्ञयान्विती।स्यादाभीरीमहाशूद्रीजातियोगयोस्समे ॥१८॥युज्याचाग्योचार्याणीमातुलानीतुमातुली॥उपाध्या या न्युपाध्यायीसत्रिय्याचशूद्यपि॥१७॥ स्वतआचार्याशूद्रावस त्रियाक्षत्रियाण्यपि॥उपाध्याय्युपाध्यायास्याााण्यापुनः समे॥१८॥दिधिषूस्तपुनर्भूहिरूढास्यादिधिषःपतिः॥सतहिजो
दिधिषर्य्यस्यस्यात्सैवगहिनी॥१८९॥ज्येष्ठेऽनूढेपरिवेत्ताऽनुजो दारपरिग्रही।तस्यज्येष्ठ परिवित्तिर्जायातुपरिवेदिनी।।१९०॥षर स्यन्तीकामुकीस्यादिच्छायुक्तातुकामका रुतसापनिकाध्यूढा विविन्नाथपतिव्रता॥१९१॥एकपत्नीसचरित्रासाध्वीसत्यवतीत्व रीअलीधर्षिणीबन्धक्यवनीताचपांमुला॥१९॥स्वैरिणीकुल सायातियापियंसाभिसारिका। वयस्यालिस्सरवीस धीच्यशिश्चीत शिशुविना॥१९३॥पतिवत्नीजीवत्पतिर्विश्वस्ताविधनासमे।निर्वी रानिष्पतिसुताजीनंतोकातुजीवनः।।१९४॥ नश्यत्प्रसूतिकानन्द रसश्मश्रुनरमालिनी।कात्यायिनी त्वईराकाषायसनाधवा १९५